Book Title: Agam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 1451
________________ ४०० बृहत्कल्प-छेदसूत्रम् -३-६/२१४ अथ प्रागुद्विष्टं मृत-सुप्तदृष्टान्तद्वयमाह[भा.६३२६] गोयर साहू हसनं, गवक्खे द९ निव भणति देवी। हसति मयगो कहं सो, ति एस एमेव सुत्तो वी।। वृ-एगो साहु गोचरचरियाए हिंडमाणोहसंतो देवीए गवखोवविठ्ठाए दिछो। राया भणिओसामि! पेच्छ अच्छेरयं, मुयं मानुसं हसंतंदीसइ ।राया संभंतो कहं कहिं वा? |सा साहुं दरिसेइ। राया भणइ-कहमउ ? ति। देवी भणइ-इह भवेशरीरसंस्कारादिसकलसांसारिकसुखवर्जितत्वाद् मृत इव मृतः। एवं सुत्तदिटुंतो विभाणियब्यो । अक्षरगमनिका त्वियम्-गोचरे साधोः पर्यटतः 'हसन' हास्यं दृष्ट्वा देवी नृपं भणति- मृतको हसति । नृपः पृच्छति-कुत्र स मृतको हसति ? । देवी हस्तसंज्ञयादर्शयति-एष इति । एवमेव मृतवत् सुप्तोऽपि मन्तव्यः, उभयोरपि निश्चेष्टतया विशेषाभावात् ।। गतः कौकुचिकः । सम्प्रति मौखरिकमाह__ [भा.६३२७] मुहरिस्स गोत्रणाणं आवहति अरिं मुहेन भासंतो। लहुगोय होति मासो, आणादि विराधना दुविहा ॥ वृ-मौखरिकस्य गौणं' गुणनिष्पन्ननाम 'मुखेन प्रभूतभाषणादिमुखदोषेणभाषमाणः 'अरिं' वैरिणम् आवहति' करोतीति मौखरिकः । तस्यैवंमौखरिकत्वं कुर्वाणस्यलघुको मासःआज्ञादयश्च दोषाः । विराधना च संयमा-ऽऽत्मविषया द्विविधा । तत्र संयमविराधना मौखरिकस्य सत्यव्रतपरिमन्थुतया सुप्रतीता॥आत्मविराधनां तु ष्टान्तेनाह[भा.६३२८] को गच्छेञ्जा तुरियं, अमुगोति य लेहएण सिट्ठम्मि। सिग्घाऽऽगतोय ठवितो, केनाहं लेहगं हणति ॥ वृ.एगोराया। तस्स किंचि तुरियं कर्ज उप्पन्नं ताहे सभामझे भणइ-को सिग्धं वच्चेजा? | लेहगो भणइ-अमुगो पवनवेगेणं गच्छइ त्ति । रत्रा सो पेसिओ तं कजं काऊण तद्दिवसमेव आगओ।रन्ना एसो सिग्धगामि'त्ति काउंधावणओ ठविओ।तेन रुटेणं पुच्छियं-केणाहं सिग्यो. त्ति अखातो? ।अन्नेण सिटुं-जहा लेहएणं । पच्छा सो तेन तलिच्छेण छिदं लभ्रूण उद्दविओ। एवं चेव जो संजओ मोहरियत्तं करेइ सो आयविहणं पावेइ ति ।। अक्षरार्थस्त्वयम्-'कस्त्वरितं गच्छेत् ?' इति रात्रोक्ते लेखकेन शिष्टम्-अमुक इति । ततः स तत् कार्यं कृत्वा शीघ्रमागतः। ततः ‘स्थापितः राज्ञा दौत्यकर्मणि नियुक्तः । ततः 'केनाहं कथितः ?' इति पृष्टवा लेखकेन' इति विज्ञाय लेखक हतवान् गाथायामतीतकालेऽपि वर्तमानानिर्देशः प्राकृतत्वात्॥ गतो मौखरिकः। अथ चतुर्लोलमाह[भा.६३२९] आलोयणा य कहणा, परियट्टऽनुपेहणा अनाभोए। लहुगोय होति मासो, आणादि विराधना दुविहा॥ वृ. स्तूपादीनामालोकनां कुर्वाणः 'कथनां' धर्मकथां परिवर्तनाम् अनुप्रेक्षां च कुर्वन् यदि 'अनाभोगेन' अनुपयुक्तोमार्गे व्रजति तदा लघुमासः,आज्ञादयश्च दोषाः, द्विविधाच विराधना भवेत् ॥ इदमेव भावयति[भा.६३३०] आलोएंतो वच्चति, थूभादीणि व कहेति वा धम्म । परियट्टणाऽनुपेहण, न यावि पंथम्मि उवउत्तो। कृ-'स्तूपादीनि स्तूप-देवकुला-ऽऽरामादीनि आलोकमानोधर्मवाकथयन् परिवर्तनामनुप्रेक्षां Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492 1493 1494 1495 1496 1497 1498 1499 1500