Book Title: Agam 17 Upang 06 Chandra Pragnapti Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मुहत्ता अद्वारस बावद्विभागा मुहुत्तस्स राइंदिग्गेणं आहि०, ता से णं केवतिए मुहत्तग्गेण पुच्छा, ता एकारस मुहत्तसहस्साई पंच// य एक्कारस मुहुत्तसते अट्ठारस बावट्ठिभागा मुहुत्तस्स मुहत्तग्गेणं आहि० । ७२ ता केवतियं ते नोजुगे राइंदियग्गेणं आहि०?, ता/ सनस एक्काणउते राइंदियसते एगूणवीसं च सत्तावण्णे बावट्ठिभागा मुहुत्तस्स बावहिभागं च सत्तद्विधा छेत्ता पणपण्णं चुण्णिया भागा राइंदियग्गेणं आहि०, ता सेणं केवतिए मुहुत्तग्गेणं आहि०?, ता तेपण्णं मुहुत्तसहस्साई सत्तय अउणापन्ने मुहत्तसते सत्तावण्णं बावद्विभागा मुहुत्तस्स बावट्ठिभागं च सत्तद्विधा छेत्ता पणपण्णं चुण्णिया भागा मुहुत्तग्गेणं आहि०, ता केवतिए णं ते जुगप्पत्ते राइंदियग्गेणं आहि०?, ता अद्रुतीसं राइंदियाई दस य मुहुत्ता चत्तारि य बावद्विभागा मुहुत्तस्स बावद्विभागं च सत्तद्विधा छेत्ता दुवालस चुण्णिया भागा राइंदियग्गेणं आहि०, ता से णं केवतिए मुहत्तग्गेणं आहि० ?, ता एकारस पण्णासे मुहत्तसए चत्तारि य बावट्ठिभागा बावट्ठिभागं च सत्तढिहा छेत्ता दुवालस चुणिया भागा मुहुत्तग्गेणं आहि०, ता केवतियं जुगे राइंदियग्गेणं आहि०?, ता अट्ठारसतीसे राइंदियसते राइंदियग्गेणं आहि०, ता से णं केवतिए मुहत्तग्गेणं आहि०?, ता चउप्पणं मुहुत्तसहस्साई णव य मुहत्तसताई मुहुत्तग्गेणं आहि० ता से णं केवतिए बावट्ठिभागमुहुत्तग्गेणं आहि० ता चउत्तीसं सतसहस्साई अद्वतीसं च बावट्ठिभागमुहुत्तसते मुहुत्तग्गेण आहि० १७३। ता कता णं एते आदिच्चचंदसंवच्छ। समादीया समपज्जवसिया आहि० ?, ता
सद्धिं एए आदिच्च मासा बावट्ठी एते चंदा मासा एस णं अन्धा छखुत्तकडा दुवालसभयिता तीसं एते आदिच्चसंवच्छरा एक्कतीसं II श्री चन्द्रप्रज्ञप्त्युपाङ्गम् ॥
पू. सागरजी म. संशोधित
| ७७ ।
For Private And Personal Use Only

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111