Book Title: Agam Sutra Satik 04 Samavay AngSutra 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
समवायः - १००
समवाय:- १००
मू. (१७९) दसदसमिया णं भिक्खुपडिमा एगेणं राइंदियसतेणं अद्धछट्टेहिं भिक्खासतेहिं अहासुतं जाव आराहियावि भवइ ।
सयभसया नक्खत्ते एक्कसयतारे प० ।
सुविही पुप्फदंते णं अरहो एगं धणूसयं उहुं उच्चत्तेणं होत्था, पासे णं अरहा पुरिसादानीए एक्कं वाससयं सव्वाउयं पालइत्ता सिद्धे जावप्पहीणे, एवं थेरेवि अजसुहम्मे ।
१२१
सव्वेविणं दीहवेयढपव्वया एगमेगं गाउयसयं उङ्कं उच्चत्तेणं प०, सव्वेविणं चुल्लिहिमवंतसिहरीवासहरपव्वया एगमेगं जोयणसयं उड्डुं उच्चत्तेणं प०, एगमेगं गाउयसयं उब्वेहेणं प०, सव्वेऽवि णं कंचणगपव्वया एगमेगे जोयणसयं उड्डुं उच्चत्तेणं प०, एगमेवं गाउयसयं उव्वेहेणं प०, एगमेगं जोयणसयं मूले विक्खंभेणं प० ।
वृ. अथ शतास्थानके किश्चिल्लिख्यते, तत्र दश दशमानि दिशानि यस्यां सा दशदशमिका, या हि दिनानां दश दशकानि भवन्ति, दश दशमदिनानि शतंच दिनानामत उच्यते एकेन रात्रिदिवस ० शतेनेति, यस्यां च प्रथमे दशके प्रतिदिनमेकैका भिक्षा द्वितीये द्वे द्वे एवं यावद्दशमे दश दशेत्येवं सर्वभिक्षासङ्कलने सूत्रोक्तसंख्या भवत्येव इति ।
पार्श्वनाथस्त्रिंशद्वर्षाणि कुमारत्वं सप्ततिं चानगारत्वमित्येवं शतमायुः पालयित्वा सिद्धः, एवं 'थेरेवि अज्जसुहमे 'त्ति आर्यसुधम्र्म्मो महावीरस्य पञ्चमो गणधरः सोऽपि वर्षशतं सर्वायुः पालयित्वा सिद्धस्तथा च तस्यागारवासः पञ्चाशद्वर्षाणि छद्मरथपर्यायो द्विचत्वारिंशत्केवलिपयायोऽष्टौ भवति चैतद्राशित्रयमीलने वर्षशतमिति ।
वैताढ्यादिषूच्चत्वचतुर्थांशः उद्वेधः काञ्चनका उत्तरकुरुषु देवकुरुषु क्रमव्यवस्थितानां पञ्चानां महाह्रदानामुभयतो दश दश व्यवस्थितास्ते च जम्बूद्वीपे शतद्वयसंख्याः समवसेया इति
समवाय: १०० समाप्त
मुनिदीपरत्नसागरेण संशोधिता सम्पादित । अभयदेवसूरि विरचिता
समवायाङ्गे शत समवायस्य टीका परिसमाप्ता ।
प्रकिर्णकाः समवायाः
मू. (१८०) चंदप्पभे णं अरहा दिवडुं धणुसयं उडं उच्चत्तेणं होत्था, आरणे कप्पे दिवई विमाणावाससय प०, एवं अच्चुएवि १५० ।
वृ. अथैकोत्तरस्थानवृध्या सूत्ररचनां परित्यज्य पञ्चाशच्छतादिवध्या तां कुर्व्वन्नाह'चंदप्पहे 'त्यादि ।
मू. (१८१) सुपासे णं अरहा दो धणुसया उडुं उच्चत्तेणं होत्था ।
सव्वेविं णं महाहिमवंत रुप्पीवासहरपव्वया दोदो जोयणसयाई उड्डुं उच्चत्तेणं प०, दो दो गाउयसयाइं उब्वेहेणं प० । जम्बुद्दीवे णं दीवे दो कंचणपव्वयसया प० ।
वृ. सुगमं सर्वमाद्वादशाङ्गगणिपिटकसूत्रात् ।
मू. (१८२) पउमप्पभे णं अरहा अड्डाइज्जाई धणुसवाई उड्डुं उच्चत्तेणं होत्था ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org
Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204