Book Title: Agam Sutra Satik 04 Samavay AngSutra 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 176
________________ समवायः - प्रकीर्णकाः पू. (२७५) अदीनसत्तु संखे सुदंसणे नंदने य बोद्धव्वे । ओसप्पिणीए एए, तित्थकराणं तु पुव्वभवा ॥ मू. (२७७) मू. (२७८) मू. (२७६) एएसिं चउव्वीसाए तित्थकराणं चउव्वीसं सीयाओ होत्या, तंजहा-सीया सुदंसणा सुप्पभा य सिद्धत्थ सुप्पसिद्धा य । विजया य वेजयंती जयंती अपराजिया चैव ॥ अरुणप्पभ चंदप्पभ सूरप्पह अग्गि सप्पभा चेव । विमला य पंचवण्णा सागरदत्ता य नागदत्ताय ॥ अभयकर निव्वुइका मनोरमा तह मनोहरा चेव । देवकुरूत्तरकुरा विसाल चंदष्पभा सीया ॥ मू. (२७९) वृ. 'जंबुद्दीवे' इत्यादि, सुगमं । पू. (२८०) १७३ एआओ सीआओ सव्वेसिं चेव जिणवरिंदाणं । सव्वजगवच्छलाणं सव्वोउगसुभाए छायाए । वृ. तथा 'सव्वोउगसुभयाए छायाए 'त्ति सर्वर्तुकया सर्वेषु शरदादिषु ऋतुषु सुखदया छायया-प्रभया आतपाभावलक्षणया युक्ता इति शेषः । भू. (२८१) पुव्वि ओक्खत्ता माणुसेहिं साहड रोमकूवेहिं । पच्छा वहति सीअं असुरिंदसुरिंदनागिंदा ।। वृ. तथा 'सा हट्ठरोमकूवेहिं' ति सा शिबिका यस्या जिनोऽध्यारूढः हृष्टरोमकूपैःउद्धुषितरोमभिरित्यर्थः । मू. (२८२) चलचवल कुंडलधरा सच्छंदविउब्वियाभरणधारी । सुरअसुरवंदिआणं वहति सीअंजिणंदाणं ॥ वृ. तथा 'चलचवलकुंडलधर'त्ति चलाश्च ते चपलकुण्डलधराश्चेति वाक्यं, तथा स्वच्छन्देनस्वरुच्या विकुर्वितानि चान्याभरणानि मुकुटादीनि तानि धारयन्ति ये ते तथेति । मू. (२८३) पुरओ वहंति देवा नागा पुण दाहिणम्मि पासम्मि । पञ्चच्छिमेण असुरा गरुला पुण उत्तरे पासे ॥ वृ. तथा असुरेन्द्रादय इति योगः 'गरुल' त्ति गरुडध्वजाः सुपर्णकुमारा इत्यर्थः । पू. (२८४) उसभी अ विणीयाए बारवईए अरिट्ठवरनेमी । अवसेसा तित्थयरा निक्खंता जम्मभूमीसु । सव्वेवि एगदूसेण निग्गया जिनवरा चउव्वीसं । न य नाम अन्नलिंगे न य गिहिलिंगे कुलिंगे य ।। पू. (२८५) वृ. 'तथा सव्वेवि एकदूसेण निग्गया जिनवरा चउव्वीसं । न य नाम अन्नलिंगे नय गिहिलिंगे कुलिंगे य। त्ति 'दूसेज' त्ति एकेन वस्त्रेन्द्रसमप्पिंतेन नोपधिभूतेन युक्ता निष्क्रान्ता इत्यर्थः न चान्यलिङ्गे- स्थविरकल्पिकादिलिङ्गेन तीर्थकरलिङ्ग एवेत्यर्थः, कुलिङ्गे- शाक्यादिलिङ्गे । पू. (२८६) एक्को भगवं वीरो पासो मल्ली य तिहि तिहि सएहिं । भगवंपि वासुपुत्रो छहिं पुरिससएहिं निक्खतो ।। For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204