Book Title: Agam 17 Upang 06 Chandra Pragnapti Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay

View full book text
Previous | Next

Page 104
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूरं च गेण्हति, तत्थ जे ते एव०-ता अस्थि णं से राहू देवे जेणं चंदं सूरं च गेण्हति ते णं एव०-ता राहू णं देवे चंदं सूरं च गेम्हमाणे बुद्धतेणं गिण्हित्ता बुद्धतेणं मुयति बुद्धतेणं गिण्हित्ता मुद्धतेणं मुयति मुद्धतेणं गिण्हित्ता बुद्धतेणं मुयति मुद्धतेणं गिण्हित्ता मुद्धतेणं मुयति वामभुयंतेणं गिण्हित्ता वामभुयंतेण मुयइ वामभुयंतेण गिण्हित्ता दाहिणभुयंतेणं मुयइ दाहिणभुयंतेणं गेण्हित्ता वामभुयंतेणं मुयति दाहिणभुयंतेणं गिण्हित्ता दाहिणभुयंतेणं मुयति, तत्थ जे ते एव०-ता णत्यि णं से राहू देवे जेणं चंदं सूरं च गेण्हति ते णं एव०-तत्थ खलु इमे पण्णरस कसिणा पोग्गला पं०, तं०-सिंघाडए जडिलए खत्तए खरते अंजणे खंजणे सीतले हिमसीतले केलासे अरुणयहे पणिज्जए भमुव( नभसू रए कविलए पिंगलए राहू, ता जता णं एए पण्णरस कसिणा कसिणा पोग्गला सता चंदस्स वा सूरस्स वा लेसाणुबंधचारिणो भवंति तता णं मणुस्सलोगे मणुस्सा वतंति एवं खलु राहू चंद वा सूरं वा गिण्हति, ता जता णं एए पण्णरस कसिणा कसिणा पोग्गला णो सता चंदस्स वा सूरस्स वा लेसाणुबद्धचारिणो भवंति णो खलु तदा माणुसलोयम्मि मणुस्सा एवं वदंति-एवं खलु राहू चंदं सूरं वा गेण्हति एगे एवमाहंसु वयं पुण एवं व्यामोता राहू णं देवे महिड्ढीए जाव महासुक्खे वरवत्थधारी जाव वराभरणधारी, राहुस्सणं देवस्स णवणामधेज्जा पं०२०-सिंघाडते जडिलए खत्तते खरए ददुरे मगरे मच्छे कच्छपे किण्हसप्पे,राहुस्स णं देवस्स विमाा पंचवण्णा पं००-किण्हा णीला लोहिता हालिहा सुकिल्ला, अस्थि कालए राहविमाणे खंजणवण्णाभे पं० अस्थि णीलए राहविमाणे लाउयवण्णाभे पं० अस्थि लोहिए राह० श्री चन्द्रप्रज्ञप्त्युपाङ्गम् ॥ पू. सागरजी म. संशोधित For Private And Personal Use Only

Loading...

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111