Book Title: Agam 17 Upang 06 Chandra Pragnapti Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay

View full book text
Previous | Next

Page 48
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तीसेहिं सएहिं छेत्ता, त्या णं अट्ठारसमुहत्ता राई भवति चाहिं एगट्ठिभागमुहुत्तेहिं ऊणा दुवालसमुहत्ते दिवसे भवति चाहिं एगद्विभागमुहुत्तेहिं अधिए, एवं खलु एतेणुवाएणं पविसमाणे सूरिए तताणंतरातो तदाणंतरं मंडलातो मंडलं संक्रममाणे २ एगमेगे मंडले एंगभेगेणं राइदिएणं एगमेगं भागं ओयाए रयणिखेत्तस्स णिव्बुड्ढेमाणे २ दिवसखेत्तस्स अभिवड्ढेमाणे २ सव्वब्भंतरं मंडलं | उवसंकभित्ता चारं चरति, ता जया णं सूरिए सव्वबाहिरातो मंडलातो सव्वब्भंतरं मंडलं उवसंकभित्ता चारं चरति तताणं सव्वबाहिरं मंडलं पणिधाय एगेणं तेसीतेणं राइंदियसएणं एग तेसी भागसतं ओयाए त्यणिखित्तस्स णिवुड्ढेत्ता दिवसखेत्तस्स अभिवड्ढेत्ता चारं चरति मंडलं अद्वारसतीसेहिं सएहिं छेत्ता, तता णं उत्तमकट्ठपत्ते उक्को० अट्ठारसमुहुत्ते दिवसे भवति जहणिया दुवालसमुहुत्ता राई भवति, एस णं दोच्चे छम्मासे एस णं दोच्चस्स छम्मासस्स पजवसाणे एस णं आदिच्चे संवच्छरे एस णं आदिच्चस्स संवच्छरस्स) पजवसाणे १२७॥ छ8 पाहुडं ६॥ __ता के ते सूरियं वरंति आहि०?, तत्थ खलु इमाओ वीसं पडिवत्तीओ पं०, तत्थेगे एव० ता मंदरे णं पव्वते सूरियं वयति आहि०, एगे पुण० ता मेरू णं पव्वते सूरियं वरति आहि०, एवं एएणं अभिलावेणं णेतव्वं जाव पव्वतराये णं पव्वते सूरियं वश्यति आहि० एगे एव०, वयं पुण एवं वदामो-ता मंदरेवि पवुच्चति तहेव जाव पव्वतराएवि पवुच्चति, ता जे णं पोग्गला सूरियस्स लेसं फुसंति ते पोग्गला सूरियं वश्यंति, अदिहावि णं पोग्गला सूरियं वरयंति, चरमलेसंतरगतावि णं पोग्गला सूरियं ॥ श्री चन्द्रप्रज्ञप्त्युपाङ्गम् ॥ | ३७ पू. सागरजी म. संशोधित For Private And Personal Use Only

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111