Book Title: Agam 17 Upang 06 Chandra Pragnapti Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay

View full book text
Previous | Next

Page 53
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तदा णं दाहिणद्धेवि पढमे अयणे पडिवजइ, जता णं उत्तरद्धे पढमे अयणे पडिवजति तता णं जंबुद्दीवे मंदरस्स पव्वयस्स ||पुरस्थिमपच्चत्थिमेणं अणंतरपुरक्खडकालसमयंसि पढमे अयणे पडिवज्जति, ता जया णं जंबुद्दीवे मन्दरस्स पव्वयस्स पुरथिमेणं पढमे अयणे पडिवज्जति तता णं पच्चस्थिमेणवि पढमे अयणे पडिवज्जइ, जया णं पच्चस्थिमेणं पढमे अयणे पडिवज्जइ तदा णं जंबुद्दीवे मंदरस्स पव्वयस्स उत्तरदाहिणेणं अणंतरपच्छाकडकालसमयंसि पढमे अयणे पडिवण्णे भवति, एवं संवच्छरे जुगे वाससते, एवं वाससहस्से वाससयसहस्से पुव्वंगे पुव्वे एवं जाव सीसपहेलिया पलितोवमे सागरोवमे, ता जया णं जंबुद्दीवे दाहिणड्ढे ओसप्पिणी पडिवजति तता णं उत्तरद्धेवि ओसप्पिणी पडिवजति, जता णं उत्तरद्ध ओसप्पिणी पडिवजति तता णं जंबुद्दीवे मंदरस्स पव्वयस्स पुरथिमपच्चस्थिमेणं णेवत्थि ओसप्पिणी णेव अस्थि उस्सप्पिणी. अवहिते णं तत्थ काले पं० समणासो!, एवं उस्सप्पिणीवि, ता जया णं लवणे समुद्दे दाहिणद्धे दिवसे भवति तता णं लवणसमुद्दे उत्तरद्ध दिवसे भवति, जता णं उत्तरद्धे दिवसे भवति, तता णं लवणसमुद्दे पुरच्छिमपच्चत्थिमेणं राई भवति. जहा जंबुद्दीवे तहेव जाव उस्सप्पिणी. तहा पायइसंडे गं दीवे सूरिया उदीण तहेव, ता जता णं धायइसंडे दीवे दाहिणद्ध दिवसे भवति तता णं उत्तरद्धेवि दिवसे भवति, जता णं उत्तरन्ने दिवसे भवति तता णं धायइसंडे दीवे मंदराणं पव्वताणं पुरथिमपच्चत्थिमेणं राई भवति, एवं जंबुद्दीवे जहा तहेव जाव उस्सप्पिणी. कालोए णं जहा लवणे समुद्दे तहेव, ता अब्भतरपुक्खरद्धे णं सूरिया उदीणपाईणमुग्गच्छ तहेव ता जया णं अध्यंतरपुक्खरद्धे In श्री चन्द्रप्रनप्त्युपाङ्गम् ॥ पू. सागरजी म. संशोपित For Private And Personal Use Only

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111