Book Title: Agam 17 Upang 06 Chandra Pragnapti Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
|ता ज्या णं सूरं गतिसमावण्णं अभीयीणक्खत्ते गतिसमावण्णे पुरच्छिमाते भागाते समासादेति ना चतारि अहोरत्ते छच्च मुहुत्ते || सूरेणं सद्धिं जोयं जोएति त्ता जाव विगतजोगी यावि भवति, एवं सूरेण सद्धिं जोगो भाणियव्यो जाव उत्तरासाढाणक्खत्ते विगतजोगी यावि भवति (सूर्य० ता जता णं सूरं गतिसमावण्णं गहे गतिसमावण्णे पुरच्छिमाते भागाते समासादेति त्ता सूरेण सद्धिं यथाजोयं गँजति त्ता यथाजोयं अणुपरियति त्ता जाव विप्पजहति त्ता विगतजोगी यावि भवति) ॥८४॥ ताणक्खत्तेणं मासेणं चंदे कति मंडलाइं चरति ?, ता तेरस मंडलाइं चरति तेरस य सत्तट्ठिभागे मंडलस्स, ता णखत्तेणं मासेणं सूरे पुच्छा, तेरस मंडलाई चरति चोत्तालीसं च सत्तट्ठिभागे मंडलस्स, ताणक्खत्तेणं मासेणं णक्खत्ते ?, ता तेरस मंडलाइं चरति अद्धसीतालीसंच सत्तट्ठिभागे मंडलस्स, ता चंदेणं मासेणं चंदे कति मंडलाई चरति ?, चोइस चउभागाई मंडलाइं चरति एगं च चउव्वीससतं भागं मंडलस्स, ता चंदेणं मासेणं सूरे कति पुच्छा, ता पण्णरस चउभागूणाई मंडलाई चरति एगं च चवीससयभागं मंडलस्स, ता चंदेणं मासेणं णक्खत्ते कति पुच्छा, ता पण्णरस चउभागूणाई मंडलाई चरति छच्च् चवीससतभागे मंडलस्स, ता उडुणा मासेणं चंदे कति पुच्छा, ता चोद्दस मंडलाइं चरति तीसं च एगठ्ठिभागे मंडलस्स, ता उडुणा मासेणं सूरे कति पुच्छा, ता पण्णरस मंडलाइं चरति, ता उडुणा मासेणं णक्खंत्ते कति पुच्छा, ता पण्णरस मंडलाइं चरति पंच य बावीससतभागे मंडलस्स, ता आदिच्चेणं मासेणं चंदे कति मंडलाइं चरति ?, ता चोइस मंडलाइं चरति एक्कारसय पन्नरसभागे मंडलस्स, ता आदिच्चेणं मासेणं सूरे कति श्री चन्द्रप्रज्ञप्त्युपाङ्गम् ॥
| ८७
पू. सागरजी म. संशोधित
For Private And Personal Use Only

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111