Book Title: Agam 17 Upang 06 Chandra Pragnapti Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay

View full book text
Previous | Next

Page 52
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org दिवसे भवति, जता णं उत्तरड्ढे जह० दुवालस० दिवसे तता णं जंबुद्दीवे मंदरस्स पुरच्छिमपच्चच्छिमेणं उक्कोसिया अट्ठारस० राती - भवति, ता जया णं जंबुद्दीवे मंदरस्स पुरच्छिमेणं जह० दुवालस० दिवसे भवति तता णं पच्चच्छिमेणं जह० दुवालस० दिवसे भवति, जता णं पच्चच्छिमेणं जह० दुवालस० दिवसे तता णं जंबुद्दीवे दीवे मंदरस्स उत्तरदाहिणेणं उक्कोसिया अट्टरस० राती भवति, ता जया णं जंबुद्दीवे दाहिणद्धे वासाणं पढमे समए पडिवज्जति तता णं उत्तरद्धेवि वासाणं पढमे समए पडिवज्जति, जता णं उत्तरद्धे वासाणं पढमे सभए पडिवज्जति तता णं जंबुद्दीवे मंदरस्स पव्वयस्स पुरच्छिमपच्चत्थिमेणं अणंतरपुर क्खडकालसमयंसि वासाणं पढमे समए पडिवज्जइ, ता जया णं जंबुद्दीवे मंदरस्स पव्वयस्स पुरच्छिमेणं वासाणं पढमे समए पडिवज्जइ तता णं पच्चत्थिमेणवि वासाणं पढमे समए पडिवज्जइ, जया णं पच्चत्थिमेणं वासाणं पढमे समए पडिवज्जइ तता णं जंबुद्दीवे, मंदरस्स उत्तरदाहिणेणं अणंतरपच्छाकयकालसमयंसि वासाणं पढमे समए पडिवण्णे भवति, जहा समओ एवं आवलिया आणापासू थोवे लवे मुहुत्ते अहोरते पक्खे मासे उऊ, एवं दस आलावगा वासाणं भाणियव्वा, ता जया णं जंबुद्दीवे० दाहिणड्ढे हेमंताणं पढमे समए पडिवज्जति तता णं उत्तरइदेवि हेमंताणं पढमे समए पडिवज्जति एतस्सवि वासस्स आलावगा जाव उऊओ, ता जया णं जंबुद्दीवे दाहिणद्धे गिम्हाणं पढमे समए पडिवज्जति तता णं उत्तरड्ढे एतस्सवि वासागमो भाणियव्वो जाव उऊओ, ता जता णं जंबुद्दीवे दाहिणद्धे पढमे अयणे पडिवज्जति तदा णं उत्तरद्धेवि पढमे अयणे पडिवज्जइ, जता णं उत्तरद्धे पढमे अयणे पडिवज्जति ॥ श्री चन्द्रप्रज्ञप्त्युपाङ्गम् ॥ पू. सागरजी म. संशोधित ४१ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111