Book Title: Agam Sutra Satik 04 Samavay AngSutra 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 173
________________ १७० समवायाङ्गसूत्रम्-२५२ अनन्तरं जीवानामायुर्वन्धप्रकार उक्तोऽधुना तेषामेव संहननसंस्थानवेदप्रकारमाह मू. (२५३) कइविहे गंभंते! संघयणे पन्नत्ते?, गोयमा! छव्विहे संघयणे पन्नत्ते, तंजहावइरोसभनारायसंघयणे रिसभनारायसंघयणे नारायसंघयणे अद्धनारायसंघयणे कीलियासंघयणे छेवट्ठसंघयणे। नेरइया णं भंते ! किंसंघयणी?, गोयमा ! छण्हं संघयणाणं असंघयणी नेव अट्ठि नेव छिरा नेव पहारजे पोग्गला अणिट्ठा अकंता अप्पिया अणाएजा असुभा अमणुन्ना अमणामा अमणाभिरामा ते तेसिं असंघयणत्ताए परिणमंति। असुरकुमारा णं भंते ! किंसंघयणा पन्नत्ता?, गोयमा! छण्हं संघयणाणं असंघयणी नेवट्ठी नेव छिरा नेव पहारू जे पोग्गला इट्ठा कंता पिया मणुण्णा मणामा मणाभिरामा ते तेसिं असंघयणत्ताए परिणमंति, एवं जाव थणियकुमाराणं. । पुढवीकाइया णं भंते ! किंसंघयणी पन्नत्ता?, गोयमा ! छेवट्ठसंघयणी प०, एवं जाव संमुच्छिमप- चिन्दियतिरिक्खजोणियत्ति, गब्भवक्कंतिया छब्विहसंघयणी, संमुच्छिममणस्सा छेवट्ठसंघयणी गब्भवतियमणुस्सा छविहे संघयणे प०, जहा असुरकुमारा तहा वाणमंतरजोइसियवेमाणिया य। कइविहे णं भंते ! संठाणे पन्नते?, गोयमा ! छविहे संठाणे प०, तं० -समचउरंसे १ निग्गोहपरिमण्डले २ साइए ३ वामणे ४ खुजे ५ हुंडे ६, नेरइया णं भंते ! किंसंठाणी प०?, गोयमा! हुंडसंठाणी प०, असुरकुमारा किंसंठाणी प०?, गोयमा ! समचउरंससंठाणसंठिया प०, एवं जाव थणियकुमारा, पुढवी मसूरसंठाण प०, आऊ थिबुयसंठाणा प०, तेऊ सूइकलावसंठाणा प०, वाऊ पड़ागासंठाणा प०, वणस्सई नाणासंठाणसंठिया पन्नत्ता, वेइंदियतेइंदिय-चउरिदियसंमुच्छिमपंचेदियतिरिक्खा हुंडसंठाणा प, गब्भवक्कंतियाछव्विहसंठा संमुच्छिममणुस्सा हुंडसंठाणसंठिया पन्नत्ता, गब्भवतियाणं मणुस्साणंछविहा संठाणापन्नत्ता जहा असुरकुमार तहा वाणमंतरजोइसियवेमाणियावि। वृ. 'कइविहे णमित्यादि, दण्डकत्रयं कण्ठ्यं, नवरं संहननमस्थिबन्धविशेषः, मर्कटस्थानीयमुभयोः पार्श्वयोरस्थि नाराचंऋषभस्तुपट्टः वजं कीलिका, वज्रश्च ऋषभश्च नाराचं चयत्रास्तितद्वजर्षभनाराचसंहननं, मर्कटपट्टकीलिकारचनायुक्तः प्रथमोऽस्थिबन्धःमर्कटपट्टाभ्यां द्वितीयः मर्कटयुक्तस्तृतीयः मर्कटकैकदेशबन्धनद्वितीयपार्श्वकीलिकासम्बन्धश्चतुर्थः अङ्गुलिद्वयसंयुक्तस्य मध्यकीलिकैव दत्ता यत्र तत्कीलिकासंहननं पञ्चमं यत्रास्थीनि चर्मणा निकाचितानि केवलं तत्सेवार्त, स्नेहपानादीनां नित्यपरिशीलना सेवा तया ऋतं व्याप्तं सेवार्तम् षष्ठं, छण्हं संघयणाणंअसंघयणे'त्तिउक्तरूपाणांषण्णां संहननानामन्यतमस्याप्यभावेनासंहनिनःअस्थिसञ्चयरहिताः। ___ अत एवाह-'नेवट्ठी'नैवास्थीनितच्छरीरके नेव छिर'त्ति नैवशिरा-धमन्यः 'नेवण्हारुत्ति नैव स्नायूनीतिकृत्वा संहननाभावः, तत्सहितानां हिप्रचुरमपि दुःखं न बाधाविधायि स्यात्, नारकास्त्वत्यन्तशीतादिवाधिता इति, न चास्थिसञ्चयाभावेशरीरंनोपपीडयते, स्कन्धवत्तदुपपत्तेः, अतएवाह-'जेपोग्गले'त्यादि, येपुद्गला अनिष्टाः-अवल्लभाः सदैवैषांसामान्येन तथाअकान्ताअकमनीयाः सदैव तद्भावेन तथा अप्रिया-द्वेष्याः सर्वेषामेव तथाऽशुभाः-प्रकृत्यसुन्दरतया For Private & Personal Use Only Jain Education International www.jainelibrary.org


Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204