Book Title: Agam Sutra Satik 04 Samavay AngSutra 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 92
________________ समवायः-५५ दसणावरणिजनामाउयाणं तिण्हं कम्मपगडीणं पणपनं उत्तरपगडीओ प० । वृ. पञ्चपञ्चाशत्स्थानके त्चिदं लिख्यते, 'मन्दरस्ये त्यादि, इह मेरोः पश्चिमान्तात् पूर्वस्य जम्बूद्वीपद्वारस्य पश्चिमान्तः पञ्चपञ्चाशत् सहस्रणि योजनानां भवतीत्युक्तं, तत्र किल मेरोर्विष्कम्भमध्यभागात् पञ्चाशत्सहाणि द्वीपान्तो भवति, लक्षप्रमाणत्वाद् द्वीपस्य, मेहविष्कम्भस्य च दशसाहसिकत्वाद्वीपार्धे पञ्चसहस्रक्षेपेण पञ्चपञ्चाशदेव भवन्तीति, इह च यद्यपि विजयद्वारस्य पश्चिमान्त इत्युक्तं तथापि जगत्याः पूर्वान्त इति किल सम्भाव्यते, मेरुमध्यात् पञ्चाशतो योजनसहस्राणिजगत्या बाह्यान्ते पूर्वमाणत्वात्, जंबूद्वीपजगतीविष्कम्भेनचसहजम्बूद्वीपलक्षणं पूरणीयं, लवणसमुद्रजगतीविष्कम्भेन च सह लवणसमुद्रलक्षद्वयमन्यथा द्वीपसमुद्रमानाजगतीमानस्य पृथगगणने मनुष्यक्षेत्रपरिधिरतिरिक्ता स्यात् ।-- साहिपञ्चचत्वारिंशल्लक्षप्रमाणक्षेत्रापेक्षयाऽभिधीयत, ततश्चैवमतिरिक्तास्यादिति, अथवेह किञ्चिदूनापि पञ्चपञ्चाशत्पूर्णतया विवक्षितेति, 'अन्तिमरायंसित्ति सर्वायुःकालपर्यवसानरात्रौ रात्रेरन्ति भागेपापायांमध्यमायां नगर्यां हस्तिपालस्य राज्ञः करणसभायां कार्त्तिकमासामावास्यायां स्वातिनक्षत्रेणचन्द्रमसा युक्तेन नागकरणे प्रत्युषसि पयङ्कासननिषण्णः पञ्चपञ्चाशदध्ययनानि 'कल्लाणफलविवागाइंति कल्याणस्य-पुण्यस्य कर्मणः फलं-कार्यं विपाच्यते-व्यक्तीक्रियते यैस्तानि कल्याणफलविपाकानि, एवं पापफलविपाकानि व्याकृत्य-प्रतिपाद्य सिद्धो बुद्धः यावत्करणात् 'मुत्ते अंतकडे परिनिव्वुड़े सव्वदुक्खप्पहीणे'त्ति दृश्यं । _ 'पढमे'त्यादि, प्रथमायां त्रिंशन्नरकलक्षाणि द्वितीयायां पञ्चविंशतिरिति पञ्चपञ्चाशत् । 'दंसणे' दर्शनावरणीयस्य नव प्रकृतयो नाम्नोद्विचत्वारिंशत् आयुषश्चत इत्येवं पञ्चपञ्चाशदिति। समवायः-५५ समाप्तः ((समवायः-५६ ) मू. (१३४) जंबुद्दीवे णं दीवे छप्पन्न नरखत्ता चंदेण सद्धिं जोगं जोइंसु वा ३ । विमलस्स णं अरहओ छप्पन्नं गणा छप्पन्नं गणहरा होत्था । वृ. अथ षट्पञ्चाशत्स्थानके लिख्यते, 'जम्बुद्दीवे इत्यादि तत्र चन्द्रद्वयस्य प्रत्येकमष्टा विशतेर्भावात् षट्पञ्चाशनक्षत्राणि भवन्ति ।। विमलस्येह षटपञ्चाशद्गणा गणधराश्चोक्ताः आवश्यके तु सप्तपञ्चाशदुच्यते तदिदं मतान्तरमिति । समवायः-५६समाप्तः (समवायः-५७) मू. (१३५) तिण्हं गणिपिडगाणं आयारचूलियावजाणं सत्तावन्नं अन्झयणा प० तंआयारे सूयगडे ठाणे। गोधूमस्सणं आवासपब्वयस्स पुरच्छिमिल्लाओ चरमंताओ वलयामुहस्स महापायालस्स वहुमज्झदेसभाए एसणं सत्तावनंजोयणसहस्साइंअबाहाए अंतरेप०, एवंदगभासस्स केउयस्स य संखस्स य जूयस्स य दयसीस्स ईसरस्स य। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204