Book Title: Agam 17 Upang 06 Chandra Pragnapti Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay

View full book text
Previous | Next

Page 90
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir |मासाति चउप्पण्णेणं २ आदाणेणं गणिजमाणा सातिरेगाई एगूणसट्ठी २ राइंदियाई राइंदिग्गेणं आहि०, तत्थ खलु इमे छ ओमरत्ता पं० २०-ततिए पव्वे सत्तमे एकारसमे पत्ररसमे एगूणवीसतिमे. तेवीसतिमे पव्वे, तत्थ खलु इमे छ अतिरत्ता पं० २०-च्उत्थे पव्वे अहमे बारसमे सोलसमे वीसतिमे चवीसतिमे पन्ने छच्चेव य अइरत्ता आइच्याओ हवंति जाणाइ छच्चेव ओभरत्ता चंदाउ हवंति माणाहिं ॥३४॥ ७५ो तत्थ खलु इमाओ पंच वासिकीओ पंच हेमंतीओ आउट्टीओ पं०, ता एएसिंणं पंचहं संवच्छराणं पढम वासिक्किं आउटिं चंदे केणं नक्खत्तेणं जोएति?, ता अभीयिणा, अभीयिस्स पढमसमएणं, समयं च णं सूरे देणं णक्खत्तेणं जोएति?, ता पूसेणं, पूसस्स एगूणवीसं मुहुत्ता तेत्तालीसंच बावट्ठिभागा मुहत्तस्स बावट्ठिभागं च सत्तद्विधा छेत्ता तेत्तीसं चुण्णिया भागा सेसा, ता एएसिं पंचण्हं संवच्छराणं दोच्चं वासिर्कि आउटिं चंदे केणं०?, ता संठाणाहिं, संठाणाणं एकारस मुहुत्ता ऊतालीस च बावविभागा मुहत्तस्स बावविभागं च सत्तद्विधा छेत्ता तेपण्णं चुण्णिया भागा सेसा, तंसमयं सूरे केणं पुच्छा, ता पूसेणं, पूसस्स णं तं चेव, ता एतेसिंणं पंचण्हं संवच्छराणं तच्चं वासिक्किं आउटिं चंदे केणं पुच्छा, ता विसाहाहिं, विसाहाणं तेणं चेव अभिलावेणं तेरस चउप्पण्णा चत्तालीसं चुएिणया, तंसमयं च णं सूरे केणं०?, ता पूसेणं, पूसस्स तं चेव, ता एतेसिं णं पंचण्हं संवच्छराणं चउत्थं वासिक्किं आउटिं चंदे केणं०? ना रेवतीहि, रेवतीणं पणवीसं मुहुत्ता छत्तीसंच बावट्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तट्ठिया छेत्ता छव्वीसं चुणिया भागा सेसा, तंसमयं च णं रे केण?, ता पूसेणं, पूसस्स तं चेव, ता एएसिं णं पंचण्हं संवच्छराणं || श्री चन्द्रप्रनप्त्युपाङ्गम् ॥ | ७९ पू. सागरजी म. संशोधित || For Private And Personal Use Only

Loading...

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111