Book Title: Agam 17 Upang 06 Chandra Pragnapti Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay

View full book text
Previous | Next

Page 83
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | सूरे अण्णेणं नारिसएणं चेव णक्खत्तेणं जोयं जोएति तंसि देसंसि, ता जेणं अज णक्खत्तेणं सूरे जोयं जोएति जंसि देसंसि/ से णं इमाइं छत्तीसं सट्टाई राइंदियसयाई उवाइणावित्ता पुणरवि से सूरे तेणं चेव णक्खत्तेणं जोयं जोएति तंसि देसंसि ६९|| ता जया णं इमे चंदे गतिसमावण्णए भवति तता णं इतरेवि चंदे गतिसमावण्णए भवति जता णं इतरे चंदे गतिसमावण्णए भवति तता णं इमेवि चंदे गतिसमायण्णए भवति, ता ज्या णं इमे चंदे जुत्ते जोगेणं भवति तता णं इतरेवि चंदे० ज्या णं इयरे चंदे० तता णं इमेवि चंदे०, एवं सूरेवि गहेविणक्खत्तेवि, सतावि णं चंदा जुत्ता जोएहिं सताविणं सूरा जुत्ता जोगेहिं सयावि णं गहा जुत्ता जोगेहिं सयावि णं नक्खत्ता जुत्ता जोगेहिं दुहतोवि णं चंदा जुत्ता जोगेहिं दुहतोवि णं सूरा० दुहतोविणं ||गहा० दुहतोवि णं णक्खत्ता० मंडलं सतसहस्सेणं अट्ठाणउतीए सतेहिं छेत्ता, इच्चेस णक्खत्तखेत्तपरिभागे णक्खत्तविजए नाम पाहडेत्ति आहितेत्ति बेमि७०॥१०-२२ दसम पाहुडं। ता कहं ते संवच्छराणादी आहि०?, तत्थ खलु इमे पंच संवच्छरा पं० तं०-चंदे चंदे अभिवड्ढिते चंदे अभिवड्ढिते, ता एतेसिं पां पंचहं संवच्छराणं पढमस्स चंदस्स संवच्छरस्स के आदी आहि०?, ता जे णं पंचमस्स अभिवड्ढितसंवच्छरम्स पजवसाणे से णं पढमस्स चंदस्स संवच्छरस्स आदी अणंतरपुरक्खडे समए. ता से णं किंपज्जवसिते आहि०?, ता जे णं दोच्चस्स चंदसंवच्छरस्स आदी से णं पढमस्स चंदसंवच्छरस्स पजवसाणे अणंतरपच्छाकडे समये, तंसमयं च णं चंदे केणं शक्खत्तेणं जोएति?, ता उत्तराहिं आसाढाहिं, उत्तराणं आसाढाणं छव्वीसं मुहत्ता छव्वीसंच || श्री चन्द्रप्रज्ञप्त्युपाङ्गम् ॥ पू. सागरजी म. संशोधित For Private And Personal Use Only

Loading...

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111