Book Title: Agam 17 Upang 06 Chandra Pragnapti Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरद्धेवि बारसमुहुत्ताणंतरे दिवसे भवति, जता णं उत्तरद्धे बारसमुहुत्ताणंतरे दिवसे भवइ त्या णं दाहिणद्धेवि बारसमुहुत्ताणंतरे दिवसे भवति तदा णं जंबुद्दीवे मंदरस्स पव्वयस्स पुरथिमपच्चस्थिमेणं णो सदा पण्णरसमुहुत्ते दिवसे भवति णो सदा पण्णरसमुहत्ता राई भवति, अणवहिता णं तत्थ राइंदिया समणाउसो? एगे एक०, एगे पुण० ता जया णं जंबुद्दीवे दाहिणड्ढे अट्ठारसमुहत्ते दिवसे भवति तदा णं उत्तरद्धे दुवालसमुहुत्ता राई भवति जया णं उत्तड्ढे अट्ठारसमुहुत्ते दिवसे भवति तदा णं दाहिणड्ढे बारसमुहुत्ता राई भवइ, जया णं दाहिणड्ढे अट्टारसमुहुत्ताणंतरे दिवसे भवति तदा णं उत्तरद्धे बारसमुहत्ता राई भवइ, जता णं उत्तरद्धे अट्ठारसमुहुत्ताणंतरे दिवसे भवति तदा णं दाहिणद्धे बारसमुहत्ता राई भवति एवं सत्तरसमुहुत्ते दिवसे सत्तरसमुहुत्ताणंतरे० सोलसमुहुत्ते सोलसमुहुत्ताणंतरे पण्णरसमुहुत्ते पन्नरसमुहत्ताणंतरे चोहसमुहत्ते चोद्दसमुहुत्ताणंतरे तेरसमुहुत्ते तेरसमुहुत्ताणंतरे बारसमुहुत्ते, ता जता णं जंबुद्दीवे दाहिणद्धे बारसमुहुत्ताणंतरे दिवसे भवति तदा णं उत्तरद्धे दुवालसमुहुत्ता राई भवति, जया णं उत्तरद्धे दुवालसमुहुत्ताणंतरे दिवसे भवति तदा णं दाहिणद्धे दुवालसमुहुत्ता राई भवति, तता णं जंबुद्दीवे मन्दरस्स पव्वयस्स पुरथिमपच्चत्थिमेणं णेवतिय पण्णरसमुहुत्ते दिवसे भवति णेवत्यि पण्णरसमुहुत्ता राई भवति, वोच्छिण्णा णं तत्य राइंदिया पं० समणाउसो! एगे एक०, वयं पुण एवं वदामो ता जंबुद्दीवे सूरिया उदीणपाईणमुग्गच्छ पाईणदाहिणमागच्छंति पाईणदाहिणमुग्गच्छ दाहिणपडीणमागच्छंति दाहिणपडीणमुग्गच्छ पडीणउदीणमागच्छन्ति पडीणउदीणमुग्गच्छ उदीणपाईणमागच्छन्ति, ता जता णं In श्री चन्द्रप्रजप्त्युपाङ्गम् ॥
पू. सागरजी म. संशोधित ||
For Private And Personal Use Only

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111