Book Title: Agam Sutra Satik 04 Samavay AngSutra 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 42
________________ समवायः-१५ ३९ असच्चामोसवइपओगे ओरलिअसरीरकायपओगे ओरालिअमीससरीरकायपओगे वेउब्वियसरीरकायपओगे वेविअ- मीससरीरकायपओगे आहारयसरीरकायप्पओगे आहारयमीससरीरकायप्पओगे कम्मय-सरीरकायपओगे। इमीसे णं रयणप्पभाए पुढवीए, अत्यंगइआणं नेरइआणंपन्नरस पलिओवमाइंठिईप०, पंचमीए पुढवीए अस्थेगइयाणं नेरइआणं पन्नरस सागरोवाइं ठिई प०॥ . असुरकुमाराणंदेवाणं अत्धेगइयाणंपन्नरस पलिओवमाइंठिईप० सोहम्मीसाणेसुकप्पेसु अत्थेगइआणंदेवाणं पन्नरस पलिओवमाइंठिई प०, महासुक्के कप्पे अत्येगइआणंदेवाणंपन्नरस सागरोवमाइंठिई प०। जे देवा नंदं सुनंदंणंदावत्तं नंदप्प नंदकंतं नंदवन्नं नंदलेसं नंदज्झयं नंदसिगं नंदसिटुं नंदकूड नंदुत्तरवडिंसगं विमाणं देवत्ताए उववना तेसिणं देवाणं उक्कोसेणं पन्नरस सागरोवमाइं ठिई प० ते णं देवा पन्नरसण्हं अद्धमासाणं आणमंति वा पाणमंति वा उस्ससंति वा नीससंति वा तेसिणं देवाणं पन्नरसहिं वाससहस्सेहिं आहारट्टे समुप्पज्जइ । संतेगइआ भवसिद्धिआ जीवा जे पत्ररसहिं भवग्गहणेहिं सिन्झिस्संति बुझिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति। . वृ. 'पओगे'त्ति प्रयोजनं प्रयोगः सपरिस्पन्द आत्मनः क्रियापरिणामो व्यापार इत्यर्थः, अथवा प्रकर्षेण युज्यते-संयुज्यते सम्बध्यतेऽनेन क्रियापरिणामेन कर्मणा सहात्मेति प्रयोगः, तत्र सत्यार्था लोचननिबन्धनं मनः सत्यमनस्तस्य प्रयोगो-व्यापारः सत्यमनः प्रयोगः। ___ एवं शेषेष्वपि, नवरमौदारिकशरीरकायप्रयोगऔदारिकशरीरमेवपुद्गलस्कन्धसमुदायरूपत्वेनोपचीयमानत्वात् कायस्तस्य प्रयोग इति विग्रहः, अयं च पर्याप्तकस्यैव वेदितव्यः, तथौदारिकमिश्रकायप्रयोगः अयं चापर्याप्तकस्येति, इह चोत्पत्तिमाश्रित्योदारिकस्य प्रारब्धस्य प्रधानत्वादौदारिकः कार्मणेन मिश्रः, यदा तु मनुष्यः पन्चेन्द्रियतिर्यङ बादरवायुकायिको वा वैक्रियंकरोति तदौदारिकस्य प्रारम्भकत्वेन प्रधानत्वादौदारिको वैक्रियेण मिश्रो यावद्वैक्रियपर्याप्तया नपर्याप्तिं गच्छति, एवमाहारकेणाप्यौदारिकस्य मिश्रताऽवसेयेति, तथा वैक्रियशरीरकायप्रयोग वैक्रियपर्याप्तकस्य, तथा वैक्रियमिश्रशरीरकायप्रयोगस्तदपर्याप्तकस्य देवस्य नारकस्यवाकार्मणेनैव लब्धिवैक्रियपरित्यागे वा औदारिकप्रवेशाद्धायामौदारिकोपादानाय प्रवृत्तै_क्रियाप्राधान्यादौदारिकेणापि मिश्रतेत्येके, तथा आहारकशरीरकायप्रयोगस्तदभिनिवृत्तौसत्यांतस्यैवप्रधानत्वात्, तथा आहारकमिश्रशरीरकायप्रयोगः औदारिकेण सहाहारकपरित्यागेनेतरग्रहणायोद्यतस्य। एतदुक्तंभवति-यदाहारकशरीरीभूत्वाकृतकार्यपुनरप्यौदारिकंगृहणाति तदाऽऽहारकस्य प्रधानत्वादौदारिकप्रवेशं प्रति व्यापारभावाधावत् सर्वथैवन परित्यजत्याहारकं तावदौदारिकेण सह मिश्रतेति । आह-न तत्तेन सर्वथा मुक्तं पूर्वनिर्वर्तितं तिष्ठत्येव तत्कथं गृहणाति?, सत्यं, तथाप्यौदा-रिकशरीरोपादानार्थं प्रवृत्त इति गृहणात्येव, तथा कार्मणशरीरकायप्रयोगो विग्रहे समुद्धातगतस्य च केवलिनस्तृतीयचतुर्थपञ्चमसमयेषु भवतीति।। समवायः-१५ समाप्तःमुनदीपरत्नसागरेण संशोधिता सम्पादिताअभयदेवसूरि विरचिता समवायाले पनदश समवायस्य टीका परिसमाप्ता। Jain Education International For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204