Book Title: Agam 17 Upang 06 Chandra Pragnapti Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्वारसमुहुत्ते दिवसे भवति जहण्णिया दुवालसमुहुत्ता राई भवति, से णिक्खममाणे सूरिए णवं संवच्छरं अयमाणे पढमंसि अहोरत्तसि अभितराणंतरं मंडलं उवसंकभित्ता चारं चरति, ता जया णं सूरिए अब्भितराणंतरं मंडलं उवसंकमित्ता चारं चरति तदा णं सा मंडलवता अडयालीसं एंगठिभागे जोयणस्स बाहल्लेणं णवणवई जोयणसहस्साई छच्च पणताले जोयणसते पणतीसं च एगहिभागे जोयणस्स आयामविक्खंभेणं तिण्णि जोयणसतसहस्साई पनरसं च सहस्साई एगं सत्तउत्तरं जोयणसतं किंचिविसेसूणं परिक्खेवेणं तदा णं दिवसरातिप्यमाणं तहेव, से णिक्खममाणे सूरिए दोच्चंसि अहोरत्तंसि अभितरं तच्चं मंडलं उवसंकमित्ता चारं चरति, ता जया णं सूरिए अभितरं तच्चं मंडलं उवसंकमित्ता चार चरति त्या णं सा मंडलवता अडतालीसं एगट्ठिभागे जोयणस्स बाहल्लेणं णवणवती जोयणसहस्साई छच्च एकावण्णे जोयणसते णव य एगट्ठिभागा जोयणस्सआयामविक्खंभेणं तिण्णि जोयणसयसहस्साई पन्नरस य सहस्साई एगं च पणवीसं जोयणस्यं परिक्खेवेणं पं० तता णं दिवसराई तहेव, एवं खलु एतेण उवाएणं निक्खममाणे सूरिए तताणंतरातो तदाणंतरं मंडलातो मंडलं उवसंकममाणे २ पंच २ जोयणाई पणतीसं च एगट्ठिभागे जोयणस्स एगमेगे मंडले| विक्खंभं अभिवड्ढेमाणे २ अट्ठारस २ जोयणाई परिरयवुड्ढि अभिवड्ढेमाणे २ सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरति, ता जया णं सूरिए सव्व जाव चारं चरति तता णं सा मंडलवता अडतालीसं एगट्ठिभागा जोयणस्स बाहल्लेणं एगं च जोयणसयसहस्सं छच्च सद्धे जोयणसते आयामविक्खंभेणं तिनि जोयणसयसहस्साई अट्ठारस सहस्साई तिण्णि य पण्णरसुत्तरे जोयणसते In श्री चन्द्रप्रजप्त्युपाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal Use Only

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111