Book Title: Agam 17 Upang 06 Chandra Pragnapti Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ता गिरिरायंसिणं पव्वतंसि ता रतणुच्चयंसिणं पव्वतंसि ता सिलुच्चंसिणं पव्वयंसि णं पव्वयंसि ता लोअमझंसि णं पव्वतंसि/ ता लोयणाभिंसिणं पव्वतंसि ता अच्छंसि णं पव्वतंसि ता सूरियावत्तसिणं पव्वतंसि ता सूरियावरणसिणं पव्वतंसि ता उत्तमंसि णं पव्वयंसि ता दिसादिम्मि णं पव्वतंसि ता अवतंसंसि णं पव्वतंसि ना धरणिखीलंसि णं पव्वयंसि ता धरणिसिंगंसिणं पव्वयंसि ता पव्वतिंदसिणं पव्वतंसि ता पव्वयरायसिणं पव्वयंसि सूरियस्स लेसा पडिहता आहि० एगे एव०, वयं पुण एवं वदामो जंसि णं पव्वयंसि सूरियस्स लेसा पडिहता से मंदरेवि पवुच्चति मेरूवि पवुच्चइ जाव पव्वयायावि पवुच्चति, ताजे णं पुग्गला सूरियस्स लेसं फुसति ते णं पुग्गला सूरियस्स लेसं पडिहणंति, अदिट्ठाविणं पोग्गला सूरियस्स लेस्सं पडिहणंति, चरिमलेसंतरगताविणं पोग्गला सूरियस्स लेस्सं पडिहणंति १२६॥ पंचमं पाहुडं ५॥
ता कहं ते ओयसंठिती आहि०?, तत्थ खलु इमाओ पणवीसं पडिवत्तीओ पं०, तत्थेगे एव० ता अणुसमयमेव सूरियस्स ओया अण्णा उप्पज्जति अण्णा अवेति एगे एव०, एगे पुण०-ता अणुमुहुत्तमेव सूरियस्स ओया अण्णा उप्पज्जति अण्णा अवेति, एतेणं अभिलावेणं णेतव्वा, ता अणुराइंदियमेव ता अणुपक्वमेव ता अणुभासमेव ता अणुउडुमेव ता अणुअयणमेव ता अणसंवच्छरमेव ता अणुजुगमेव ता अणुवाससयमेव ता अणुवाससहस्समेव ता अणुवाससयसहस्समेव ता अणुपुव्वमेव ता अणुपुव्वसयमेव ता अणुपुव्वसहस्समेव ता अणुपुव्वसतसहस्समेव ता अणुपलितोवममेव ता अणुपलितोवमसतमेव ता श्री चन्द्रप्रजप्त्युपाङ्गम् ॥
पू. सागरजी म. संशोधित
| ३४ ।
For Private And Personal Use Only

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111