Book Title: Agam 17 Upang 06 Chandra Pragnapti Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
|चंदा तिण्णि चेव सूरा सव्वलोए० एगे०, एगे पुण०-ता आउटुिं चंदा एवं एएणं अभिलावेणं जातो चेव ततिए पाहुडे दुवालस पडिवत्तीओ तातो चेव इहपिणेयव्वातो नवरं सत्त य दस य जाव ता बावतरं चंदसहस्सं बावतरं सूरितसहस्सं सव्वलोयं ओभासति जाव पभासति आहि० एगे एव०, वयं पुण एवं वयामो ता अयण्णं जंबुद्दीवे जाव परिक्खेवेणं, जंबूदीवे णं दीवे दो चंदा पभासेंसु पभासौत जहा जीवाभिगमे जाव तारातो, ता जंबुद्दीवं णं लवणे णामं समुद्दे वट्टे वलयाकारसंठिते सव्वतो समंता परिक्खिवित्ताणं चिट्ठति, ता लवणे णं समुद्दे किं समचक्कवालसंठिते विसमचकवालसंठिते?, ता समचकवालसंठिए नो विसमचकवालसंठिए, ता लवणे समुद्दे केवतियं चक्कवालविक्खंभेणं केवतितं परिक्खेवेणं आहि०?, ता दो जोयणसयसहस्साई चकवालविक्खंभेणं पण्णरसजोयणसयसहस्साई सतं चउआलं किंचिविसेसूणे परिक्खेवेणं, ता लवणे णं समुद्दे चत्तारि चंदा पभासिंसु वा जाव तारातो, ता लवणं समुदं धायतिसंडे णं दीवे वट्टे वलयाकारसंठिते जाव चिट्ठति, ता धायइसंडे णं दीवे समचकवालसंठित एवं विक्खंभो । |परिक्खेवो जोतिसं जहा जीवाभिगमे जाव तारातो, ता थायतिसंडं णं दीवं कालोए णामं समुद्दे किं वट्टे वलयाकारसंठिते जाव चिट्ठति, ता कालोए णं समुद्दे किं समचक्कवालसंठिते विसम० एवं विक्खंभो परिक्खेवो जोतिसं च भाणियव्वं जाव तारातो, |ता कालोअण्णं समुदं पुक्खरवरे णं दीवे वट्टे वल जाव चिट्ठति, ता पुक्खरवरे णं दीवे किं समचक्कवाल० विक्खंभो परिक्खेवो जोतिसं जाव तारातो, पुक्खरवरस्स णं दीवस्स चकवालविक्खंभस्स बहुमझदेसभाए एत्थ णं माणुसुत्तरे णाम पव्वते वट्टे ॥ श्री चन्द्रप्रज्ञप्त्युपाङ्गम् ॥
पू.सागरजी म. संशोधित
For Private And Personal Use Only

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111