Book Title: Agam Sutra Satik 04 Samavay AngSutra 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 138
________________ समवायः - प्रकीर्णकाः १३५ प्रथमाबहुवचनलोपो द्रष्टव्यः तथा विविधा च जीवयोनि-क्रोधादयः आहारश्चोच्छासश्चेत्यादिद्वन्द्वस्ततः कषायशब्दात्प्रथमाबहुवचनलोपो द्रष्टव्यः तथा विविधा च जीवयोनि-सचित्तादिकं जीवानामुत्पत्तिस्थानं, तथा विष्कम्भोत्सेधपरिरयप्रमाणं विधिविशेषाश्चमन्दरादीनां महीधराणामिति, तत्र विष्कम्भो-विस्तार उत्सेधः-उच्चत्वं परिरयः-परिधिः विधिविशेषा इति विधयो-भेदा यथा मन्दराजम्बूद्वीपीयधातकीखण्डीयपौष्करार्द्धिकभेदात्रिधा तद्विशेषस्तुजम्बूद्वीपको लक्षोच्चः शेषास्तु पञ्चाशीतिसहोच्छ्रिता इति, एक्मन्येष्वपि भावनीयं । तथा कुलकरतीर्थकरगणधराणां तथा समस्तभरताधिपानां चक्रिणां चैव तथा चक्रधरहलधराणां च विधिविशेषाः समाश्रीयन्त इति योगः, तथा वर्षाणां च-भरतादिक्षेत्राणां निर्गमाः-पूर्वेभ्यः उत्तरेषामाधिक्यानि 'समाएत्ति समवाये चतुर्थे अङ्गे वर्णिता इति प्रक्रमः, अथैतनिगमयन्नाह-एतेचोक्ताः पदार्थाअन्येचधनतनुवातादयः पदार्था, एवमादयः-एवंप्रकाराः अत्रसमवाये विस्तरेणार्थाः समाश्रीयन्ते, अविपरीतस्वरूपगुणभूषिता बुध्याऽङ्गीक्रियन्त इत्यर्थः, अथवा समस्यन्ते-कुप्ररूपणाभ्यः सम्यकप्ररूपणायां क्षिप्यन्ते। शेष निगदसिद्धमानिगमनादिति। मू. (२२१) से किं तं वियाहे ?, वियाहेणं ससमया विआहिजंति परसमया विआहिज्जंति ससमयपरसमया विआहिज्जति जीवा विआहिजंति अजीवा विआहिजंतिजीवाजीवाविआहिजेति लोगे विआहिज्जइ अलोए वियाहिजइ लोगालोगे विआहिजइ, वियाहेणं नानाविहसुरनरिंदरायरिसिविविहसंसइअपुच्छियाणं जिणेणं वित्थरेण भासियाणं दव्वगुणखेत्तकालपञ्जवपदेसपरिणामजहच्छिडियभावअनुगमनिक्खेवणयप्पमाणसुनिउणोवक्कमविविहप्पकारपगडपयासियाणं लोगालोगपयासियाणं संसारसमुद्दरुदउत्तरणसमत्थाणं सुरवइसंपूजियाणं भवियजणपयहिययाभिनंदियाणं तमरयविद्धंसणाणं सुदिट्टदीवभूयईहामतिबुद्धिवद्धणाणं छत्तीससहस्समणूणयाणं. वागारणाणं दंसणाओ सुयस्थबहुविहप्पगारा सीसहियत्था य गुणमहत्था । वियाहस्सणं परित्ता वायणा संखेजा अनुओगदारा संखेजाओ पडिवत्तीओ संखेजा वेढा संखेजा सिलोगा संखेजाओ निजुत्तीओ। सेणंअंगठ्ठायाए पञ्चमेअंगे एगे सुयक्खंधेएगे साइरेगेअज्झयणसतेदसउद्देसगसहस्साई दस समुद्देसगसहस्साई छत्तीसं वागरणसहस्साइं चउरासीई पयसहस्सां पयग्गेणं पन्नत्ता। संखेजाइं अक्खराइंअनंतागमा अनंता पजवा परित्ता तसा अनंता थावरा सासया कडा निबद्धानिकाइया जिणपन्नत्ताभावाआघविजतंपन्नविजंति परूविजंति निदंसिअंतिउवदंसिर्जति से एवं आया से एवं नाया एवं विन्नाया एवं चरणकरणपरूवणया आघविनंति। सेत्तं वियाहे ५/ वृ. 'से किंतवियाहे' इत्यादि, अथकेयं व्याख्या?, व्याख्यायन्ते अर्था यस्यांसाव्याख्या, वियाहे इति च पुंल्लिङ्गनिर्देशः प्राकृतत्वात्, 'वियाहेणं ति व्याख्यया व्याख्यायां वा ससमया इत्यादीनि नव पदानि सूत्रकृतवर्णके व्याख्यातत्वादिह कण्ठ्यानि, 'वियाहेण मित्यादि, नानाविधैः सूरैः नरेन्द्रैः राजर्षिभिश्च विविहसंसइय'त्ति विविधसंशयितैः-विविधसंशयवद्भिः पृष्टानि यानि तानितथा तेषांनानाविधसुरनरेन्द्राजक्र षिविवधिसंशयितपृष्टानां व्याकराणानांषट्त्रिंशतसहस्राणां दर्शनात् श्रुतार्था व्याख्यायन् इति पूर्वापरेण वाक्यासंबन्धः, पुनः किंभूतानां व्याकराणानां ? - Jain Education International E For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204