Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text ________________
श्री वीतरागाय नमः श्रीजैनाचार्य जैनधर्मदिवाकर श्री घासीलाल महाराज विरचितया
प्रकाशिकाख्यया व्याख्यया समलङ्कृतम्
॥ श्री-जम्बूद्वीपप्रज्ञप्तिसूत्रम् ॥
(तृतीयो भागः)
अथ सप्तमवक्षस्कारः अथ जम्बूनामक द्वीपे ज्योतिष्कदेवाः परिचरन्तीति ज्योतिष्काधिकारः सम्प्रति प्रतिपाद्यते तत्र प्रस्तावनार्थमिदं चन्द्रसूत्रनक्षत्रमहाग्रहतारासंख्याविषयकप्रश्नसूत्रं प्रथमं भवतीति ।
__ मूलम्-जंबूदीवेणं भंते ! दीवे कइ चंदा पभासिंसु पभासंति पभासिस्संति, कइ सूरिया तवइंसु तवेति तविस्संति, केवइया णक्खत्ता जोगं जोइंसु जोयंति जोइस्संति, केवइया महाग्गहा चारं चरिंसु चरंति चरिरसंति, केवइयाओ तारागणकोडाकोडीओ सोभिंसु सोभंति सोभि. स्संति ?, गोयमा ! दो चंदा पभासिसु पभासंति पभासिस्संति, दो सूरिया तवइंसु तवेंति तविस्संति, छप्पणं णक्खत्ता जोगं जोइंसु जोगं जोयंति जोगं जोइस्संति, छाबत्तरं महग्गहसयं चारं चरिंसु चारं चरंति चारं चरिस्संति ॥
एगं च सयसहस्सं तेत्तीसं खलु भवे सहस्साइं । णव य सया पण्णासा तारागण कोडि कोडीणं ॥१॥सू० १॥
षष्ठं वक्षस्कारं समाप्य सप्तमो वक्षस्कारः आरभ्यते ।। छाया-जम्बूद्वीपे खलु भदन्त ! द्वीपे कतिचन्द्राः प्रभासितवन्तः प्रभासयंति प्रभासयिध्यन्ति, कति सूर्याः अतपत् तपंति तप्स्यति, कियन्ति नक्षत्राणि योगं युक्तवंति युञ्जन्ति योगं योक्ष्यन्ति, कियन्तो महाग्रहाः चारमचरत् चरन्ति चरिष्यन्ति, कियत्यस्तारागण कोटिकोटयः अशोभन्त शोभन्ते शोभिष्यन्ते ? गौतम ! द्वौ चन्द्रौ प्रभासितवन्तौ प्रभासेते प्रभासिष्येते, द्वौ सूयौं अतपताम् तपतः तप्स्यतः षट् पञ्चाशत नक्षत्राणि योगमयुञ्जन्त योगं युञ्जन्ते योगं योक्षन्ति षट् सप्ततं महाग्रहशतं चारमचरत चारं चरंति चारं चरिष्यन्ति,
एकं च शतसहस्रं त्रयस्त्रिंशत् खलु भवन्ति सहस्राणि । नव च शतानि पञ्चाशानि तारागण कोटि कोटीनाम् ॥१॥सू० १॥ ज०१
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
Loading... Page Navigation 1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 567