Book Title: Agam 17 Upang 06 Chandra Pragnapti Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बावट्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तद्विधा छित्ता चउप्पण्णं चुण्णिया भागा सेसा, समयंचणं सूरे केणं णक्खत्तेणं जोएति?,|| ता पुणव्वसुणा. पुणव्वसुस्स सोलस मुहुत्ता अट्ठ य वावट्ठिभागा मुहुत्तस्स बावद्विभागं च सत्तद्विहा छेत्ता वीसं चुणिया भागा सेसा, ता एएसिंणं पंचण्हं संवच्छराणं दोच्चस्स चंदसंवच्छरस्स के आदी आहि०?, ताजेणं पढमस्स चंदसंवच्छरस्स पज्जवसाणे से णं दोच्चस्स णं चंदसंवच्छरस्स आदी अणंतरपुरक्खडे समये, ता से णं किंपज्जवसिते आहि०?, ता जे णं तच्चस्स अभिवड्ढियसंवच्छरस्स आदी से णं दोच्चस्स चंदसंवच्छरस्स प्रज्जवसाणे अणंतरपच्छाकडे समये, तंसमयं च णं चंदे केणं णक्खत्तेणं जोएति?, ता पुव्वाहिं आसाढाहिं, पुव्वाणं आसाढाणं सत्त मुहुत्ता तेवण्णं च बावद्विभागा मुहत्तस्स बावद्विभागं च सत्तद्विधा छेत्ता इगतालीसं चुणिया भागा सेसा, तं समयं च णं सूरे केणं णक्खत्तेणं जोएति ?, ता पुणव्वसुणा, पुणव्वसुस्स णं बायालीसं मुहुत्ता पणतीसं च बावहिभागा मुहुत्तस्स बावट्ठिभागं च सत्तद्विधा छेत्ता सत्त चुणिया भागा सेसा, ता एतेसिं णं, |पंचण्हं संवच्छराणं तच्चस्स अभिवड्ढितसंवच्छरस्स के आदी आहि०?, ता जे णं दोच्चस्स चंदसंवच्छरस्स प्रज्जवसाणे से | तच्चस्स अभिवतिसंवच्छरस्स आदी अणंतरपुरक्खडे समए० ता से णं किंपज्जवसिते आहि०?, ता जे णं चउत्थस्स चंदसंवच्छरस्स आदी से णं तच्चस्स अभिवड्ढितसंवच्छरस्स पज्जवसाणे अणंतरपच्छाकडे सभए, तं समयं च णं चंदे केणं णखत्तेणं जोएति ?, ता उत्तराहिं आसाढाहिं, उत्तराणं आसाढाणं तेरस मुहत्ता तेरस य बावद्विभागा मुहत्तस्स बावट्ठिभागं च In श्री चन्द्रप्रजप्त्युपाङ्गम् ॥
| ७३
पू. सागरजी म. संशोधित
For Private And Personal Use Only

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111