SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir |आहि०?, ता जे णं जंबुद्दीवस्स परिक्खेवे तं परिक्खेवं दोहिं गुणित्ता दसहिं छेत्ता दसहिं भागे हीरमाणे एस णं परिक्खेवविसेसे || आहि०, ता से णं अंधकारे केवतियं आयामेणं आहि० ?, ता अट्ठत्तरि जोयणसहस्साई तिण्णि य तेत्तीसे जोयणसते जोयणतिभागं च आयामेणं आहि०, तता णं उत्तमकट्ठपत्ते अट्ठारसमुहुत्ते दिवसे भवइ जहणिया दुवालसमुहुत्ता राई भवइ, ता जया णं सूरिए सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरति तता णं किं संठिता तावखेत्तसंठिती आहि०?, ता उद्धीमुहकलंबुयापुष्पसंठिता तावक्खेत्तसंठिती आहि०, एवं जं अब्जिंतरमंडले अंधकारसंठितीए पमाणं तं बाहिरमंडले तावक्खेत्तसंठितीए जं तहिं तावक्खेत्तसंठितीए तं बाहिरमंडले अंधकारसंठितीए भाणियवं, जाव तता णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवति || जहण्णए दुवालसमुहुत्ते दिवसे भवति, ता जंबुद्दीवे० सूरिया केवतियं खेत्तं उड्ढे तवंति केवतियं खेत्तं अहे तवंति केवतियं खेत्तं तिरियं तवंति ?, ता जंबुद्दीवेणं दीवे सूरिया एगंजोयणसतं उड्ढं तवंति अट्ठारस जोयणसताई अधे तवंति सीतालीसं जोयणसहस्साई दुनि य तेवढे जोयणसते एकवीसं च सहिभागे जोयणस्स तिरियं तवंति १२५॥ चउत्थं पाहुडं ४॥ ___ता कंसि णं सूरियस लेस्सा पडिहताति वदेजा ?, तत्य खलु इमाओ वीसं पडिवत्तीओ पं०, तत्थेगे एव०-ता मंदरंसि णं पव्वतंसि सूरियस्स लेस्सा पडिहता आहि० एगे एव०, एगे पुण०-ता मेरुंसि णं पव्वतंसि सूरियस्स लेस्सा पडिहता आहि० एगे एव०, एवं एतेणं अभिलावेणं भाणियव्यं, तामणोरमंसि णं पव्वयंसि ता सुदंसणंसिणं पव्वयंसि ता सयंपभंसिणं पव्वतंसि ॥ श्री चन्द्रप्राप्त्युपाङ्गम् ॥ | ३३ । पू. सागरजी म. संशोधित For Private And Personal Use Only
SR No.021019
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Pustakalay
Publication Year2005
Total Pages111
LanguageSanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy