________________
३८५
उद्देशक : ६, मूलं-२०७, [भा. ६२५८] [भा.६२५८] पुव्वभवियवेरेणं, अहवा राएण राइया संती।
एतेहि जक्खइष्टा, सवत्ति भयए यसज्झिलगा। वृ-'पूर्वभविकेन' भवान्तरभाविना वैरेणअथवा रागेणरञ्जिता सती यक्षराविश्यते।एताभ्यां द्वेष रागाभ्यां कारणाभ्यां यक्षाविष्टा भवति । तथा चात्र पूर्वभविके वैरे सपत्नीध्यान्तो रागे भृतकदृष्टान्तः सज्झलकदृष्टान्तश्चेति ।।तत्र सपत्नीष्टान्तमाह[भा.६२५९] वेस्सा अकामतो निजराए मरिऊण वंतरी जाता।
पुव्वसवत्तिं खेत्तं, करेति सामनभावम्मि । वृ-एगो सेट्ठी। तस्स दो महिला । एगा पिया, एमा वेस्सा, अनिष्टेत्यर्थः । तत्थ जा वेस्सा सा अकामनिचराए मरिऊण वंतरी जाया । इयरा वितहारूवाणं साहुणीणं पायमूले पव्वइया ।सा य वंतरी पुव्वभववरेण छिड्डाणि मग्गइ । अन्नया पमत्तं दद्दूण छलियाइया ।। अक्षरार्थस्त्वयम्श्रेष्ठिसत्का 'द्वेष्या' अनिष्टा भार्याऽकामनिर्जरया मृत्वा व्यन्तरी जाला । ततः पूर्वसपलीं श्रामण्यभावे व्यवस्थितां पूर्वभविकं वैरमनुस्मरन्ती 'क्षिप्तां' यक्षाविष्टां कृतवती । गाथायां वर्तमाननिर्देशः प्राकृतत्वात् ॥अथ मृतकष्टान्तमाह[भा.६२६०] भयतो कुटुंबिनीए, पडिसिद्धो वाणमंतरोजातो।
सामनम्मि पमत्तं, छलेति तं पुबवेरेणं॥ वृ-एगा कोडुंबिनी ओरालसरीरा एगेन भयगेणंओरालसरीरेणंपत्थिया।सो तीए निच्छीओ। तओ सो गाढमझोववन्नो तीए सह संपयोगमलभमाणो दुक्खसागरमोगाढो अकामनिज्जराए मरिऊणवंतरोजाओ । साय कोडुंबिनी संसारवासविरत्ता पव्वइया । सा तेन आभोइया । पमत्तं दखूण छलिया॥अक्षरार्थस्त्वयम्-'मृतकः' कर्मकरः कुटुम्बिन्या प्रतिषिद्धो वानमन्तरो जातः । ततः श्रामण्यस्थितां तां प्रमत्तां मत्वा पूर्ववरेण छलितवान् ॥ अथ सज्झिलकदृष्टान्तमाह[भा.६२६१] जेट्ठो कनेट्टभजाए मुच्छिओ निच्छितो य सो तीए।
जीवंते य मयम्मी, सामन्ने वंतरोछलए॥ वृ-एगम्मिगामेदोसज्झिलका, भायरो इत्यर्थः।तत्यजेट्टो कणिसभारियाए अज्झोववनो। सोतं पत्थेइ। सा नेच्छइ भणइ य-तुमंअप्पणो लहुबंधवंजीवंतंन पाससि? ।तेन चिंतियं-जाव एसो जीवए ताव मे नस्थि एसा। एवं चिंतित्ता छिदं लभिऊण विससंचारेण मारिओ लहुमाया। तओ भणियं-जस्स तुमं भयंकासी सो मतो, इदानि पूरेहि मे मनोरहं । तीए चिंतियं-नूणमेतेन मारितो, धिरत्यु कामभोगाणमिति संवेगेण पव्वइया । इयरो वि दुहसंतत्तो कामनिज्जराए मओ वंतरोजातो विभंगेणपुव्वभवंपासइ ।तंसाहुणिंदळूणपुव्वभवयंवेरमणुसरंतो पमत्तंछलियाइओ।। अक्षरयोजना त्वियम्-ज्येष्ठः कनिष्ठभार्यायां मूर्छितः,नचासौतया ईप्सितः किन्तु जीवन्तं स्वभ्रातरं नपश्यसि?' इति भणितवती।ततः 'अस्मिन्जीवतिममैषा न भवति' इतिबुध्या तंमारितवान्। मृते च तस्मिन् श्रामण्ये स्थितां तां व्यन्तरो जातः सन् छलितवान् ।
अथैवंछलिताया यतनामाह[भा.६२६२] तस्स य भूततिगिच्छा, भूतरवावेसणं सयंवा वि ।
___ नीउत्तमंच भावं, नाउं किरिया जहा पुव्वं ॥ 2025
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org