Book Title: Agam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 1418
________________ उद्देशकः ६. मूलं-२०१, [भा. ६१६९] भणसि उपहाणि ? । तेन भन्नइ-जंउण्हयं होइ तं फूमिउं सीयलीकज्जइ । सा तुट्ठा । पच्छा भणति माइट्ठाणेणं-कंटओ मे लग्गो त्ति । सो उद्धरिउमारद्धो । तीए सणियंसणियं हासियं । सो वि तुसिणीओ कंटगं पुलोएत्ता भणइ-न दीसइ कंटगो ति । तीए तस्स पण्ही दिन्ना । एवं सो कइयवकंटउडुरणेणं तीए खलीकओ। एवं साहुणो वि एवंविहा दोसा उप्पजंति ।। किञ्च[मा.६१७०] मिच्छत्ते उड्डाहो, विराधना फास भावसंबंधो। पडिगमनादी दोसा, मुत्तमभुते य नेयव्वा ।। वृ-मिथ्यात्वं नाम-निर्ग्रन्थ्याः कणटकमुद्धरन्तं संयतं दृष्ट्वा लोको ब्रूयात्-यथा वादिनस्तथा कारिणोऽमीन भवन्ति । उड्डाहो वा भवेत्-अहो! यद्एवमियंपादे गृहीतातद्नूनमन्यदाऽप्यनयोः साङ्गत्यं भविष्यति।विराधना वा संयमस्य भवति, कथम्? इत्याह-'स्पर्शतः' शरीरसंस्पर्शेनोभयोरपि भावसम्बन्धो भवति।ततो भुक्तभोगिनोरभुक्तभोगिनोर्वा तयोः प्रतिगमनादयो दोषा ज्ञातव्याः। अथ मिथ्यात्वपदं भावयति[मा.६१७१] दिटे संका भोइय, घाडिग नाती य गामबहिया य । चत्तारिछ ञ्च लहु गुरु, छेदो मूलं तह दुगंच ॥ वृ-तस्याः कण्टकमुद्धरन् केनचिद् दृष्टः, तस्य च 'शङ्का' 'किं मन्ये मैथुनार्थम् ?' इतिलक्षणा यदि भवेत् तदा चतुर्लघु । भोजिकायाः कथने चतुर्गुरु । घाटितनिवेदने षड्लघु । ज्ञातिज्ञापने षड्गुरु । ग्रामा बहि कथने छेदः।। [भा.६१७२] आरक्खियपुरिसणं, तु साहणे पावती भवे मूलं । अनवट्ठो सेट्टीणं, दसमंच निवस्स कधितम्मि॥ वृ- मूलादित्रयं पुनरित्थं मन्तव्यम्- आरक्षिकपुरुषाणां कथने मूलं प्राप्नोति । श्रेष्ठिनः कथितेऽनवस्थाप्यं भवेत् । नृपस्य कथने 'दशम' पाराञ्चिकम् । एते संयतानां संयतीनां च परस्परं कण्टकोद्धरणे दोषा उक्ताः॥ [भा.६१७३] एएचेव य दोसा, अस्संजतिकाहि पच्छकम्मंच। गिहिएहि पच्छकम्म, तम्हा समणेहि कायव्वं ॥ एत एव दोषाअसंयतिकाभि कण्टकोद्धरणं कारयतो मन्तव्याः, पश्चात्कर्मचअपकायेन हस्तप्रक्षालनरूपं तासु भवति । गृहिभिस्तु कारयतः पश्चात्कर्म भवति न पूर्वाक्ता दोषाः । अतः श्रमणैः श्रमणानां कण्टकोद्धरणं कर्तव्यम् ।। अत्र परः प्राह[भा.६१७४} एवंसुत्तं अफलं, सुत्तनिवातो तु असति समणाणं। गिहि अन्नतिथि गिहिणी, परउत्थिगिणी तिविह भेदो॥ वृ-यदि संयतीभिः न कारयितव्यं तत एवं सूत्रमफलं प्राप्नोति । सूरिराह-सूत्रनिपातः श्रमणानामभावेमन्तव्यः । तत्रचप्रथमंगृहिभिकण्टकोद्धरणं कारणीयम्, तदभावेऽन्यतीर्थिकैः, तदप्राप्तौ गृहस्थाभिः, तदसम्भवे परतीर्थिकीभिरपि कारयितव्यम्। एषुच प्रत्येकं त्रिविधो भेदः। तद्यथा गृहस्थस्त्रिविधः-पञ्चात्कृतः श्रावको यथाभद्रकथा एवंपरतीर्थिकोऽपित्रिधा मन्तव्यः। गृहस्था परतीर्थिकी च त्रिविधा-स्थविरा मध्यमा तरुणी चेति । तत्र गृहस्थेन कारयन् प्रथम पश्चात्कृतेन, ततः श्रावकेण, ततो यथाभद्रकेणापि कारयति । स च कण्टकाकर्षणानन्तरं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490 1491 1492 1493 1494 1495 1496 1497 1498 1499 1500