Book Title: Agam 17 Upang 06 Chandra Pragnapti Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay

View full book text
Previous | Next

Page 103
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वलयाकारसंठिते पं०, जे णं पुक्खरवरं दीवं दुहा विभयमाणे २ चिट्ठति तं०-अब्भतरपुक्खरद्धं च बाहिरपुक्खरद्धं च, ता अभितरपुक्खरद्धेणं किं समचकवालसं० एवं विक्खंभो परिक्खेवो जोतिसंगहातोय जाव एगससीपरिवारो तारागणकोडिकोडीणं, ता पुक्खरवरं णं दीवं पुक्खरोदे समुद्दे वट्टे वल जाव चिट्ठति, एवं विक्खंभो परिक्खेवो जोतिसंच भाणितव्वं जहा जीवाभिगमे जाव सयंभूरमणे। (सूर्य० १००-१ गा० ३२-८८)१०१॥ एगूणवीसइम पाहुडं १९॥ ता कंह ते अणुभागे आहियत्ति वइज्जा?, तत्थ खलु इमातो दो पडिवत्तीतो पं०, नत्थेगे एव०-ता चंदिमसूरिया णं णो जीवा अजीवाणो घणा झुसिराणो बायरबोदिधरा कलेवराणस्थिणंतेसिंउट्ठाणेति वा कम्मेति वा बलेइ वा वीरिएइ वा पुरिसकारपरक्कमेइ वा णो ते विज़ुलवंति णो असणि लवंतिणो थणितं लवंति, अहे णं बायरे वाउयाएं संमुच्छति अहे णं बायरवाउयाए समुच्छित्ता विज्जुपि लवंति असणिपि लवंति थणितंपि लवंति०, एगे पुण एव०-ता चंदिमसूरिया णं जीवा जो अजीवा घणा णो झुसिरा बादरबोदिधराणो कलेवरा अस्थि णं तेसिंणं उठाणेइ वा जाव पुरिसक्कारपरक्कमेति वा ते विलृपि लवंदि असणिपिलवंति थणियंपि लवूति०, वयं पुण एवं वदामो-ता चंदिमसूरिता णं देवा महिड्ढिया जाव महासुक्खा ववत्थधरा वरगंधधरा वरमल्लधरा वराभरणधरा अव्वोच्छित्तिणयट्ठताए अण्णे चयंति अण्णे उववज्जति आहि०११०२शता कह ते राहुकम्मे आहि०?, तत्थ खलु इमातो दोपडिवत्तीतो पं०, तत्थ एगे एव०-ता अस्थि णं से राहुदेवे जे णं चंदं सूरं च गेण्हति, एगे पुण०-ता णस्थि णं से राहुदेवे जे णं चंदं च ॥ श्री चन्द्रप्रज्ञप्त्युपाङ्गम् ॥ पू. सागरजी म. संशोधित For Private And Personal Use Only

Loading...

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111