Book Title: Agam Sutra Satik 04 Samavay AngSutra 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 126
________________ समवायः - प्रकीर्णकाः १२३ हरिहरिसहकूडवजापंच पंचजोयणसयाइंउदउच्चत्तेणं मूले पंचपंच जोयणसयाइंआयामविक्खंभेणं प०, सव्वेविणं नंदनकूडाबलकूडवजा पंच पंच जोयणसयाइंउडे उच्चत्तेणं मूले पंच पंच जोयणसयाई आयाममविक्खंभेणं प०। सोहम्मीसाणेसु कप्पेसु विमाणा पंच २ जोयणसयाइं उद्धं उच्चत्तेणं प० । वृ. सव्वेविणं वक्खारेत्यादि शीतादिनदीप्रत्यासत्तौ मेरुप्रत्यासत्तौ च पञ्चशतोचा इति, तथा 'सब्वेविणं वासे'त्यादि, तत्र वर्षधरकूटानि शतद्वयमशीत्यधिकं, कथं ? | ॥१॥ “लहुहिमवं हिमवं निसढे एक्कारस अट्ट नव य कूडाइं। नीलाइसु तिसुनवगं अडेक्कारस जहासंखं ॥ एतेषां च पञ्चगुणत्वात, वक्षस्कारकूटानि त्वशीत्यधिकचतुःशतीसंख्यानि कथं ? । ॥१॥ “विजुपहमालवंते नव नव सेसेसु सत्त सत्तेव । सोलस वक्खारेसुंचउरो चउरो य कूडाई"॥ एतेषांपञ्चगुणत्वात्, पञ्चगुणत्वंचजम्बूद्वीपादिमेरूपलक्षितक्षेत्राणांपञ्चत्वात्, सर्वाण्येतानि पञ्चशतोच्छ्रितानि, एवं मानुषोत्तरादिष्वपि, वैताढ्यकूटानि तु सक्रोशषडयोजनोच्छ्रयाणि, वर्षकूटानि तु ऋषभकूटादीन्यष्टयोजनोच्छ्रितानीति, हरिकूटहरिसहकूटवर्जनं त्विह तयोः सहोच्छ्रयत्वाद, आह च॥१॥ “विज्जुप्पभहरिकूडो हरिस्सहो मालवंतवक्खारे। नंदनवनबलकूडो उव्विद्धा जोयणसहस्सं"। मू. (१८८) सणंकुमारमाहिदेसु कप्पेसु विमाणा छजोयणसयाइं उड़े उच्चत्तेणं प० । चुल्लहिमवंतकूडस्सउवरिल्लाओचरमंताओ चुल्लहिमवंतस्सवासहरपब्वयस्ससमधरणितले एस णं छ जोयणसयाइं अबाहाए अंतरे प०, एवं सिहरीकूडस्सवि। पासस्स णं आहओ छ सया वाईणं सदेवमणुयासुरे लोए वाए अपराजियाणं उक्कोसिया वाईसंपया होत्था। अभिचंदे णं कुलगरे छ धणुसयाई उई उच्चत्तेणं होत्था। वासुपुज्जे णं अरहा छहिं पुरिससएहिं सद्धिं मुंडे भवित्ता अगाराओ अनगारियं पव्वइए। वृ-'चुल्लहिमवंतकूडस्से'त्यादि, इह भावार्थोहिमवान् योजनशतोच्छ्रितस्ततकूटंच पञ्चशतोच्छ्रितं इति सूत्रोक्तमन्तरं भवतीति, 'अभिचंदे णं कुलकरे'त्ति अभिचन्द्रः कुलकरोऽस्यामवसर्पिण्यां सप्तानां कुलकराणां चतुर्थः, तस्योच्छ्रयः षट् धनुःशतानि पञ्चाशदधिकानि । मू. (१८९) बंभलंतएसु कप्पेसु विमाणा सत्त सत्त जोयणसयाई उद्धं उच्चत्तेणं प० । समणस्सणं भगवओ महावीरस्स सत्त जिणसया होत्था, समणस्स भगवओ महावीरस्स सत्त वेउब्वियसया होत्था, अरिट्टनेमीणं रहा सत्त वाससयाइंदेसूणाई केवलपरियागंपाउणित्ता सिद्धे बुद्धे जावप्पहीणे। महाहिमचंतकूडस्स णं उवरिल्लाओ चरमंताओ महाहिमवंतस्स वासहरपव्वयस्स समधरणितले एस णं सत्त जोयणसयाई अबाहाए अंतरे प०, एवं रुप्पिकूडस्सवि। वृ. श्रमणस्य भगवतो महावीरस्य सप्त जिनशतानि केवलिशतानीत्यर्थः, तथा श्रमणस्य भगवतो महावीरस्य सप्त वैक्रियशतानि वैक्रियलब्धिमत्साधुशतानीत्यर्थः, 'अरिडे' त्यादि, Jain Education International For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204