Book Title: Agam Sutra Satik 04 Samavay AngSutra 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 117
________________ समवायाङ्गसूत्रम्-८९/१६८ समणे भगवं महावीरे इमीसे ओसप्पिणीए चउत्थाए दूसमसुसमाए समाए पच्छिमे भागे एगूणनउइए अद्धमासेहिं सेसेहिं कालगए जाव सव्वदुक्खप्पहीणे । ११४ हरिसेणे णं राया चाउरंतचक्कवट्टी एगूणनउई वाससयाई महाराया होत्था, संतिस्स णं अरहओ एगूणनउई अज्जासाहस्सीओ उक्कोसिया अज्जियासंपया होत्था । वृ. अथैकोननवत्तिस्थानके किश्चिद्विचार्यते- 'तईयाए समाए'त्ति सुषमदुष्षमाभिधानाया एकोननवत्यामर्द्धमासेषुत्रिषु वर्षेषु अर्द्धनवसु च मासेषु सत्स्विति गम्यते, 'जाव' त्ति करणात् 'अन्तगडे सिद्धे बुद्धे मुत्ते' त्ति दृश्यं । हरिषेणचक्रवर्ती दशमस्तस्य च दश वर्षसहस्राणि सर्वायुस्तत्र च शतोनानि नव सहस्राणि राज्यं शेषाण्येकादश शतानि कुमारत्वमाण्डलिकत्वानगारत्वेषु अवसेयानि । इह शान्तिजिनस्यैकोननवतिरायिकासहस्राण्युक्तान्यावश्यके त्वेकषष्टि सहस्राणि शतानि च षडभिधीयन्त इति मतान्तरमेतदिति । समवायः-८९ समाप्तः समवायः-९० मू. (१६९) सीयले णं अरहा नउई धणूई उडुं उच्चत्तेणं होत्था, अजियस्स णं अरहओ नउई गणा नउई गहरा होत्था, एवं संतिस्सवि, सयंभुसणं वासुदेवस्स नउइवासाइं विजए होत्था, सव्वेसि णं वट्टवेयड्ढपव्वयाणं उवरिल्लाओ सिहरतलाओ सोगंधियकण्डस्स हेट्ठिल्ले चरमंते एस णं नउइजोयणसयाइं अबाहाए अंतरे प० । बृ. अथ नवतिस्थानके किञ्चिद् व्याख्यायते, तत्राजितनाथस्य शान्तिनाथस्य चेह नवतिर्गणा गणधराश्चोक्ताः आवश्यकेतुपञ्चनवतिरजितस्य षटत्रिंशत्तु शान्तेरुक्तास्तदिदमपि मतान्तरमिति तथा स्वयम्भूः तृतीयवासुदेवस्तस्य नवतिवर्षाणि विजयः पृथिवीसाधनव्यापारः । 'सव्वेसि ण'मित्यादि, सर्वेषा विंशतेरपि वर्तुलचैताढ्यानां शब्दापातिप्रभृतीनां योजनसहस्रोच्छ्रितत्वात् सौगन्धिककाण्डचरमान्तस्य चाष्टसु सहस्रेषु व्यवस्थितत्वात् नवसु सहस्रेषु नवतेः शतानां भावात् सूत्रोक्तमन्तरमनवद्यमिति । समवायः ९० समाप्तः मुनि दीपरत्नसागरेण संशोधिता सम्पादिता अभयदेवसूरि विरचिता समवायाङ्गे नवति समवायस्य टीका परिसमाप्ता । समवायः-९१ मू. (१७०) एकानउई परवेयावच्चकम्मपडिमाओ प०, कालोए णं समुद्दे एकानउई जोयणसयसहस्साइं सहियाइं परिक्खेवेणं प० । कुंथुस्स णं अरहओ एकानउई आहोहियसया होत्था । आउयगोयवज्जाणं छण्हं कम्मपगडीणं एकानउई उत्तरपगडीओ प० । वृ- अथैकनवतिस्थानके किञ्चिद्वितन्यते, तत्र परेषां - आत्मव्यतिरिक्तानां वैयावृत्यकम्र्माणि For Private & Personal Use Only www.jainelibrary.org Jain Education International

Loading...

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204