Book Title: Agam Sutra Satik 04 Samavay AngSutra 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 125
________________ १२२ समवायाङ्गसूत्रम्-१८२ असुरकुमाराणं देवाणं पासायवडिंसगा अड्डाइजाई जोयणसयाइं उठें उच्चत्तेणं प० । त. नवरं 'पासायवडिंसय'त्ति अक्तंसकाः-शेखरकाः कर्णपूराणि वा अवतंसका इव अवतंसकाः प्रधाना इत्यर्थः प्रासादाश्च ते अवतंसकाः प्रसादानांवामध्ये अवतंसकाः प्रासादावतंसका। मू. (१८३) सुमई णं अरहा तिन्नि धणुसयाई उद्धं उच्चत्तेणं होत्था, अरिहनेमीणं अरहा तिन्नि वाससयाई कुमारवासमझे वसित्ता मुंडे भवित्ता जाव पव्वइए, वेमाणियाणं देवाणं विमाणपागारा तिन्नि तिन्नि जोयणसयाई उडे उच्चत्तेणं प०, समणस्स भगवओ महावीरस्स तिनिसयाणिचोद्दसपुब्बीणं होत्था, पंचधणुसइयस्सणं अंतिमसारीरियस्ससिद्धिगयस्ससातिरेगाणि तिन्नि धणुसयाणि जीवप्पदेसोगाहणा प०। मू. (१८४) पासस्स णं अरहओ पुरिसादानीयस्स अद्भुट्ठसयाइं चोद्दसपुवीणं संपया होत्था, अभिनंदणे णं अरहा अधुट्ठाइं धनुसयाइं उर्ल्ड उच्चत्तेणं होत्या। वृ. तथा 'पंचधणुस्सइयस्स ण'मित्यादि, पञ्चधनुःशतप्रमाणस्य ‘अंतिसारीरियस्स'त्ति चरमशरीरसय सिद्धिगतस्य सातिरेकाणि त्रीणि शतानि धनुषां जीवप्रदेशावगाहना प्रज्ञप्ता, यतोऽसौ शैलेशीकरणसमये शरीररन्ध्रपूरणेन देहत्रिभागं विमुच्य धनप्रदेशो भूत्वा देहत्रिभागद्वयावगाहनः सिद्धिमुपगच्छति, सातिरेकत्वं चैवं। . ॥१॥ “तिनि सया तेत्तीसा धणुत्तिभागो यहोइ बोद्धव्यो । एसा खलु सिद्धाणं उक्कोसोगाहणा भणिय॥त्ति मू. (१८५) संभवे णं अरहा चत्तारि धणुसयाइं उडं उच्चत्तेणं होत्था । सव्वेवि णं निसढनीलवंता वासहरपव्वया चत्तारि चत्तारि जोयमसयाई उद्धं उच्चत्तेणं चत्तारि चत्तारि गाउयसयाइं उब्वेहेणं प०, सव्वेविणंवक्खारपव्ययानिसढनीलवंतवासहरपब्वयए णं चत्तारि चत्तारि जोयणसयाई उद्धं उच्चत्तेणं चत्तारि चत्तारि गाउयसयाई उव्वेहेणं य० । आणयपाणएसु दोसु कप्पेसु चत्तारि विमाणसया प० । समणस्स णं भगवओ महावीरस्स चत्तारि सया वाईणं सदेवमणुयासुरंभि लोगमि वाए अपराजियाणं उक्कोसिया वाइसंपया होत्था । वृ. 'सव्वेऽविणं वक्खारपव्वए'त्यादि, वक्षस्कारपर्वता एकक्षेत्रप्रतिबद्धा विंशतिस्तेच वर्षधराः तेच चतुः चतुः शतोच्चाः । __ मू. (१८६) अजिते णं अरहा अद्धपंचमाइंधणुसयाई उद्धं उच्चत्तेणं होत्था, सगरे णं राया चाउरंतचक्कवट्टी अद्धपंचमाइंधणुसयाई उद्धं उच्चत्तेणं होत्था। मू. (१८७) सव्वेविणं वक्खारपव्वया सीआ सीओआओ महानईओ मंदरपव्वयंतेणं पंच पंच जोयणसयाइं उड़े उच्चत्तेणं पंच पंच गाउयसयाइंउव्वेहेणं प०, सव्वेविणं वासहरकूडा पंच पंच जोयणसयाइं उद्धं उच्चत्तेणं होता मूले पंच पंच जोयणसयाई विक्खंभेणं प० । उसभेणं अरहा कोसलिए पंचधणुसयाइंउटुंउच्चत्तेणं होत्था, भरहेणंराया चाउरंतचक्कवट्टी पंचधणुसयाइं उड्ढे उच्चत्तेणं होत्था। सोमनसगंधमादणविजुप्पभमालवंताणं वक्खारपव्ययाणं मंदरपव्वयंतेणं पंच २ जोयणसयाई उद्धं उच्चत्तेणं पंच पंच गाउयसयाइं उव्वेहेणं प०, सव्वेवि णं वस्खारपव्वयकूडा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204