Book Title: Agam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 1436
________________ ३८५ उद्देशक : ६, मूलं-२०७, [भा. ६२५८] [भा.६२५८] पुव्वभवियवेरेणं, अहवा राएण राइया संती। एतेहि जक्खइष्टा, सवत्ति भयए यसज्झिलगा। वृ-'पूर्वभविकेन' भवान्तरभाविना वैरेणअथवा रागेणरञ्जिता सती यक्षराविश्यते।एताभ्यां द्वेष रागाभ्यां कारणाभ्यां यक्षाविष्टा भवति । तथा चात्र पूर्वभविके वैरे सपत्नीध्यान्तो रागे भृतकदृष्टान्तः सज्झलकदृष्टान्तश्चेति ।।तत्र सपत्नीष्टान्तमाह[भा.६२५९] वेस्सा अकामतो निजराए मरिऊण वंतरी जाता। पुव्वसवत्तिं खेत्तं, करेति सामनभावम्मि । वृ-एगो सेट्ठी। तस्स दो महिला । एगा पिया, एमा वेस्सा, अनिष्टेत्यर्थः । तत्थ जा वेस्सा सा अकामनिचराए मरिऊण वंतरी जाया । इयरा वितहारूवाणं साहुणीणं पायमूले पव्वइया ।सा य वंतरी पुव्वभववरेण छिड्डाणि मग्गइ । अन्नया पमत्तं दद्दूण छलियाइया ।। अक्षरार्थस्त्वयम्श्रेष्ठिसत्का 'द्वेष्या' अनिष्टा भार्याऽकामनिर्जरया मृत्वा व्यन्तरी जाला । ततः पूर्वसपलीं श्रामण्यभावे व्यवस्थितां पूर्वभविकं वैरमनुस्मरन्ती 'क्षिप्तां' यक्षाविष्टां कृतवती । गाथायां वर्तमाननिर्देशः प्राकृतत्वात् ॥अथ मृतकष्टान्तमाह[भा.६२६०] भयतो कुटुंबिनीए, पडिसिद्धो वाणमंतरोजातो। सामनम्मि पमत्तं, छलेति तं पुबवेरेणं॥ वृ-एगा कोडुंबिनी ओरालसरीरा एगेन भयगेणंओरालसरीरेणंपत्थिया।सो तीए निच्छीओ। तओ सो गाढमझोववन्नो तीए सह संपयोगमलभमाणो दुक्खसागरमोगाढो अकामनिज्जराए मरिऊणवंतरोजाओ । साय कोडुंबिनी संसारवासविरत्ता पव्वइया । सा तेन आभोइया । पमत्तं दखूण छलिया॥अक्षरार्थस्त्वयम्-'मृतकः' कर्मकरः कुटुम्बिन्या प्रतिषिद्धो वानमन्तरो जातः । ततः श्रामण्यस्थितां तां प्रमत्तां मत्वा पूर्ववरेण छलितवान् ॥ अथ सज्झिलकदृष्टान्तमाह[भा.६२६१] जेट्ठो कनेट्टभजाए मुच्छिओ निच्छितो य सो तीए। जीवंते य मयम्मी, सामन्ने वंतरोछलए॥ वृ-एगम्मिगामेदोसज्झिलका, भायरो इत्यर्थः।तत्यजेट्टो कणिसभारियाए अज्झोववनो। सोतं पत्थेइ। सा नेच्छइ भणइ य-तुमंअप्पणो लहुबंधवंजीवंतंन पाससि? ।तेन चिंतियं-जाव एसो जीवए ताव मे नस्थि एसा। एवं चिंतित्ता छिदं लभिऊण विससंचारेण मारिओ लहुमाया। तओ भणियं-जस्स तुमं भयंकासी सो मतो, इदानि पूरेहि मे मनोरहं । तीए चिंतियं-नूणमेतेन मारितो, धिरत्यु कामभोगाणमिति संवेगेण पव्वइया । इयरो वि दुहसंतत्तो कामनिज्जराए मओ वंतरोजातो विभंगेणपुव्वभवंपासइ ।तंसाहुणिंदळूणपुव्वभवयंवेरमणुसरंतो पमत्तंछलियाइओ।। अक्षरयोजना त्वियम्-ज्येष्ठः कनिष्ठभार्यायां मूर्छितः,नचासौतया ईप्सितः किन्तु जीवन्तं स्वभ्रातरं नपश्यसि?' इति भणितवती।ततः 'अस्मिन्जीवतिममैषा न भवति' इतिबुध्या तंमारितवान्। मृते च तस्मिन् श्रामण्ये स्थितां तां व्यन्तरो जातः सन् छलितवान् । अथैवंछलिताया यतनामाह[भा.६२६२] तस्स य भूततिगिच्छा, भूतरवावेसणं सयंवा वि । ___ नीउत्तमंच भावं, नाउं किरिया जहा पुव्वं ॥ 2025 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492 1493 1494 1495 1496 1497 1498 1499 1500