Book Title: Agam 17 Upang 06 Chandra Pragnapti Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay

View full book text
Previous | Next

Page 89
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एते चंदसंवच्छरा, तता णं एते आदिच्चचंदसंवच्छ। समादीया समपज्जवसिया आहि० ता कता णं एते आदिच्च्उडुचंदणक्खत्ता संवच्छरा समादीया समपज्जवसिया आहि०?, ता सट्ठी एते आदिच्चा मासा एगट्ठी एते उडू मासा बावट्ठी एते चंदभासा सत्तट्ठी एते नक्खत्ता मासा एसणं अद्धा दुवालसखुत्तकडा दुवालसभयिता सट्ठी एते आदिच्चा संवच्छ। एगट्ठी एते उडु संवच्छरा बावट्ठी एते चंदा संवच्छरा सत्तट्ठी एते नक्खत्ता संवच्छरा तता णंएते आदिच्चउडुचंदणक्खत्ता संवच्छरा समादीया समपज्जवसिया आहि०, |ता कता णं एते अभिवढिआदिच्चउडुचंदणक्खत्ता संवच्छ। समादिया समपज्जवसिता आहि०?, ता सत्तावण्णं मासा सत्त य| अहोरत्ता एक्कारस य मुहुत्ता तेवीसं बावट्ठिभागा मुहुत्तस्स एते णं अभिवड्ढिता मासा सट्ठी एते आदिच्चा मासा एगट्ठी एते उडू मासा बावट्ठी एते चंदा मासा सत्तट्ठी एते नकखत्ता मासा एसणं अद्धा छप्पण्णसत्तखुत्तकडा दुवालसभयिता सत्त सता चोत्ताला एते णं अभिवड्ढिता संवच्छरा, सत्त सता असीता एते णं आदिच्चा संवच्छरा, सत्त सता तेणउता एते णं उडू संवच्छरा, अट्ठ सता छलुत्तरा एते णं चंदा संवच्छरा, एकसत्तरी अढ सया एए णं नक्खत्ता संवच्छरा, तताणं एते अभिवड्ढितआदिच्छउडुचंदनक्खत्ता संवच्छरा समादीया समपजवसिया आहि०, ता णयट्ठताए णं चंदे संवच्छरे तिण्णि चउप्पण्णे राइदियसते दुवालस य बावट्ठिभागे राइंदियस्स आहि०, ता अहातच्चेणं चंदे संवच्छरे तिण्णि चउप्पण्णे राइंदियसते पंच य मुहुत्ते पण्णासं च बावट्ठिभागे मुहुत्तस्स आहि० । ७४। तत्थ खलु इमे छ उडू पं० ०-पाउसे वरिसारत्ते सरते हेमंते वसंते गिम्हे, ता सव्वेवि णं एते चंदउडू दुवे २ II श्री चन्द्रप्रज्ञप्त्युपाङ्गम् ॥ पू. सागरजी म. संशोधित For Private And Personal Use Only

Loading...

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111