Book Title: Agam 17 Upang 06 Chandra Pragnapti Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay

View full book text
Previous | Next

Page 44
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir |आहि०?, ता जे णं जंबुद्दीवस्स परिक्खेवे तं परिक्खेवं दोहिं गुणित्ता दसहिं छेत्ता दसहिं भागे हीरमाणे एस णं परिक्खेवविसेसे || आहि०, ता से णं अंधकारे केवतियं आयामेणं आहि० ?, ता अट्ठत्तरि जोयणसहस्साई तिण्णि य तेत्तीसे जोयणसते जोयणतिभागं च आयामेणं आहि०, तता णं उत्तमकट्ठपत्ते अट्ठारसमुहुत्ते दिवसे भवइ जहणिया दुवालसमुहुत्ता राई भवइ, ता जया णं सूरिए सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरति तता णं किं संठिता तावखेत्तसंठिती आहि०?, ता उद्धीमुहकलंबुयापुष्पसंठिता तावक्खेत्तसंठिती आहि०, एवं जं अब्जिंतरमंडले अंधकारसंठितीए पमाणं तं बाहिरमंडले तावक्खेत्तसंठितीए जं तहिं तावक्खेत्तसंठितीए तं बाहिरमंडले अंधकारसंठितीए भाणियवं, जाव तता णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवति || जहण्णए दुवालसमुहुत्ते दिवसे भवति, ता जंबुद्दीवे० सूरिया केवतियं खेत्तं उड्ढे तवंति केवतियं खेत्तं अहे तवंति केवतियं खेत्तं तिरियं तवंति ?, ता जंबुद्दीवेणं दीवे सूरिया एगंजोयणसतं उड्ढं तवंति अट्ठारस जोयणसताई अधे तवंति सीतालीसं जोयणसहस्साई दुनि य तेवढे जोयणसते एकवीसं च सहिभागे जोयणस्स तिरियं तवंति १२५॥ चउत्थं पाहुडं ४॥ ___ता कंसि णं सूरियस लेस्सा पडिहताति वदेजा ?, तत्य खलु इमाओ वीसं पडिवत्तीओ पं०, तत्थेगे एव०-ता मंदरंसि णं पव्वतंसि सूरियस्स लेस्सा पडिहता आहि० एगे एव०, एगे पुण०-ता मेरुंसि णं पव्वतंसि सूरियस्स लेस्सा पडिहता आहि० एगे एव०, एवं एतेणं अभिलावेणं भाणियव्यं, तामणोरमंसि णं पव्वयंसि ता सुदंसणंसिणं पव्वयंसि ता सयंपभंसिणं पव्वतंसि ॥ श्री चन्द्रप्राप्त्युपाङ्गम् ॥ | ३३ । पू. सागरजी म. संशोधित For Private And Personal Use Only

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111