Book Title: Agam Sutra Satik 04 Samavay AngSutra 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
समवायाङ्गसूत्रम्-२५१ जानन्ति प्रक्षेपाहारं मत्यज्ञानित्वात्पश्यन्ति चक्षुषा, तथा अन्ये न जानन्ति न पश्यन्ति लोमाहारं निरतिशयत्वादिति । व्यन्तरज्योतिष्का नारकवत्, वैमानिकास्तु ये सम्यग्दृष्टयस्ते जानन्ति विशिष्टावधित्वात् पश्यन्ति चक्षुषोऽपि विशिष्टत्वात्, मिथ्यादृष्ट्यस्तु न जानन्ति न पश्यन्ति, प्रत्यक्षपरोक्षज्ञान-योसतेषामस्पष्टत्वादिति, तथा अज्झवसाणे यत्ति द्वारं, नारकादीनांप्रशस्ताप्रशस्तान्यसंख्येयान्य-ध्यवसायस्थानानीति, तथा 'संमत्ते'त्ति द्वारं, तत्र नारकाः किं सम्यक्त्वाभिगमिनो मिथ्यात्वाभि-गमिनः सम्यक्त्वमिथ्यात्वाभिगमिनश्चेति, त्रिविधा अपि, एवं सर्वेऽपि, नवरमेकेन्द्रियविकलेन्द्रिया मिथ्यात्वाभिगमिन एवेति ।
अनन्तरमाहारप्ररूपणा कृता आहाराश्चायुर्बन्धवतामेव भवतीत्यायुर्बन्धप्ररूपणायाह
मू. (२५२) कइविहे गं भंते! आउगबन्थे पन्नत्ते? गोयमा! छविहे आउगबन्धे प०, तंजहा-जाइनामनिहत्ताउए गतिनामनिहत्ताउए ठिइनामनिहत्ताउए पएसनामनिहत्ताउए अनुभागनामनहत्ताउए ओगाहणानामनिहत्ताउए।
नेरइयाणंभंते! कइविहे आउगबन्धे पन्नत्ते?, गोयमा! छबिहे पन्नत्ते, तंजहा-जातिनाम० गइनाम० ठिइनाम० पएसनाम० अणुभागनाम० ओगाहणानाम० एवंजाव वेमाणियाणं ।
निरयगईणंभंते ! केवइयं कालं विरहिया उववाएणं प?, गोयमा! जहन्नेणं एक समयं उक्कोसेणं बारस मुहुत्ते एवं तिरियगई मणुस्सगई देवगई।
सिद्धिगई णं भंते ! केवइयं कालं विरहिया सिज्झिणयाए पन्नत्ता?, गोयमा! जहन्नेणं एक समयं उक्कोसेणं छम्मासे, एवं सिद्धिवज्जा उव्वट्टणा।
. इमीसे णं भंते ! रयणप्पभाए पुढवीए नेरइया केवइयं कालं विरहिया उववाएणं?, एवं उववायदंडओभाणियब्वो उवट्टणादंडओय, नेरइयाणंभंते! जातिनामनिहत्ताउगंकति आगरिसेहि पंगरंति?, गो० सिय १ सिय २-३-४-५-६-७ सिय अठ्ठहिं, नो चेव णं नवहिं। .
एवं सेसाणवि आउगाणि जाव वेमाणियत्ति।
वृ. कहविहे त्यादितत्रायुषोबन्धनिषेक आयुर्बन्धः, निषेकञ्चप्रतिसमयंबहुहीनहीनतरस्य दलिकस्यानुभवनार्थं रचना, निधत्तमपीह निषेक उच्यते, अत एवाह-'जाइनामनिधत्ताउए, जातिनाम्ना सह निधत्तं-निषिक्तमनुभवनार्थं बह्वल्पाल्पतरक्रमेण व्यवस्थापितमायुर्जातिनामनिधत्तायुः,अथ किमर्थजात्यादिनामकर्मणाऽऽयुर्विशेष्यते?, आयुष्कस्य प्राधान्योपदर्शनार्थं, यस्मात्ररकाधायुरुदये सति जात्यादिनामकर्मणामुदयोभवति, नारकादिभवोपग्राहकंचायुरेव, यस्माद्ख्याप्रज्ञप्तयामुक्तं।
"नेरइए णं भंते ! नेरइएसु उववज्जइ अनेरइए नेरइएसु उववज्जइ ?, गोयमा ! नेरइए नेरइएसुउववज्जइनो अनेरइएनेरइएसुउववजई"एतदुक्तं भवति-नारकायुःप्रथमसमयसंवेदनकाल एव नारक इत्युच्यते, तत्सहचारिणां च पञ्चेन्द्रियजात्यादिनामकर्मणामप्युदय इति, तथा 'गतिनामनिधत्ताउए'त्ति गतिरिकगत्यादि तल्लक्षणं नामकर्म तेन सह निधत्तं-निषिक्तमायुर्गतिनामनिधत्तायुः, तथा ठिइनामनिधत्ताउएत्ति स्थितिर्यत्स्थातव्यं तेन भावेनायुर्दलिकस्य सैव नामः-परिणामोधर्मइत्यर्थः स्थितिनाम, गतिजात्यादिकर्मणांचप्रकृत्यादिभेदेन चतुर्विधानां यः स्थितिरूपो भेदस्तत् स्थितिनाम तेन सह निधत्तमायुः स्थितिनामनिधत्तायुरिति, तथा – ___ 'पएसनामनिधत्ताउए'त्तिप्रदेशानां-प्रमितपरिमाणानामायुःकर्मदलिकानांनाम-परिणामो
For Private & Personal Use Only
Jain Education International
mational
www.jainelibrary.org

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204