________________
Shri Mahavir Jain Aradhana Kendra
आचा०
॥५२२॥
---
16
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उद्देवयन्वा, इत्थवि जाणह नत्थित्थ दोसो अणारियवयणमेयं, तत्थ जे आरिआ ते एवं वयासी-से दुद्दिद्धं च भे दुस्सुयं च भे दुम्मयं च भे दुब्विण्णायं च भे उड्ढं अहं तिरियं दिसासु सव्वओ दुप्पडिलेहियं च भे, जं णं तुब्भे एवं आइक्खह एवं भासह एवं पण्णवेह - सव्वे पाणा ४ तव्वा ५, इत्थवि जाणह नत्थित्थ दोसो, अणारियवयणमेयं वयं पुण एवमाइक्वामो एवं भासामो एवं परुवेमो एवं पण्णवेमो- सव्वे पाणा ४ न हंतव्वा १ न अज्जावेयवा २ न परिधित्तवा ३ न परियावेयवा ४ न उदवेयवा ५, इत्थवि जाणह नत्थित्थ दोसो, आयरियarmy निकाय समयं पत्तेयं पत्तेयं पुच्छिस्सामि, हंभो पचाइया! किं भे सायं दुखं असावं? समिया पविणे यात्रि एवं बूया-सवेसिं पाणा सव्वेसिं भृयाणं सव्वेसिं जीवाणं सव्वेसि सत्ताणं असायं अपरिनिव्वाणं महब्भयं दुखखं तिबेमि (सू० १३३ ) ॥ चतुर्थाध्ययने द्वितीय उद्देशकः ४-२ ॥
'आवन्ती' जेटला 'के आवन्ती' केटलाक मनुष्य लोकमां जैनतर साधु, तथा ब्राह्मणो जुदुं जुदुं विवादरूपे बोले छे, अर्थात्
For Private and Personal Use Only
सूत्रम्
॥५२२॥