Book Title: Agam Sutra Satik 04 Samavay AngSutra 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 112
________________ समवायः-८३ १०९ मगारवसमध्युष्य जिनो जातः-राज्यावस्थस्यैव रागादिक्षयात्केवली-संपूर्णासहाय विशुद्धज्ञानादित्रययोगात् सर्वज्ञो विशेषवोधात् सर्वभावदर्शी सामान्यबोधात्ततः पूर्वलक्षं प्रव्रज्याग्रहणपूर्वक केवलित्वेन विहृत्य सिद्ध इति । समवायः-८३ समाप्तः (समवायः-८४) मू. (१६३) चउरासीइ निरयावाससयसहस्सा प० । उसभे णं अरहा कोसलिए चउरासीइं पुव्यसयसहस्साइं सव्वाउयं पालइत्ता सिद्धे बुद्ध जावप्पहीणे, एवं भरहो बाहुबली बंभी सुंदरी, सिजंसे णं अरहा चउरासीइं वाससयसहस्साई सव्वाउयं पालइत्ता सिद्धे जावप्पहीणे। तिविढे णं वासुदेवे चउरासीइं वाससयसहस्साइं सव्वाउयं पालइत्ता अप्पइट्ठाणे नरए नेरइयत्ताए उववन्नो। सक्कस्स णं देविंदस्स देवरन्नो चउरासीई सामाणियसाहस्सीओ प०, सव्वेविणं बाहिरया मंदरा चउरासीइं२ जोयणसहस्साइं उखु उच्चत्तेणं प०, सब्वेविणं अंजणगपव्वया चउरासीइं२ जोयणसहस्साई उद्धं उच्चत्तेणं पन्नत्ता। हरिवासरम्पवयासियाणं जीवाणं धनुपिट्ठा चउरासी जोयणसहस्साई सोलस जोयणाई चत्तारिय भागा जोयणस्स परिक्खेवेणं प०1 पंकबहुलस्स णं कण्डस्स उवरिल्लाओ चरमंताओ हेछिल्ले चरमंते एस णं चोरासीइ जोयणसयसहस्साइं अबाहाए अंतरे प० विवाहपन्नत्तीएणं भगवतीए चउरासीइं पयसहस्सा पदग्गेणं प० । चोरासीइनागकुमारावाससयसहस्सा प०, चोरासीइ पइन्नगसहस्साइं प०, चोरासीइ जोणिप्पमुहसयसहस्साप०, पुव्वाइयाणं सीसपहेलियापज्जवसाणाणं सट्ठाणट्टानंतराणं चोरासिए गुणकारे प०। उसभस्स णं अरहओ चउरासीइ समणसाहस्सीओ होत्था । सब्वेवि चउरासीइ विमाणावाससयसहस्सा सत्ताणउइंसहस्सा तेवीसंच विमाणा भवंतीति मक्खायं। दृ. चतुरशीतिस्थानके किमपि लिख्यते, चतुरशीतिर्नरकलक्षणायमुना विभागेन । ॥१॥ तीसा य ३ पन्नवीसा २० पनरस १५ दसेव ९ तिन्नि य ३ हवंति । पञ्चूणसयसहस्सं १ पंचेव ५ अनुत्तरा निरया ।। इति श्रेयांसः-एकादशस्तीर्थकरः एकविंशतिवर्षलक्षाणि कुमारत्वे तावन्त्येव प्रव्रज्यायां द्विचत्वारिंशद्राज्ये इत्येवं चतुरशीतिमायुः पालयित्वा सिद्धः, तथा 'तिविट्ठ'त्ति प्रथमवासुदेवः श्रेयांसजिनकालभावीति अप्रतिष्ठानो नरकः-सप्तमपृथिव्यां पञ्चानां मध्यम इति । तथा 'सामाणिय'त्ति समानर्द्धयः तथा 'वाहिरयं तिजम्बूद्वीपकमेरुव्यतिरिक्ताश्चत्वारो मन्दराश्चतुरशीति सहस्राणि प्रज्ञप्ताः ‘अंजणगपव्वयत्तिजम्बूद्वीपादष्टमे नन्दीश्वराभिधाने द्वीपे चक्रवालविष्कम्भमध्यभागे पूर्वादिषु दिक्षु चत्वारोऽजनरलमया अञ्जकपर्वताः । Jain Education International For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204