Book Title: Agam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
३८२
वृहत्कल्प-छेदसूत्रम् -३-६/२०६ सयणिज्ज खंभ कुडे, कुट्टेइ इमाई पलवंतो॥ -गोयावरीए नदीए तडे अपतिट्ठाणं नगरं। तत्थ सालवाहणोराया।तस्स खरओ अमच्चो। अन्नया सो सालवाहनोरायादंडनायगमानवेइ-महुरंधेतूणं सिग्धमागच्छ।सोयसहसाअपुच्छिऊण दंडेहिं सह निग्गओ । तओ चिंता जाया-का महुरा घेत्तव्वा ? दक्खिणमहुरा उत्तरमहुरा वा? । तस्स आणा तिक्खा, पुनो पुच्छिउंन तीरति तओ दंडा दुहा काऊण दोसुविपेसिया । गहिओदो वि महुराओ । तओ वद्धावगो पेसिओ । तेन गंतूण राया वद्धाविओ-देव ! दो वि महुराओ गहियाओ। इयरोआगओ-देव! अग्गमहिसीए पुत्तोजाओ।अन्नोआगतो-देव! अमुगत्थपदेसे विपुलो निही पायडो जातो । तओ उवरुवार कल्लाणनिवेयणेण हरिसवसविसप्पमाणहियओ परव्वसो जाओ । तओ हरिसं धरिउमचायंतो सयणिज्नं कुट्टइ, खंभे आहणइ, कुड़े विद्दवइ, बहूणि य असमंजसाणि पलवति । तओ खरगेणामचेणं तमुवाएहिं पडिबोहिउकामेण खंभा कुड्डाबहू विद्दविया।रनापुछियं-केनेयं विद्दवियं?।सो भणेइ-तुमेहि।ततो भमसम्मुहमलीयमेयं भणति' रुटेणंरना सो खरगोपाएणताडितो।तओ संकेइयपुरिसेहिं उप्पाडिओअन्नत्य संगोवितो य।तओ कम्हिइ पओयणे समावडिए रना पुच्छिओ कत्थ अमच्चो चिट्ठति ? । संकेइयपुरिसेहि य देव ! तुम्हं तेइयं ति । तओ समावत्यो जाओ ताहे संकेइयपुरिसेहिं विन्नत्तो-देव ! गवेसामि, जइ वि कयाइ चंडालेहिं रक्खिओ होजा । तओ गवेसिऊण आनिओ । राया संतुट्ठो।अमञ्चेण सब्मावो कहिओ। तुटेन विउला भोगा दिना ॥ साम्प्रतमक्षरार्थो विवियते-सातवाहनेन राज्ञा मथुराग्रहणे "दंडि"त्ति दण्डनायकस्याज्ञप्ति कृता । ततो दण्डाः सहसा 'कां मथुरां गृह्णीमः ?' इत्यपृष्ट्वा निर्गताः । तस्य च राज्ञ आज्ञा तीक्ष्णा, ततो न भूयः प्रष्टुं शक्नुवन्ति । ततस्ते दण्डा द्विधा गताः, द्विधा विभज्य एके दक्षिण-मथुरायामपरे उत्तरमथुरायां गता इत्यर्थः । द्वे अपि च मथुरेपातयित्वा तेसमागताः।।सुतजन्म-मथुरापातन-निधिलाभानायुगपनिवेदनायां हर्षवशात् सातवाहनो राजा 'दीप्तः' दीप्तचित्तोऽभवत्। दीप्तचित्ततया च 'इमानि वक्ष्यमाणानि प्रलपन् शयनीय-स्तम्भकुड्यानि कुट्टयति ॥ तत्र यानि प्रलपति तान्याह[भा.६२४६] सच्चं भण गोदावरि!, पुव्वसमुद्देण साविया संती।
साताहणकुलसरिसं, जति ते कूले कुलं अस्थि॥ वृ-हे गोदावरि ! पूर्वसमुद्रेण 'शपिता' दत्तशपथा सती सत्यं 'भण' ब्रूहि-यदि तव कूले सातवाहनकुलसशं कुलमस्ति॥ [भा.६२४७] उत्तरतो हिमवंतो, दाहिणतो सालिवाहणो राया।
समभारभरकंता, तेन न पल्हत्थए पुहवी॥ वृ. 'उत्तरतः' उत्तरस्यां दिशि हिमवान् गिरि दक्षिणतस्तु सालवाहनो राजा, तेन समभारभराक्रान्ता सती पृथिवी न पर्यस्यति, अन्यथा यदि अहं दक्षिणतो न स्यां ततो हिमवद्गिरिभाराक्रान्ता नियमतः पर्यस्येत् ॥ [भा.६२४८] एयाणि य अन्नाणिय, पलवियवं सो अनिच्छियव्वाइं।
कुसलेणअमच्चेणं, खरगेणं सो उवाएणं॥ पृ. एतानि' अनन्तरोदितानि अन्यानि च सोऽनीप्सितव्यानि बहूनि प्रलपितवान् । ततः कुशलेन खरकनाम्नाऽमात्येनोपायेन प्रतिबोधयितुकामेनेदं विहितम् । किम् ? इत्याह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492 1493 1494 1495 1496 1497 1498 1499 1500