Book Title: Agam 17 Upang 06 Chandra Pragnapti Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पण्णरसतिभागेणं पण्णरसतिभागं चंदलेसं आवरेमाणे चिट्ठति तं०-पढमाए पढमं भागं बितियाए बितियं भागं जाव पण्णरसीए पण्णरसमं भागं, चरिमसमते चंदे रत्ते भवति अवसेससमए चंदे रत्ते विरत्ते य भवति, तमेव सुक्कपक्खम्मि उवदंसेमाणे २ चिट्ठति तं०-पढमाए पढमं भागं जाव पण्णरसमं भागं, चरिमे समए चंदे विरत्ते भवति अवसेससमए चंदे रत्ते य विरत्ते य भवति, तत्थ णं जे से पव्वराहू से जह० छण्हं मासाणं उक्को० बातालीसाते मासाणं चंदस्स अडतालीसाए संवच्छरणं सूरस्स (१०३ | ता से केणद्वेणं एवं वच्चति चंदे ससी २१, ता चंदे णं जोइसिंदे जोतिसराया सोमे कंते सुभगे पियदंसणे सुरूवे ता से एतेणद्वेणं एवं वुच्चत्तिचंदे ससी २, ता से केणट्टेणं एवं वुच्चति सूरे आइच्चे २१, ता सूरादिया णं समताति वा आवलिवाति वा जाव उस्सप्पिणीति वा ओसप्पिणीति वा से एएणं अद्वेणं एवं वुच्चति सूरे आदिच्चे २११०४ । ता चंदस्स णं जोतिसिंदस्स जोतिसरण्णो कति अग्गमहिसीओ पं० ?, चत्तारि अग्गमहिसीओ पं० तं० - चंदप्पा दोसिणाभा अच्चिमाली पभंकरा, तत्थ णं एगमेगाए देवीए चत्तारि २ एवं चैव पुव्वभणितं अट्ठारसमे पाहुडे तहा णायव्वं जाव मेहुणवत्तियं, एवं सूरस्सवि, ता सूरियचंदिमा णं जोतिसिंदा जोतिसरायाणो केरिसए कामभोगे पच्चणुभवमाणा विहरंति?, ता से जहाणामए केइ पुरिसे पढमजुव्वणुट्ठाणबलसमत्थाए भारियाए सद्धि अचिरवत्त्वीवाहे अत्थगवेसणताए सोलसवासविष्पवसिते ता से णं तता लद्धट्टे कयकज्जे अणहसमग्गे पुणरवि सयं गिहं हव्वमागते हाए जाव सरीरे मणुण्णं थालीपागसुद्धं अट्ठारसवंजणाउलं भोयणं भुत्ते समाणे तंसि तारिसगंसि वासघरंसि अब्भितरतो सचित्तकम्मे ॥ श्री चन्द्रप्रज्ञप्त्युपाङ्गम् ॥ पू. सागरजी म. संशोधित
९५
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only

Page Navigation
1 ... 104 105 106 107 108 109 110 111