Book Title: Agam Sutra Satik 04 Samavay AngSutra 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
५३
असुरकुमाराणं देवाणं अत्थेगइयाणं तेवीसं पलिओवमाई ठिईप, सोहम्मीसाणाणं देवाणं अत्थेगइयाणं तेवीसं पलिओवमाई ठिई प०, हेट्ठिममज्झिमगेविजाणं देवाणं जहन्नेणं तेवीसं सागरोवमाई टिई प, जे देवा हेट्टिमगेवेशयविमाणेसु देवत्ताए उवयन्ना तेसि णं देवाणं उक्कोसेणं तेवीसं सागरोवमाइं ठिई प० ।
ते णं देवा तेवीसाए अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा, तेसि णं देवाणं तेवीसाए वाससहस्सेहिं आहारट्टे समुप्पज्जइ ।
संतेगइआ भवसिद्धिया जीवा जे तेवीसाए भवग्गहणेहिं सिज्झिस्संति बुज्झिस्संति मुचिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति ।
समवायः - २३ समाप्तः
समवायः - २३
समवायः-२४
त्रयोविंशतिस्थानकं सुगममेव, नवरं चत्वारि सूत्राणि अर्वाक् स्थितिसूत्रेभ्यः, तत्र सूत्र कृताङ्गस्य प्रथमे श्रुतस्कन्धे षोडशाध्ययनानि द्वितीये सप्त तेषां चान्वर्थस्तदधिगमाधिगम्य इति
मू. (५४) चउव्वीसं देवाहिदेवा पतं-उसभअजितसंभव अभिनंदनसुमइपउमप्पहसुपासचंदप्पहसुविधिसी अलसिजंसवासुपुञ्जविमल अणंतधम्मसंतिकुंथुअरमल्ली मुणिसुव्वय नमिनेमीपासवद्धमाणा । चुल्लहिमवंत सिहरीणं वासहरपव्वयाणं जीवाओ चउव्वीसं चउव्वीसं जोयणसहस्साई नवबत्तीसे जोयणसए एवं अट्ठत्तीसइभागं जोयणस्स किंचविसेसाहिआओ आयामेणं प० ।
चउवीसं देवठाणा सइंदया प०, सेसा अहमिंदा अनिंदा अपुरोहिआ, उत्तरायणगते णं सूरिए चउवीसंगुलिए पोरिसीछायं निव्वत्तइत्ता णं निअट्टति ।
गंगासिंधूओणं महानदीओ पवाहे सातिरेगेणं चउवीसं कोसे वित्थारेणं प०, रत्तारत्तवतीओ महानदीओ पाहे सातिरेगे चउवीसं कोसे वित्थारेणं पन्नता ।
इसे णं रयणप्पभाए पुढवीए अत्थे चउवीसं पलिओवमाई अहेसत्तमाए पुढवीए अत्थेगइयाणं नेरइयाणं चउवीसं सागरोबमाइं ठिई प० ।
असुरकुमाराणं देवाणं अत्थेगइयाणं चउवीसं पलिओवमाई ठिई प०, सोहम्मीसाणे णं देवाणं अत्येगइयाणं चउवीसं पलिओवमाइं ठिई प०, हेट्टिमउवरिमगेवेज्जाणं देवाणं जहनेणं चउवीसं सागरोवमाई ठिई प०, जे देवा हेट्ठिममज्झिमगेवेज्जयविमाणेसु देवत्ताए उववन्ना तेसि णं देवाणं उक्कोसेणं चउवीसं सागरोवमाइं ठिई प० ।
ते देवा चवीसाए अद्धमासाणं आणमंति वा पाणमंति वा उससंति वा नीससंति वा, तेलिणं देवाणं चउवीसाए वाससहस्सेहिं आहारडे समुप्पञ्जइ ।
संवेगइया भवसिद्धिया जीवा जे चउवीसाए भवग्गहणेहिं सिज्झिस्संति बुज्झिस्संति मुचिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति ।
वृ. चतुर्विंशतिस्थानके षट् सूत्राणि स्थितेः प्राकू, सुगमानि च, नवरं देवानाम् इन्द्रादीनामधिका देवाः पूज्यत्वाद्देवाधिदेवा इति, तथा 'जीवओ' त्ति जम्बूद्वीपलक्षणवृत्तक्षेत्रस्य वर्षाणां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204