Book Title: Agam Sutra Satik 04 Samavay AngSutra 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 122
________________ समवायः - ९७ ११९ वृ.अथ सप्तनवतिस्थानकेकिञ्चिदभिधियते, 'मंदरे त्यादि, भावार्थोऽयं-मेरोः पश्चिमान्तात् जम्बूद्वीपान्तः पञ्चपञ्चाशत् सहस्राणि ततो द्विचत्वारिंशतो गोस्तुभ इति यथोक्तमेवान्तरमिति । हरिषेणो दशमचक्रवर्ती देशोनानि सप्तनवतिवर्षशतानि गृहमध्युषितस्त्रीणि चाधिकानि प्रव्रज्यां पालितवान दशवर्षसहनत्वात्तदायष्कस्येति । समवायः-९७ समाप्तः (समवायः-९८) मू. (१७७) नंदनवनस्सणं उवरिलाओ चरमंता पंडुयवनस्स हेडिल्ले चरते एसणंअट्ठानउइ जोयणसहस्साई अबाहाए अंतरे प० । मंदरस्सणं पव्वयस्स पच्चच्छिमिल्लाओ चरमंताओ गोथुमस्स आवासपव्वयस्सपुरच्छिमिल्ले चरमंते एसणं अट्ठानउइ जोयणसहस्साइंअबाहाए अतरे प० एवं चउदिसिंपि, दाहिणभरहस्स णं धनुप्पिटे अहानउइ जोयणसयाइं किंचूणाई आयामेणं प० । उत्तराओ कट्ठाओ सूरिए पढमंछम्मासं अयमाणे एगूणपन्नासतिमे मण्डलगते अट्ठानउइ एकसट्ठिभागे मुहुत्तस्स दिवसखेत्तस्स निवुड्ढेत्ता रयणिखेत्तस्स अभिनिवुडित्ता णं सूरिए चारं चरइ, दक्खिणाओणं कठ्ठाओ सूरिए दोघं छम्मासं अयमाणे एगणपन्नासइमे मंडलगते अट्ठाणउइ एकसट्ठिभाए मुहत्तस्स रयणिखित्तस्स निवुढेत्ता णं कठ्ठाओ सूरिए दोच्चं छम्मासं अयमाणे एगूणपन्नाइसमे मंडलगते अट्ठानउइ एकसहिभाए मुहत्तस्स रयणिखित्तस्स निवुद्देत्ता दिवसखेत्तस्स अभिनवुवित्ताणं सूरिए चारं चरइ । रेवईपढमजेडापज्जवसाणाणं एगूणवीसाए नक्खत्ताणं अट्ठानउइ ताराओतारग्गेणं प० । वृ.अथाष्टनवतिस्थानके किञ्चिदभिधीयते-'नंदनवणे'त्यादि, भावार्थोऽयं-नन्दनवनं मेरोः पञ्चयोजनशतोच्छ्रितप्रथममेखलाभावि पञ्चयोजनशतोच्छ्रितंतद्गतपञ्चयोजनशतोच्छ्रितकूटाष्टकस्य तद्ग्रहणेन ग्रहणात् तथा पण्डकवनंचमेरुशिखरव्यवस्थितं अतोनवनवत्यामेरोरुच्चैस्त्वस्य आये सहस्रे अपकृष्टे यथोक्तमन्तरं भवतीति । गोस्तुभसूत्रभूवार्थः पूर्ववन्नवरं गोस्तुभविष्कम्भसहस्रे क्षिप्ते यथोक्तमन्तरं भवतीति । 'वेयड्डस्सण'मित्यादियः केषुचित्पुस्तकेषु दृश्यते सोऽपपाठः, सम्यकपाठश्चायं-'दाहिणभरहड्डस्स गंधणुपिढे अट्ठानउइंजोयणसयाई किंचूणाई आयाणेणं पन्नत्ते' इति, यतोऽन्यत्रोक्तं । "नव चेव सहस्साई छावट्ठाई सयाई सत्त भवे । सविसेसे कला चेगा दाहिणभरहे धणुप्पिटुं ।। -वैताढ्यधनुःपृष्ठं त्वेवमुक्तमन्यत्र - ॥१॥ "दस चेव सहस्साइंसत्तेव सया हवंति तेयाला। धणुपिटुं वेयड्ढे कला य पन्नारस हवंति ।। 'उत्तराओण मित्यादि, भावार्थः पूर्वोक्तभावनानुसारेणावसेयः,नवरमिह 'एकतालीसइमे' इति केषुचित्पुस्तकेषुदृश्यते सोऽपपाठः, 'एगूणपञ्चासइमे'त्ति एकोनपञ्चाशतोद्विगुणत्वे अष्टनवतिर्भवति, द्वयगुणनं च प्रतिमण्डलं मुहूर्तेकषष्टिभागद्वयवृद्धेर्दिनस्य रात्रेर्वेति । 'रेवई त्यादि, रेवतिः प्रथमा येषां तानि रेवतिप्रथमानि तथा ज्येष्ठा पर्यवसाने येषां तानि Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204