Book Title: Agam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 1422
________________ ३७१ उद्देशकः ६, मूलं-२०४, [भा. ६१८७] [भा.६१८७] अहवा विदुग्ग विसमे, थद्धं भीतं व गीत थेरोतु। सिचयंतरेतरं वा, गिण्हंतो होति निद्दोसो।। वृ-'अथवा' इति प्रकारान्तरद्योतकः । उक्तास्तावद् निर्ग्रन्थीं गृह्णतो दोषाः, परं द्वितीयपदे दुर्गे विषमे वा तां स्तब्धां भीतां वा गीतार्थ स्थविरः सिचयेन-वस्त्रणान्तिताम् इतरां वा गृह्णन् निर्दोषो भवति ।। व्याख्यातं प्रथमसूत्रम् । सम्प्रति द्वितीयसूत्रं व्याख्याति[भा.६१८८] पंको खलु चिक्खल्लो, आगंतूपयणुओ दुओ पणओ। सो पुन सजलो सेओ, सीतिजति जत्थ दुविहे वी॥ वृ-पङ्कः खलु चिक्खल्ल उच्यते ।आगन्तुकः प्रतनुको द्रुतश्च पनकः। यत्र पुनः द्विविधेऽपि' पड़े पनके वा “सीइजति" निमज्जते स पुनः सजलः सेक उच्यते ।। [भा.६१८९] पंक-पनएसु नियमा, ओगसणं वुब्भणं सिया सेए। थिमियम्मि निमज्जणता, सजले सेए सिया दो वि।। वृ-पङ्क-पनकयोर्नियमाद् 'अपकसन' इसनं भवति।सेकेतु"वुझणं" 'अपोहन' पानीयेन हरणं स्यात् । स्तिमिते तु तत्र निमञ्जनं भवेत् । सजले तु सेके द्वे अपि' अपवहन-निमज्जने स्याताम् ॥ अथ तृतीयं नौसूत्रं व्याख्याति[भा.६१९०] ओयारण उत्तारण, अत्थुरण ववुग्गहे य सतिकारो। छेदो व दुवेगयरे, अतपिल्लण भाव मिच्छत्तं॥ वृ-कारणे निर्ग्रन्थीं नावम् 'अवतारयन्' आरोपयन् वा यद्यास्तरणं वपुहं वा करोति तदा स्मृतिकारो भुक्तभोगिनोस्तयोर्भवति । छेदो वा नखादिभिर्द्वयोरेकतरस्य भवेत् । अतिप्रेरणेच 'भावः' मैथुनाभिलाष उत्पद्येत । मिथ्यात्वं वा तद् दृष्ट्वा कश्चिद् गच्छेत्।। एते नावुदके निर्ग्रन्थीं गृह्णतो दोषा उक्ताः । अथ लेपोपरि सन्तारयतो दोषानाह[भा.६१९१] अंतोजले वि एवं, गुज्झंगप्फास इच्छऽनिच्छंते । मुछेज्जव आयत्ता, जा होउ करेतु वा हावे॥ कृ'अन्तर्जलेऽपि जलाभ्यन्तरेऽपिगच्छन्तीं गृह्णतएवमेवदोषामन्तव्याः।तथा गुहागस्पर्श मोहउदियात्, उदितेचमोहेयदिइच्छतिनेच्छतिवाततउभयथाऽपिदोषाः यद्वा सउदीर्णमोहस्तां जलमध्ये मुञ्चेत्, आयत्ता यस्माद्भवंतु करोतु वा 'हावान् मुखविकारानिति । कारणेतुनावुदके लेपोपरि वा अवतारणं उत्तारणं वा कुर्वन् यतनया गृह्णीयाद् अवलम्बेत वा ।। अथ ग्रहणा-ऽवलम्बपदे व्याख्याति[भा.६१९२] सव्वंगियं तु गहणं, करेहि अवलंबणेगदेसम्मि। जह सुत्तं तासुकयं, तहेव वतिणो वि वतिणीए। घृ-ग्रहणं नाम सर्वाङ्गीणं कराभ्यां यद् गृह्यते । अवलम्बनं तु तद् उच्यते यद् एकस्मिन् देशेबाह्यादौ ग्रहणं क्रियते । तदेवं यथा तासु निर्ग्रन्थीषु 'सूत्रं' सूत्रत्रयं कृतम् । किमुक्तं भवति?यथा निर्ग्रन्थो निर्ग्रन्थ्याः कारणे ग्रहणमवलम्बनं वा कुर्वन् नाऽऽज्ञामतिक्रामतीति सूत्रत्रयेऽपि भणितम्; तथैवार्थत इदं द्रष्टव्यम्-'व्रतिनोऽपि' साधोरपि दुर्गादौ पङ्कादौ नावुदकादौ वा प्रपततो व्रतिन्या कारणे ग्रहणमवलम्बनं वा कर्तव्यम् ॥ कया पुनर्यतनया? इति चेद् अत आह Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492 1493 1494 1495 1496 1497 1498 1499 1500