Book Title: Agam 17 Upang 06 Chandra Pragnapti Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay

View full book text
Previous | Next

Page 25
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चोत्तीसेऽवि, पणतीसेऽवि एवं चेव भाणियव्वं, तत्थ जे ते एव० ता अवइढं दीवं वा समुहं वा ओगाहित्ता सूरिए चारं चरति ते एवमा० - जता णं सूरिए सव्वमंतरं मंडलं उवसंकभित्ता चारं चरति तता णं अवड्ढं जंबुद्दीवं० ओगाहित्ता चारं चरति, तता णं उत्तमकट्टपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति जहण्णिया दुवालसमुहुत्ता राई भवति, एवं सव्वबाहिरएवि, णवरं अवड्ढं लवणसमुद्द, तता णं राइंदियं तहेव, तत्थ जे ते एव०-ता णो किञ्चि दीवं वा समुहं वा ओगाहित्ता सूरिए चारं चरति ते एव०ता जता णं सूरिए सव्वव्यंतरं मंडलं उवसंकमित्ता चारं चरति तता णो किंचि दीवं वा समुहं वा ओगाहित्ता सूरिए चारं चरति तता णं उत्तमकट्टपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति तहेव, एवं सव्वबाहिरए मंडले, णवरं णो किंचि लवणसमुहं ओगाहित्ता चारं चरति, रातिंदियं तहेव एगे एव० । १६ । वयं पुण एवं वदामो-ता जया णं सूरिए सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरति तता णं जंबुद्दीवं असीतं जोयणसतं ओगाहित्ता चारं चरति, तदा णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति जहण्णिया दुवालसमुहुत्ता राई भवति, एवं सव्वबाहिरेवि, णवरं लवणसमुदं तिण्णि तीसे जोयणसते ओगाहित्ता चारं चरति तता णं उत्तमकट्टपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवड़ जहण्णए दुवालसमुहुत्ते दिवसे भवति तता णं उत्तमकट्टपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवइ जहण्णए दुवालसमुहुत्ते दिवसे भवति, गाथाओ भाणितव्वाओ ११७॥१-५॥ ता केवतियं ते एगमेगेणं रातिंदिएणं विकंपइत्ता २ सूरिए चारं चरति आहि० ?, तत्थ खलु इमाओ सत्त पडिवत्तीओ पं०, ॥ श्री चन्द्रप्रज्ञप्त्युपाङ्गम् १४ पू. सागरजी म. संशोधित For Private And Personal Use Only

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111