Book Title: Agam Sutra Satik 04 Samavay AngSutra 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
१४२
समवायाङ्गसूत्रम्-२२४
____ आगमोक्तं दानं समितयो गुप्तयश्चैव तथा अप्रमादयोगः स्वाध्यायध्यानयोश्च उत्तमयोईयोरपि लक्षणानि-स्वरूपाणि, तत्र स्वाध्यायस्य लक्षणं 'सज्झाएण पसत्यं झाण'मित्यादि, ध्यानलक्षणं यथा- "अंतोमुत्तमित्तं चित्तावत्याणमेगवत्थुमी'त्यादि, व्याख्यायन्त इति सर्वत्र योगः, तथाप्राप्तानांच संयमोत्तम-सर्वविरतिं जितपरीषहाणांचतुर्विधकर्मक्षये सति-घातिकर्मक्षये सति यथा केवलस्य ज्ञानादेलाभः पर्यायः-प्रव्रज्यालक्षणो यावाश्च-यावद्वर्षादिप्रमाणो 'यथा' येन तपोविशेषाश्रयणादिना प्रकारेण पालितो मुनिभिः पादपोपगतश्च-पादपोपगमाभिदानमनशनं प्रतिपनो य मुनिर्यत्रशत्रुअवपर्वतादौ यावन्ति च भक्तानि-भोजनानिछेदयित्वा, अनशनिना हि प्रतिदिनं भक्तद्वयच्छेदो भवति, अन्तकृतो मुनिवरो जात इति शेषः, तमोरजओधविप्रमुक्तः ।
एवं च सर्वेऽपि क्षेत्रकालदिविशेषिता मुनयो मोक्षसुखमनुत्तरं च प्राप्ता आख्यायन्त इति क्रियायोगः, एते अन्वे चेत्यादि प्राग्वत्।।
नवरं 'दस अज्झयण'त्ति प्रथमवर्गापेक्षयैव घटन्ते, नन्द्यां तथैव व्याख्यातत्वात्, यच्चेह पठ्यते 'सत्त वग्ग'त्ति तत्प्रथमवर्गादन्यवर्गापेक्षया, यतोऽत्र सर्वेऽप्यष्ट वर्गाः, नन्द्यामपि तथा पठितत्वात, तदवृत्तिश्चेयं “अट्ठ वग्गत्ति" अत्र वर्ग समूहः, स चान्तकृतानामध्ययनानां वा, सर्वाणि चैकवर्गगतानि युगपदुद्दिश्यन्ते, ततो भणितं अट्ठ उद्देसणकाला' इत्यादि, इह च दश उद्देशनकाला अधीयन्ते इति नास्याभिप्राय- मवगच्छामः, तथा संख्यातानि पदशतसहस्राणि पदाणेति, तानि च किल त्रयोविंशतिर्लक्षाणि चत्वारि च सहनाणीति।।
मू. (२२५) से किं तं अनुत्तरोववाइयदसाओ?, अनुत्तरोववाइयदसासुणं अनुत्तरोववाइयाणं नगराई उजाणाई चेइयाइं वनखंडा रायाणो अम्मापियरो समोसरणाई धम्मायरिया धम्मकहाओ इहलोगपरलोगइड्विविसेसा भोगपरिचाया पव्वजाओ सुयपरिग्गहा तवोवहाणाई परियागो पडिमाओ संलेहणाओ भत्तपाणपञ्चक्खाणाइं पाओवगमणाई अनुत्तरोववाओ सुकुलपञ्चायाया पुणो बोहिलाभो अंतकिरियाओ य आघविनंति, अनुत्तरोववाइयदसासु णं तित्थकरसमोसरणाइं परमंगलजगहियाणि जिणातिसेसाय बहुविसेसा जिणसीसाणं चेव समणगणपवरगंधहत्थीणं थिरजसाणं परिसहसेण्णरिउबलपमद्दणाणं तवदित्तचरित्तनाणसम्मत्तसारविविहप्पगारविथरपसत्थगुणसंजुयाणंअनगारमहरिसीणं अनगारगुणाणवण्णओउत्तमवरतवविसिट्ठनाणजोगजुत्ताणंजह यजगहियं भगवओजारिसा इडिवसेसा देवासुरमाणुसाणं परिसाणं पाउब्भावायजिनसमीजह य उवासंति जिनवरंजह यपरिकहति धम्मलोगगुरू अमरनरसुरगणां सोऊण य तस्स भासियं अवसेसकम्मविसयविरत्ता नरा जहा अभुति धम्ममुरालं संजमं तवं चावि बहुविहप्पगारंजह बहूणि वासाणि अनुचरित्ता आराहियनाणदंसणचरित्तजोगा जिनवयणमनुगयमहियं भासित्ता जिनवराण हिययेणमणुण्णेत्ताजे य जहिं जत्तियाणि भत्ताणि छेअइत्ता लखूण यसमाहिमुत्तमज्झाणजोगजुत्ता उववन्ना मुनिवरोत्तमाजह अनुत्तरेसुपावंति जह अनुत्तरं तत्थ विसयसोक्खंतओयचुआ कमेण काहिंति संजयाजहाय अंतकिरियएएअत्रेयएवमाइअत्था वित्थरेण।
अनुत्तरोववाइयदसासुणं परित्ता वायणा संखेज्जा अनु ओगदारा संखेजाओ संगहणीओ
सेणं अंगट्ठयाए नवमे अंगे एगे सुयखंधे दस अज्झयणा तिन्नि वग्गा दस उद्देसणकाला दस समुद्देसणकाला संखेजाइं पयसयसहस्साई पयग्गेणं प०, संखेस्राणि अक्खराणि जाव एवं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/5c58769eac4868827038ff1c382ac5095beb806d991af0c4202dfff9dcad3c23.jpg)
Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204