Page #1
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aham / श्रीजिनेश्वरप्रणीतागमानुसारिश्रीमत्तपोगच्छगगनदिनमणिश्रीदेवेन्द्रसूरिसूत्रितं 4 shriishrennikcritrm| SAAAAAAAAAAAAAAAAAA (श्रीश्राद्ध दिनकृत्यगतं) 2) प मुनि दमभविज्य शान '2. प्रकाशयित्री-श्रीमालवदेशान्तर्गतरत्नपुरीयश्रीऋषभदेवजी केशरीमलजीश्वेतांबरसंस्था वीर संवत् 2464. 1 पण्यम् क्राइस्टसन् 1938. विक्रम संवत् 1994." / प्रतयः 250. 'फकीरचंद्र मगनलाल बदामी' इत्यनेन जैनविजयानंदमुद्रणालये सूर्यपुरे मुद्रितं । जनजजजजजजजजजजजजजजजजजजजजजजजजजमान For Private and Personal Use Only
Page #2
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 20 C (CDC श्रीणिक चरित्रस्योपक्रमः ननु न कश्चित्तथाविधो जैनोऽस्ति यः श्रीमन्महावीरचरणचंचरीकं क्षायिकसम्यग्दर्शनवन्तं श्री श्रेणिकं न श्रवणपथ्यका पत्, तस्य भाविन आद्यतीर्थेश्वरस्य चरित्रमिदमनेकविधधर्मशेमुषीसं पल्लतापल्लवनांबुदाय मानवृत्तान्तपरिवृतं, यद्यप्यनेकेषु श्री आवश्यकादिवाङ्मयेषु अनेकेषु च श्रीहेमचन्द्राचार्यादिपूर्वतनाचार्यरचितेषु श्रीवीरचरित्रेषु निष्टंकितमेव स्पष्टमेतदीयं चरित्रं, किन्तु संक्षिप्तरुचिसच्च समुद्दिधीर्षाप्रत्यलं चरित्रमेतत् श्रीश्राद्ध दिनकृत्यवृत्तौ विनिवेशितं श्रीसर्वज्ञशासनाविचलशुद्धतम पारंपर्यधारक श्रीमत्तपोगच्छविभूषण श्रीदेवेन्द्रसूरिभिरित्यवगम्य पृथगुन्मुद्रितमेतत्, विज्ञाय चैनद्यथायथं मार्गावतारप्रभविष्णवो भवन्तु भव्या इति प्रार्थना पुरस्सरं समाप्यतेऽदः कर्त्तारमे 'क्रमात् प्राप्ततपोमिख्ये' तिकर्मग्रन्थादिवचनतः तपोगच्छधुरीणतया प्रसिद्धतमा एव, नायकोऽपि स्ववृत्तान्त विहित जैनशासनयशःपूरः श्रीश्रेणिक इति न तयोरेकस्यापि उल्लेखनीयतेति शोधने । बद्धा अंजलिमर्हाणां विरम्यते । विक्रम संवत् 1994 ज्येष्ठशुक्लप्रतिपदि चन्द्रघस्रे । लेखकाः - आनन्दोदन्वन्तः पादलिप्त पुरात् । ACCO 2 ) (122) For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir
Page #3
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विषयः श्रीश्रेणिकपूर्वभवः श्रीश्रेणिकजन्म सुलसावृत्तं श्रेणिकपरीक्षा नन्दापरिणयनं राज्यप्राप्तिः अभयस्य राजगृहागमनं मुद्रिकाकर्षणं अभयसत्कार मुज्येष्ठाचेल्लणावृत्तं कोणिकजन्म श्रीश्रेणिकचरित्रविषयक्रमः प्रसन्नचंद्रवृत्तं अभयदीक्षा दर्दुरांकामरागमनं 18 श्रेणिकमरणं नरकायुस्खोटनोपायप्रश्न: 21 कोणिकगतिः देवविहिता श्रेणिकपरीक्षा पुण्यपालखप्नफलानि कालशौकरिकवृत्तं कुवृष्टिन्यायः सुलसश्राद्धः भाविकालखरूपं काष्ठहारकदीक्षा कल्किवृत्तं लोके उपहास: षष्ठारकस्वरूपं पद्मनाभतीर्थपतिजन्मादि अभयकृतस्तत्समाधिः भाविकालशलाकापुरुषाः मन्त्र्यायुक्तमांससमर्घतास्फोट प्रवज्याप्राप्तिकथन समाप्तं श्रीश्रेणिकचरित्रं. 12 / चेल्लणांतःपुरदाहः kngr For Private and Personal Use Only
Page #4
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमूल्य ग्रन्थ रत्नानि-(प्राप्तिस्थान-श्रीजैनआनंदपुस्तकालय गोपीपुरा-सुरत.) 1 अहिंसाष्टक, सर्वज्ञसिद्धिः, , सभाध्यं सटीकं च 21 बुद्धिसागरः 0-3-0 ऐन्द्रस्तुतयश्च 0-8-0 (हारिभद्रीय)6-1-022 भवभावना सटीका 7-2-0 2 अनुयोगद्वारचूर्णिः, तद्वृत्तिः 12 श्रीदशवकालिक चूर्णिः 4-0-023 युक्तिप्रबोधः _ (हारिभद्रीया)1-12- 013 नंदिसूत्रचूर्णिः, तवृत्तिश्च 1-12-0 24 ललितविस्तरा 3 आचारांगसूत्रं सटीकं 7-0-0 0-10-0 (हारिभद्रीया) 1.12.0 25 विशेषावश्यकभाष्यं सटीक 4 उत्तराध्ययनचूर्णिः 3-8-014 पर्युषणादशशतकं सटीकं 5 उपदेशमाला सटीका(पुष्पमाला)6-8-015पंचाशकादिशास्त्राष्टकं (कोट्याचार्य0) 11-0-0 मूलं (धर्मदास0)0-8-0 , दशाकारादि 26 वन्दारुवृत्तिः 1-4-0 , सच्छाया (मुद्रणालये) 16 पयरणसंदोह 1-0-027 षोडशकप्रकरणम् (सटीक) 1-0-0 6 उत्पादादिसिद्धिः 2-8-017 प्रकरणसमुच्चयः -:-028 पडावश्यकसूत्राणि 0-8-0 7 ऋषिभाषितानि सूत्राणि 0-5-018 प्रवचनपरीक्षा सर्ट -5-018 प्रवचनपरीक्षा सटीका 10-0-029 अंगाकारविषयक्रमादि 8 श्रीकल्पसूत्रकौमुदी 2-0-019 प्रत्याख्यान, सारस्वतविभ्रमः,- 30 भगवतीमत्रं सटीकं प्रथमो भागः , सुबोधिका (मुद्रणालये) दानपत्रिंशिका, विशेषणवती, (अभयदेवीय) 5-0-0 9ज्योतिष्करंडकः सटीकः 3-0-0 विंशतिविंशतिका च 1-4-0 , द्वितीयतृतीयौ (मुद्रणालये) 10 तश्वतरंगिणी सटीका 7-8-0/20 बृहतसिद्धप्रभाव्याकरणम् 2-8-031 श्रीकृष्णचरित्रं 0-10.0 11 श्रीतत्वार्थसूत्रं सभाष्यं 1-0-0 मध्यमसिद्धप्रमाव्याकरणम् 0-8-032 श्रीश्रेणिकवृत्तं (इदं 2018 pa) . For Private and Personal Use Only
Page #5
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीदेवेन्द्र श्रेणिकचरित्रं श्रीतपोगच्छगगनभानुश्रीदेवेन्द्रसूरिसूत्रितं श्री श्रेणिकचरित्रम् । (संस्कृतं ज्ञातमात्रं जगज्ज्ञातमाहत्याख्ये म्हाफ्ले। श्रेणिकोऽपि नृपो येन, तत्कथाऽतः प्रपंच्यते ॥ 1 ॥ अस्त्यत्र भरतक्षेत्रे,कुशाग्रपुरपत्तनम् । कुशाग्रीयमतिस्तत्र, प्र्सेन्जिदिलाप्तिः॥2॥ हस्त्यश्वरथपत्यादि, शोभाये तस्य केवलम् । चिच्छिदेऽरितमः स्वस्थ, प्रतापतपनांशुभिः ॥ 3 ॥ चित्ते शीलं करे दानं, तपौंगे हृदि भावनाम् । विभ्रत् स राजा शुशुमे, जैनधर्म इवांगवान् ॥ 4 ॥ श्रीपाश्वनाथसत्तीर्थ, तस्य भूपस्य निश्चला । बभूव भूयसी भक्तिः, कंबले जतुरागवत् । / 5 / / अद्वैतेश्वर्यसौंदर्यवर्यस्यास्य म्हीप्तेः|ग्री। यानवरोधोऽभूद्दिवीव दिविषत्पतेः ॥ 6 ॥ पृथग्राज्ञीभवास्तस्य, मूनवः शतशोऽभवन् । रूपादिगुणसंयुक्तास्तन्मूर्त्तय इवापराः । / 7 / / -इतश्चात्रैव भरते, वसंतपुरपत्तने । जितशत्रुरभू राजा, प्रतापी न्यायविश्रुतः ॥दा तस्यामरवधूरम्भाऽभूद् भार्याऽमरसुंदरी । मूर्त्याऽमरकुमाराभः, कुमारश्च सुमंगलः । / 9 / / पिंगकेशशिराः शृंगज्वलद्वह्निरिवाचलः । मार्जार इव पिंगाक्षः, कपिवच्चीननासिकः ॥ 10 ॥ myvllNbkNtthosstthshcaakhuvllghukrnnkH| स्थूलोदरो विना व्याधि, दकपूर्णो दृतियेथा ॥ 11 ॥ हस्खोरामन इच, दुस्स्क्र्म्विनियोग्त्ः। मंडलस्थानसंलीढयोधवद् वक्रजंघकः ॥ 12 ॥ शूर्पवत् स्थूलगुल्फश्च, मंत्रिमः श्येनकामिधः । सुमंगलकुमारस्य, क्रीडामित्रमभूत् स्दा॥13॥ चतुर्भिः कलापकं । / कुमारस्य सभामेति, वराकः स यदा तदा । वक्रोक्त्या राजपुत्रस्तमुपहासास्पदं व्यवाद ॥ 14 ॥ सुमंगलकुमारेण, हस्यमानो दिने दिने । वैराग्यं श्येनको भेजे, दुःखगर्भ विमूढधीः ॥ 15 ॥ गत्वा देशांतरे kasmin , For Private and Personal Use Only
Page #6
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीदेवेन्द्र श्रेणिकचरित्रं ॥ 2 ॥ HOOTOHNOLOHORIGIO. | प्रिव्राज्क्स्न्निधौ। जग्राह दुःखभीर्दीक्षामुष्ट्रिकामिग्रहान्विताम् । / 16 ॥ सुमंगलकुमारोऽथ, पित्रा राज्ये niveshitH। प्रौढपुण्यप्रभा वेण, प्राज्यं साम्राज्यमन्वशात् ॥ 17 ॥ श्येनकोऽपि परिभ्राम्यन् , देशाद्देशं पुरात्पुरम् । वसंतपुरमभ्यागात् , तपस्यन् दुस्तपं तपः । ॥ 18 ॥ तपस्वी मंत्रिपुत्रश्च, पूर्वसंस्तुत इत्य्पि। पौरास्तं पूजयामासुरर्घदानादिमिभृशम् ॥ 19 ॥ अपृच्छंश्च सनिर्वधं, मूलवैराग्यकार। णम् । सोऽपि माध्यस्थ्यमास्थाय, कथयामासिवानिदम् ॥ 20 ॥ तिक्तौषधरसास्वादो, यद्वदारोग्यकारणम् । सुमंगलाट्टहासो मे, तद्वद् वैराग्यकारणम् । / 21 / / ज्ञात्वा श्येनकमायात, सुमंगलनृपोऽपि हि। तं प्रणतुं ययौ हृष्टस्तपसा को न हृष्यति । 22|क्षमयित्वा च नत्वा च, भूपतिः प्रीत्मान्स्ः। न्यमंत्रयत् तं तन्मासः, पारणाय कृताद्ः॥23॥ श्येनकस्तद्वचो मेने, ययौ राजा खमंदिरे । मासांते पारणायागात् ,श्येनकोऽपि नृपउक्सि||।24॥ तदा च महदवास्थ्यमभृद् भूमिपतेस्तनौ । राजलोकस्ततो व्यग्रस्तमृषि कोऽपि नैक्षत ॥ 25 ॥ क्षणं स्थित्वा निवृत्याथ, shyenko'kRtpaarnnH| द्वितीयं मासक्षपणं, कतुं praavishdussttrikaam||26|| राजाऽथ खस्थता प्राप्तः, स्मृत्वा च स्वनिमंत्रणम् । तत्काशसुमवन्मोघं, मत्वाऽनिंदद् भृशं स्व्क्म्॥27॥ विषण्णात्मा ततो गत्वा, श्येनकस्यांतिकं द्रुतम् । तं नत्वा गद्गदध्वानो, व्यजिज्ञपदिदं नृपः ॥ 28 ॥ यथा दातुः प्रियालापः, स्यादन्यत्रापि विघ्नकृत् । तथा मे मंद-14 भाग्यस्य, बभूवेदं निमन्त्रणम् ॥ 29॥ तथापि मम दीनस्य, क्षमखैतन् क्षमानिधे! प्रसद्य चानुमन्यस्व, मद्गेहेऽदोऽपि पारणम् ॥ 30 ॥ अनुनीतो नृपेणैवं, प्रपेदे श्येनकोऽपि तत् । ततो नत्वा गृहेऽगच्छन्मुदितो मेदिनीपतिः ॥ 3 ॥ ययौ यावत् तपस्व्येष, संप्राप्ते में पारणाहनि । नृपउकस्तावदास्थानमभूत्तस्य महत्तरम् ॥ 32 ॥ तथैव विनिवृत्त्यासौ, पुनः प्राविशदुष्ट्रिकाम् । तं चानुनेतुं तत्रागात् । स्वस्थीभूतः सुमंगलः ॥ 33 ॥ मुंचनश्रांतमश्रूणि, नत्वोचे तमृर्षि नृप्ः। भगवन् ! भवतामेवं, धिग्मां दुष्कर्मकारिणम् ॥ 34 ॥ | सर्वसहावदाराध्याः , सदा सर्वसहा मयि । तत्प्रसद्यानुगृहणंतु, पारणेनाधुनाऽपि माम् ॥ 35 ॥ प्रपेदे नृपदाक्षिण्यात् , तृतीयमपि ॥ 2 ॥ For Private and Personal Use Only
Page #7
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra zrIdevendra 0 zreNika caritraM // 3 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1 पारणम् । श्येनकर्षिस्ततो राजा, धन्यंमन्यो गृहं ययौ ॥ 36 ॥ पूर्णेऽथ मासक्षपणे, यावत्तत्र ययावृषिः । बृहत्तरतमं तावद्, राज्ञोऽस्वास्थ्यमजायत ॥37॥ राजलोकास्त्विदं दध्यावयमेति यदा यदा । तदा तदा महीभर्तुः, सहसा जायते रुजा ॥38॥ इति तैः श्येनकः क्रुद्धैर्यष्टिलोष्टादिभिर्भृशम् । यथेष्टं कुट्टितो गेहे, प्रविष्ट इव तस्करः ॥39॥ संचूर्णित समस्तां गश्रितयामास चेतसि । नूनं सुमंगलो राजा, मत्सरी मयि सर्वदा ॥40॥ भवांतरेऽस्य भूयासं, वधाय तपसाऽमुना । निदायेति विपद्याभूदल्पर्धि तरोऽथ सः ॥41 ॥ गृहीत्वा तापसीं दीक्षां, सुमंगलनृपोऽपि हि । कालेन मृत्वा भूत्वा च व्यंतरः स ततथ्युतः ॥ 42 ॥ तस्मिन् कुशाग्रनगरे, प्रसेनजिदिलापतिः । धारिण्याख्यामहादेव्या, उदरे समवातरत् ॥43॥ सा देवी समयेऽसूत, सुनुमन्यूनलक्षणम् । सर्वर्ध्या विदधे पित्रा, तस्य जन्मोत्सवो महान् ॥ 44 ॥ विशिष्टमतिधृत्यादिगुणश्रेणिभृदित्ययम् । ततः श्रेणिक इत्याख्यां पिता तस्य स्वयं व्यधात् ॥45 ॥ श्रेणिको ववृधे रूपसौभाग्यादिभिरन्वहम् । कलाभिर्नव्यनव्याभिः शुक्लपक्ष इवोडुपः ॥46 ॥ शुशुभे श्रेणिकांगश्रीः, यौवनेन विशेषिता । यथा मधुश्रीर्मलयमारुतेन विशेषिता ॥ 47 ॥ - इतोऽत्राभूत् पुरे नागरथिको नागवल्लभः । पत्नी च सुलसा तस्य, धर्म्मकर्म्मसु लालसा ॥48॥ तयोः सदैकमनसोदंपत्योः प्रीतिपात्रयोः । भृयान कालः सुखेनागाद्यथा भाडपक्षिणः ॥ 49 ॥ परं गाढमपुत्रत्वं हृदि नागस्य शल्यवत् । बाधतेऽहर्निशं यद्वा, चक्षुषोः कर्करो यथा ॥ 50 ॥ चिंताप्रपन्नमन्येद्युः सुलसोचे निजं पतिम् । युष्माकं बाधतेऽगे किं, कश्चिच्छूलादिरामयः 1 ॥ 51 ॥ अप्रसन्नो नृपः किंवा, नादृतं खजनेन वा । मित्रेण किमवज्ञातं, किंचित्परिजनेन वा 1 ॥12॥ सदाऽऽदेशविधायिन्या, मयाऽऽज्ञा काऽपि खंडिता । यदेवं ताम्यसि स्वांते, स्वामिंस्तन्मां निवेदय ॥53 ॥ रथिकस्त्वाह नैतेभ्यो, मामेकमपि बाधते । प्रियेऽनपत्पता यत्तन्मामतीव विबाधते ॥24॥ सुलसोचे सुतार्थे त्वमन्यां कन्यां विवाहय । स्वाम्यूचे कृतमन्याभिः, कन्यामिरिह जन्मनि ॥ 55 ॥ ततोऽधिकं तपोदानशीलार्चाभावनादिके । sudharme For Private and Personal Use Only // 3 //
Page #8
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीदेवेन्द्र श्रेणिकचरित्रं सुलसा तस्थौ,स हि सर्वत्र कामधुक् ॥56॥-itshc दिवि देवेन्द्रः,सदस्येवमवर्णयत् । श्राविका सुलसा धर्मे, निश्चला शैलराजवत् ॥ 7 ॥ तद्वचोऽश्रद्धानोऽत्रागत्यौकस्त्रिदशोऽविशत् । कृत्वा नैषेधिकी साधुवेषेण मुलसागृहे । / 58 ॥ तदा जिनाचा कुवंती,सुलसा द्रागुप्स्थिता। भक्त्या नत्वा च तं साधु,प्प्र्च्छाग्म्कार्न्न्म्॥59॥ स प्राहात्र पुरे भद्रे !, मुनिर्लानोऽस्ति तत्कृते । तैलाय लक्षपाकाय, shraavike'hmihaagmm||10|| तुष्टाऽथ मुलसा तैलकुंभमादाय पान्निना। प्रतिलभयितुं साधु,यावदागाच्छनैः shnaiH॥61॥ तावत् सुपर्वणाऽचिंत्यशक्तिना स्फोटितः कुत्त्ः। तत्तैलमपि कुत्रापि, सर्वमप्यगमद् द्रुतम् ॥ 63 ॥ इत्यस्फोटि द्वितीयोऽपि, तृतीयोऽपि घटा क्षणात् । द्रव्यहान्या मुबह्वयाऽपि, व्यषीदत् मुलसा न तु ॥6shaadthyau चेदं मुनौ ग्लाने, ययौ यन्नोपयोगिताम् । निदोपौषधमप्यत्र, ममेयं ही प्र्मादिता॥34॥ अथ संहृत्य तो मायां, प्रत्यक्षीभूय सोऽम्र्ः। निवेद्येन्द्रकृतां श्लाघामूचे भद्रे ! वरं वृन्नु॥05॥ जगाद मुलसाऽप्येवं, पतितोषकृते मम । देहि पुत्रमपुत्रायास्ततोऽवादीदिद सुरः ॥ 66 ॥ गृहाण गुटिका एता, द्वात्रिंशतमपि क्रमात् । भक्षयेस्ते भविष्यंति, पुत्रा dvaatriNshduttmaaH||67|| ताः समर्प्य पुनः कार्ये, मर्त्तव्योऽहं त्वयाऽनघे! इत्युक्त्वा स ययौ स्वर्गमुत्पत्य । ग्ग्नाध्व्ना॥38॥ मुलसाऽचिंतयच्चैवं, प्रत्यब्दं प्रसवव्यथाम् । समांसमीनाऽनडाहीवन को ननु सहिष्यति ? ॥ 69 / / देवदत्तास्तत श्वेता, गुटिका एक्वेल्या। भक्षयामि ततोऽमूभिः, पुत्रो मे भवितोत्तमः ॥ 70 ॥ तथैव सुलसा चक्रे, पुत्रा द्वात्रिंशदप्यथ । उत्पे|दिरे तदुदरे,नान्यथा दिविस्स्द्व्र्ः॥7॥ वर्धमानांश्च तान् गर्भान् ,सा धर्तुमसहाऽभवत् । प्रभृतफलसंभारमिव वल्ली दिने दिने॥7॥ ततः सस्मार तं देव, सोऽप्यागत्याब्रवीदिदम् । किं स्मृतोऽहं त्वया भद्रे !, साऽथाचख्यौ निजां व्यथाम् ॥ 73 ॥ बभाषेऽनिमिषो'. | प्येवं, त्वया साधु कृतं नहि । द्वात्रिंशदपि ते पुत्रा, भविष्यति समायुषः ॥ 74 ॥ देवानुभावतः पीडां,सोऽपहृत्य तिरोदधे । कालेन MO मुलसाऽसूत, सुतान् द्वात्रिंशतं वरान् ॥ 75 ॥ धन्यंमन्योऽथ नागोऽपि, पुत्रजन्मोत्सवं व्यधात् । पुत्रान् प्रीत्या पृथग् धात्रीपंचकैः NOROGOROROLOROROjAva For Private and Personal Use Only
Page #9
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रेणिकपरीक्षा चरित्रं ROGHORROROHOLOGHOS पर्यपालयत् ॥ 76 ॥ अंकेऽथ हृदि पृष्ठे च, स्कंधयोस्तैः समाश्रितः । नागोऽभादर्भकारूढः, फलेग्रहितरुर्यथा ॥ 77 ॥ सुखेनोपक लाचार्यमधीत्य सकलाः क्लाः। उद्यौवना बभूवुस्ते, shrenniksyaanuyaayinH||78||-प्र्सेन्जिन्म्हीनाथो, राज्याईत्वं परीक्षितुम् । मुंजामनानां वपुत्राणा, सूदेनामोचयच्छुनः ॥ 79 ॥ नेशुः सर्वेऽपि राजन्याः, shrennikstvaatmno'bhitH| तत्पात्राण्यंतरा चक्रे, बुभुजे च । यथासुखम् ॥ 80 ॥ राजा पुनः परीक्षार्थ, मोदकानां करंडकान् । ददौ निजकुमाराणां, पय:कुंभांश्च मुद्रितान् ॥ 8 ॥ इमां मुद्रामभिदाना, यूयमनीत मोदकान् । तथैव पिवतांभश्च, पुत्रानित्यादिदेश च । / 8 / / कुमारा बलवंतोऽपि, भोक्तुं पातुं च नाशकन । बुद्धिसाध्येषु कार्येषु, कुर्युरुजस्विनोऽपि किम् ॥ 83 ॥ श्रेणिकस्तु गृहे नीत्वा,तं मोदककरंडकम् । चालं चालं क्षरच्चूर्ण, svrnnsthaalsthmaashivaan||84|| धृत्वा रूप्यमयीं शुक्तिं,तत्पय कुंभबुनके । गलद्वाबिंदुपूर्णा तामुत्पाट्य च पयः पपौ ॥ 85 ॥ सर्वमेत। परिज्ञाय,हृदये धृत्वान्नृप्ः। तदा च नगरे तत्रासकृद् जज्ञे प्र्दीप्न्म्॥86॥ ततश्वाघोषयामास,पुरे राजेति यद्गृहात् । उत्थास्यत्य नलः सोऽस्मात् , पुरान्निष्कासयिष्यते । / 87 / / अन्येधुर्मेदिनीभर्तृहे सूद्प्र्माद्त्ः। जज्ञे प्रदीपनं ह्यग्निर्यमश्च स्वो न कस्यचित् an88॥राज्ञ्या पुत्राः समादिया, यो यद् गृह्णाति तस्य तत् । ततस्ते निर्ययुः shiighN,gRhiitvaa'shvgjaadikm||89|| श्रेणिकस्तु समादाय, जयभंभां विनिर्ययो । युक्तिमत्राह पृष्टोऽसौ, राज्ञा शांते प्रदीपने ॥ 90 ॥ एषैव देव! भूपानां, जयश्रीचिह्नमादिमम् । यत्नेन तेन रक्ष्येयं, नित्यं जीवितवन्नृपैः ॥ 11 ॥ इत्याकर्ण्य वचस्तस्य, श्रेणिकस्य ददौ मुदा। भंभासार इति क्षोणिपतिर्नामापरं तदा ॥ 12 ॥ ससार च वचः स्वीय, सत्यसंघः प्रसेनजित् । ततः पुराद् द्विगव्यूत्या, खसइ गृहमकारयत् ॥ 93 ॥ सांतःपुरपरीवारस्तत्रोवास स्वयं नृप्ः। व्यवहा~ जनोऽप्यत्र, यानायान् प्रश्नितोऽवदत् ॥ 9 ॥ यामि राजगृहं राजगृहादायामि चेति तत् । जज्ञे चैत्यादिना रम्यं, नाना राजगृहं पुरम् ॥ 15 ॥ पुत्रपौत्रयुतो राज्य, कर्वस्तत्र म्हीप्तिः। ज्ञातपूर्वी खतुगवृत्त, चिंतयामास चेतसि ॥ 26 ॥ खराज्यं paOHOHORORORRO // 5 // For Private and Personal Use Only
Page #10
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra श्रीदेवेन्द्र0 श्रेणिक चरित्रं ॥ 6 ॥ www.kobatirth.org मोक्ष्यते तावद्, विक्रमेण धिया स्वयम् । अन्येषामपि राज्यानि, राज्याईः श्रेणिकस्ततः ॥ 97 ॥ किं विदानीमसत्कार्यो, मार्यो माऽन्यैरसौ सुतैः । इत्यन्येषां कुमाराणां ददौ ग्रामादिकं नृपः ॥ 98 ॥ श्रेणिकस्त्वपमानेन तेन देशांतरं प्रति । प्राचालीदचलो भीत्या, केसरीव वनांतरम् ॥ 99 ॥ जगामाश्रांतमभ्रांतः, खड्गव्यग्रकरोऽध्वनि । क्रीडां क्र्तुमिवोद्यान्मार्गेऽन्घ्प्र्मोद्भाक्॥ 100 ॥ गच्छन् क्रमेण स प्राप, पुरं बेनातटामिधम् । यच्छ्रीकल्लोलमालाभिर्वेलातटमिवाबभौ ॥101 ॥ भद्रस्य वणिजस्तत्र, विपणौ स पणायतः । कर्म्म लाभोदयं नाम, तस्य मूर्त्तमिवाययौ ॥ / 102 ॥ दिने तस्मिंश्च तत्राभूद्विशिष्टः कश्चिदुत्सवः । ततस्तच्छ्रेष्ठिनो हट्टे क्रेतुमागानो बहु: / / 103 ॥ श्रेणिको लघुहस्तत्वाद्, बद्धा बद्ध्वाऽऽर्पयद् द्रुतम् । क्रायकाणां वरद्रव्यपुटिका त्रुटिकादिकम् ॥ 104 ॥ लाभश्च तत्प्रभावेण, भूयिष्ठः श्रेष्ठिनोऽभवत् । कस्याद्यातिथयो यूयं ततः श्रेष्ठी तमभ्यधात् ॥ 102 ॥ श्रेणिकोऽपि बभाषे वः, ततोऽसौ पर्यचिंतयत् । नंदायोग्यो वरः खमे, यो मयाऽद्यैक्षि सैष किम् । / 106 / / ततः श्रेष्ठी निजौकस्तं नीत्वा संस्नाप्य चाद्रात्। परिधाप्य सुवासांसि भोजयित्वैवमत्रवीत् ॥ 107 ॥ नंदानानीं सुतां मे त्वमिमामुद्वह मानद । स प्राह कथमज्ञातकुलादेर्मम दास्यसि ? ॥ 108 ॥ श्रेष्ठ्यूचे सर्वमज्ञायि, गुणैस्तव कुलादिकम् । परिणिन्ये ततो नंदां, सानंदो नृपनंदनः ॥10॥ झुंजानो नंदया सार्धं, तत्र वैषयिकं सुखम् । श्रेणिकोऽस्थात्कियत्कालं, गर्भ दधेऽथ भद्रजा ॥ 110 ॥ राजा श्रेणिक वृत्तांतमज्ञासीद् गुप्तपुरुषैः । सहस्राक्षा हि राजानो, भवंति चरलोचनैः ॥ 111 ॥ अन्यदा रोगमत्युग्रमामसाद प्रसेनजित् । ततः श्रेणिकमाह्लातुं प्राहिणोदौष्टिकान सौ ॥ 112 ॥ श्रेणिकस्य नृपाह्वानमेकांते तैर्निवेदितम् । नंदां संभाष्य तस्यै सोऽक्षराण्येतानि चापयत् ॥ 1.3 ॥ वयं राजगृहे पांडुकुड्या गोपास्ततः स्वयम् । करभीं तां समारुह्य, ययौ जनकसन्निधौ ॥ 1.14 ॥ तं चाभ्यषिचत् साम्राज्ये, सुप्रसन्नः प्रसेनजित् । पूर्णकुंभां। बुधाराभिर्नत्रहर्षाश्रुमिः समम् ॥ 115 ॥ ततः पंचनमस्कारं स्मरन् पार्श्वजिनं नृपः । विधायाराधनं धीरो, विपद्य त्रिदिवं yayau For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir nandodvAha: // 6 //
Page #11
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीदेवेन्द्र भेणिकचरित्रं ॥ 7 ॥ मुद्रिकाकर्षणः KOLOGHOGHOROOT // 116 // सर्व सर्वसहामारं, बमारेकोऽपि शेषवत् । श्रेणिकस्तु तथैकोना, मंत्रिपंचशंती व्यधात ॥ 117 ॥ संपूर्णामथ तां कर्तु, जिज्ञासु(धनं नरम् । पुरुषैः क्षेपयामास, शुष्ककृपे निजोर्मिकाम् । / 1.18 ॥ अघोषयच्च यो मुद्रां, तटस्थो लाति पान्निना। खां पुत्रीं मंत्रिधुर्यत्वं, राज्यार्द्ध राति तस्य राट् ॥ 119 ॥ भूयानपि जनोऽभ्यागादादातुं खकरेण ताम् । किन्तु कुब्ज इवाशक्तः, phlmtyucshaakhinH||120||-itshc तस्या नंदाया, अन्यदा दोहदोऽभवत् । राती दानं गजारूढा, भ्रमाम्यभयदा पुरे ॥ 121 ॥ पित्रा |नृपमनुज्ञाप्य, तस्याः सोऽपूरि दोहदः । कालेनासूत सा सून, रत्नं वैडूर्यभूरिव ॥ 122 / / कृत्वा मातामहस्तस्य, महातं जननोत्सवम् । मनोरभय इत्याख्या, दोहदानुसृतेर्ददौ ॥ 12 ॥ ववृधे लाल्यमानोऽसौ, धात्रीमिः पंचमिःक्रमात । रूपलावण्यसौभाग्यः, कलामिर्नेव्यचंद्रवत् ॥ 124 ॥ कलाचार्यस्य भद्रेणापितो भद्रदिने सुनुः। द्राक् तेनाबोधि दीपेन,दीपवत् सकलाः कलाः ॥ 125 ॥ विनीतमुचतं शांत, धीमंतममितौजसम् । गुरुस्तमिति विज्ञाय, प्रशशंस पदे पदे ॥ 126 / / एकांते तु सहाध्यायी, तमूचे कोऽपि मत्सरी । किंते गुणांतरेयस्य, पिता विज्ञायते नहि ॥ 127 ॥ अभयोऽप्याह भद्रो मे, पिताऽस्ति विपणौ स्थित्ः। स प्राह ननु ने मातुः, पिता भद्रो न ते पुनः । / 128 ॥ गत्वोपनंदमानंदमुक्तो नांदेय ऊचिवान् । ब्रूहि मातः! पिता को मे 1, साऽपि भद्रमची. | कथत् ॥ 129 ॥ अभयोऽप्यभ्यधाद् भूयो, ननु भद्रः पिता तव । यथाज्ञातमनाबाधं, तातः को मे 1 निवेद्यताम् ॥ 130 ॥ रुदंती । साह सा कोऽपि, पुमान् वैदेशिकस्तु माम् । उद्वाह्य त्वयि गर्भस्थेऽगात् कुत्राप्यौष्ट्रिकैः समम् ॥ 31 ॥ ऊचेऽभयकुमारोऽपि, कि मुक्तं तेन गच्छता । तानि न्यासीकृतानीवाक्षराण्यस्मै ददर्श सा ॥ 132 ॥ गोपाः पांडुरकुड्यास्तन्नूनं राना पिता मम । करोति । राज्यं तत्रावां, बजावो मातरंजसा ॥ 133 ॥ भद्रो ज्ञात्वाऽतिनिबंध, सामग्री परिकल्प्य च । समं दुहित्रा दौहित्रं, विससर्ज शुमे क्षणे ॥ 134 ॥ क्रमेणाध्वानमुल्लंध्य, प्राप राजगृहं पुरम् । नंदां तस्माद् बहिर्मुक्त्वा, पुरांतस्त्वात्मनाविशत् ॥ 135 ॥ अगात् कूप KOHoroKOHORORG // 7 // For Private and Personal Use Only
Page #12
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीदेवेन्द्र श्रेणिकचरित्र ॥ 8 ॥ तटे नत्र, दृष्ट्वा च मिलितं जनम् । किमेतदिति तेनोक्ते, जनः सर्वोऽप्यवोचत । / 136 ॥ आदत्स्व मुद्रिकामेना, पाणिना तत्पणी-18 सत्कारः कृतम् । राज्याध मंत्रिधुर्यत्वं,राट्पुत्रीं च वराकृते ! ॥ 137 ॥ अभयोऽप्यम्यधादेवं, भवंतः किं न गृह्णते ? / तेऽप्युचुर्गगनाल्लातुं, शक्या तारा करेण किम ॥138॥त्तो जघान तामागोमयेण नृपात्म्ज्ः। तत्सद्योऽशोषयत् क्षित्वा,ज्वलंतं तृणपूलकम् ॥ 13 ॥ मुक्त्वा वाःसारणी वाप्यास्तं कूपं द्रागपूरयत् । तरंती गोमयस्थां तामाददे पाणिनाऽभयः । / 1.40 ॥ यामिकः कथितेऽमुष्मिन, वृत्तांते भूपतेः स तु । आनाययत नांदेयं, सोपि गत्वाऽनमत् नृपम् (grN03000)॥141| उपवेश्यासने राजा, निजासने तम-10 भ्यधात । कुतस्त्वमागमः सोऽपि, प्रोचे वेनातटात्प्रभो ! ॥ 142 / स्मृत्वा नंदां नृपोऽपृच्छत्तं धृत्वा पाणिपल्लवे । भद्रं भद्रमुखाख्याहि, भद्राख्यं तत्र वाणिजम् ॥ 143 ॥ नंदानाम्नी च तत्पुत्री, वत्स! जानासि वा नवा । स प्राहाजन्मतोऽप्येतद्वयमप्युपलक्षये ॥ 144 ॥ वत्स! नंदोदरियासीत्तस्याः किमुदपद्यत ? / ऊचेऽभयकुमाराख्यं, सा नंदनमजीजनत् ॥ 145 ॥ राजाऽवदत् स कीदृक्षो, रूपेण वचसाऽपि च । अमयोऽप्यब्रवीत् स्वामिन् !, यादृशोऽहं स taadRshH॥14॥ शंकमानोऽवदद्राजा, ननु त्वमसि सोऽभयः । स माह स्वामिपादा हि, मतिमंतो विदंति तत् ॥ 1.47 ॥ राजा तमात्मजं ज्ञात्वा, स्वाकमारोप्य सखजे । अपृच्छच्च क ते माता 1, सोऽशंसनगराद् बहिः ॥ 148 ॥ अमियानाय नंदाय,सामंतादीनथादिशत् । गंधहस्तिनमारुह्य, स्वयं चापि नृपोऽम्यगात 149 ॥ अभयेनाग्रतो गत्वा, न्ण्दाऽऽत्मान्म्ल्ण्चिकी। वारिताऽस्थात स्वभावस्था, पतिव्रतोचितं hydH॥150 कृत्वाऽथ स्फार-14 शृंगारं, राज्ञा दत्तं सुतान्विता। गंधसिंधुरमारूढा, सह पत्याऽविशत्पुरम् ॥ 151 ॥ प्रासादादि प्रदायास्या, नृपतिः प्रीत्मान्स्ः। पदं विश्राणयामास, सीताया इव राघवः ॥ 152 ॥ तथाऽभयकुमाराय, राज्याध मंत्रिधुर्यताम् । सेनानाम्नीं स्वमः पुत्री, सत्यवाक ॥ 8 ॥ श्रेणिको ददौ ॥ 153 / ततोऽभयकुमारोऽपि, च्तुबुद्धिम्हानिधिः। दुःसाधान् साधयामास, घियैव वसुधाधवान् । / 154 ॥ samya. For Private and Personal Use Only
Page #13
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra zrIdevendra0 zreNikacaritraM 118. www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नीतिलताकंदः, पितुर्भक्तोऽभयस्ततः । सप्तांगं सुस्थितं राज्यं धीमानन्वशिषत् पुनः । / 156 ॥ - वैशाली श्री विशालापूरितवास्ति मही तले । तस्यां च चेटकश्रेटीकृतारिखनीपतिः । / 156 ॥ पृथग्राज्ञीभवास्तस्य, सप्तासन् वरपुत्रिकाः । सप्तांगस्यापि राज्यस्याधिष्ठात्र्य इत्र देवताः ॥ 157 ॥ राजाऽन्योपयमत्यागान्न तु ताः पर्यणाययत् । मातृदत्तास्तु पंचताः परिणिन्युर्नृपा अमी ॥ 168 ॥ तत्र प्रभावतीं वीतभयेशोदायनो नृपः । पद्मावतीं तु चंपेशी, दधिवाहननामकः ॥ 152 ॥ कौशंबीशः शतानीको, मृगनेत्रां मृगावतीम् । शिवां चोजयिनीनाथचंड प्रद्योत भूपतिः ॥ 160 ॥ ईशः क्षत्रियकुंडस्य, ज्येष्ठाख्यां नंदिवर्धनः । सुज्येष्ठाचेल्लनानाम्न्यौ, कुमार्यावेव तस्थतुः ॥ 1 6 1 ॥ अन्यदा तापसी वृद्धा, कन्यांतः पुरमेयुषी । शौचमूलं समाचख्यौ धर्मं सा मूलमंहसः ॥ 162 ॥ मुज्येष्ठा प्राह हे मुग्धे !, मुग्धलोकप्रतारिके । धर्म्मः खलु दयामूलः, स च शौचात् कथं भवेत् ॥ 163 ॥ भूर्जलं जलजा जीवास्त्रसा भूम्याश्रिता अपि । संख्यातीता विराध्यंते, स्नानाय भवतामपि ॥ 164 ॥ मृत्तिकोदक संस्पर्शाच्छुध्यंति यदि तवः । कुलालः सकुटुंबोऽपि तर्हि स्वर्गं वजिष्यति । / 165 / / चेत् शुध्यंति बहिःस्नानादंतः पापमलीमसाः । तत् शुध्यंति ध्रुवं मत्स्यमकराद्या हृदादिषु ॥ 166 ॥ मुग्धे ! पंचाश्रवत्यागात्, पंचेंद्रियदमादपि । कषायविजयाद् धर्म्मस्तथा दंड त्रयोज्झनात् ॥ 167 ॥ इत्यादियुक्तियुक्ताभिर्भारतीभिर्निरुत्तराम् । सुज्येष्ठा तापसीं चक्रे, मौनव्रतपरामिव ॥ 168 ॥ दास्यादयो हसंत्यस्तां मुखमर्कटिकादिभिः । गेहान्निःसारयति स्म, मिक्षुकीं प्रथिलामिव ॥ 162 ॥ सुज्येष्ठोपरि सा क्रुद्धा, दध्यौ दुधरिमां ध्रुवम् । क्षेप्स्यामि पंडितमन्यां सपत्नीदुःखसागरे ॥ 178 ॥ आलिय चित्रपट्टे च तद्रूपं श्रेणिकाय सा । उपनिन्ये स तां वीक्ष्यापृच्छत् केयं वराकृतिः 1 ॥ 172 ॥ साऽऽख्यच्चेटक राजस्य, सुज्येष्ठानामिका सुता । इमा लक्ष्मीपतिर्लक्ष्मीमिवोवोढुं त्वमर्हसि । / 172 ॥ ततस्तां याचितुं प्रेपी द्वै शाल्यां श्रेणिको नरान् । सुज्येष्ठां याचितः पुंमिश्रेटकोऽप्येवमब्रवीत् । / 173 ॥ कथं वाहीकवंश्योऽयं, कन्यां हैहयवंशजाम् । स्वीकर्तुं श्रेणिको वांछेद् बको हंसीमिवामतिः 1 / / 174 / / For Private and Personal Use Only // 9 //
Page #14
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीदेवेन्द्र श्रेणिकचरित्रं ॥ 10 ॥ ROORAGIC न दास्यामि सुता तस्मै, ततो व्याधुव्य तेऽभ्यधुः । श्रेणिकाय यथावृत्तं, श्रुत्वैतद् विषसाद स्ः॥17॥ एतद् ज्ञात्वाऽभयोऽप्यूचे, | विषादं देव ! मा कृथाः । अचिरेणैव कालेन, करिष्ये वा समीहितम् ॥ 176 / इत्युक्त्वा रूपमालिख्य, रानोऽसौ चित्र्प्त्त्त्त्के। वि। धाय वणिजो वे, वैशाल्यामगमत्ततः । / 178 ॥ तत्रापणे पणायंश्च, कन्यांतःपुरसन्निधौ । तदासीनामदात पण्यं, समर्ष सुंदरं धनम् ॥ 178॥ तदा चान चित्रस्थां, श्रेणिकाचर्चा सजादिभिः । तासां चाख्याद्यथाऽर्चामि, सदाऽमुं श्रेणिकं प्रभुम् । / 172 / / सुज्येष्ठायै तदाचख्युर्दास्यः साऽप्यन्यदाध्वदत् । अत्रानयत हे सख्यः1, मत्कृते चित्रपट्टकम् ॥ 180 ॥ चेयः कथंचिदानीय, कुमार्यास्तमदर्शयन् । साऽथ चित्रं स्मालोक्य्,shrennikaayautsukaayt||18||दासीमुखाच्च् तत् ज्ञात्वा,वणिगप्येवमभ्यधात् । श्रेणिकं दिवसेज्मुष्मिनानेष्यामि सुरंगया ॥ 182 ॥ संकेतमिति संज्ञाप्य, सुरंगां च विधाय स्ः। एत्य राजगृहं शीघ्र, श्रेणिकाय शशंस तत् । / 183 / / सोऽथ नागसुतैः सव्वें, रथस्थः सरथैः समम् । तमिश्रायां गजासस्थश्चक्रीवागात सुर्ण्ग्या|31.84॥ तं च भूनिर्गतं वीक्ष्य, सुरूपममुरेंद्रवत् । सुज्येष्ठा चित्रसादृश्यादुपलक्ष्याभ्यमोदत ॥ 185 ॥ श्रेणिकः माह सुज्येष्ठे !, क्षिप्रमारोह यद्रथम् । आरुढा हृदि पूर्व तु, चित्रदृष्टाऽपि मानिनि! ॥ 186 / / सुज्येष्ठां चेलणा प्रोचे, स्वसुः स्नेहात् त्वया समम् । समेष्यामि ततः सोचे, त्वमप्यारोह राग्थम् । ॥ 187 / तथैव कृतवत्येषा,सुज्येज्येष्ठेऽतर्गृहस्व तु । विस्मृतां च स्मानेतुम्गाद्र्ल्क्र्ण्द्दिकाम्॥1.88॥ अथैवमभ्यधुर्नत्वा,नृपतिं नाग नंदनाः । न स्थातुमुचितं नाथ !, सुचिरं वैरिवेश्मनि ॥ 18 ॥ ततोऽसौ प्रेरयामास, रथ्यानाशु सुर्ण्ग्या। तत्रायाताऽथ मुज्येष्ठा, | विवेद नृपतिं गतम् । / 190 ॥ वीक्षापनाऽथ पूचक्रे, सा यथा हियते छलात् । चेल्लणा श्रेणिकैनैषा, व्याघेणैव वरार्थिनी ॥ 191 ॥ संनयतं निवार्याथ, चेटकं तस्य सैन्यराट् । वीरांगकोऽन्वधाविष्ट, श्रेणिक रथमास्थितः । 192॥ क्षणाच मिलितो वीरोऽधिज्यीकृ। tshraasnH। द्वात्रिंशत्सुलसापुत्रानेकेनापीपुणाऽवधीत् । / 193 ॥ यावद् वीरांगको रथ्यान् , rthaaNshcaapaakrotpthH| तावद्राजा ययौ दूरं, aHOGODHONGIGHOGOR // 10 // For Private and Personal Use Only
Page #15
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीदेवेन्द्र श्रेणिकचरित्रं HOTOSSAGHOUGHOUGIGOROUGHORI रथेनासबरंहसा ॥ 19 ॥ ततोऽसावर्धसिद्धार्थः, सेनानीविनिवृत्तवान् । भगिनी विप्रलब्धा तु, सुज्येष्ठैवं व्यचिंतयत् ॥ 195 / घि। ग्धिग्विषयवांछेय, विषयाह्यति(यास्त्रि)विषा ytH। आदिमध्यावसानेषु,न कुत्रापि सुखाव्हाः॥19॥ उपभुक्तं सकृद्धन्याद्विषं हि विषयाः पुन्ः। चिंतिता अपि जीवानां, इन्युर्जन्मशतान्यपि ॥ 197 ॥ औत्सुक्यं प्रथमं कुर्युर्मध्ये दीप्तादिकान् रसान् । अंते बीभत्सलजादीन, स्वास्थ्यं त्वेते कदापि n॥198॥ शब्दादिविषयासक्तो,जनः स्वाथै क्त्त्प्र्ः। विश्वस्तं वत्सलं चापि, हन्यान् मां चेल्लणा य्था॥199॥ | तदलं दुःखदैरेमिः, परायतैर्विनश्वरैः । स्वाधीनं सुस्थिरं धर्म, ग्रहीष्यामि सुखास्प्द्म्॥20॥ सुज्येष्ठा भावयित्वैवं,चंदनार्यापदां|तिके । प्रव्रज्यां शिवसाम्राज्यदायिकामाददे सुधीः॥20।-shrenniko'pi व्रजन्मार्गे,सादृश्याचेल्लणां प्रति । सुज्येष्ठे वद धीश्रेष्ठे,भाषते स्म मुहुर्मुहुः ॥ 202 / / साऽप्यवोचदहं स्वामिन् !, मुज्येष्ठायाः कनीयसी । चेल्लणेत्यथ सोऽप्यूचे, खंडस्थाने सिताऽभवत् ॥ 203 / / श्रेणिकः स्वपुरं गत्वा, तामुद्वाह्य प्र्मोद्त्ः। पट्टराज्ञीपदेऽकार्षीद् , दमयंती नलो य्था॥204॥ अथाभयकुमारेण,सहितः श्रेणिको नृप्ः। सुलसानागयोगेंहे, ययौ तद्बोधनेच्छया ॥ 20 ॥ तौ तु स्वसुतवृत्तांतं, ज्ञ्यात्वाऽऽक्र्ण्द्न्त्त्प्रौ। अभयेन वभाषाते, भारत्याऽतिगभीरया ॥ 206 ॥ भो भो विश्वस्थितिषेषा,यद् जातस्य ध्रुवं मृतिः। तद् विश्वविदितेऽत्रार्थे,किं शोकेन विवेकिनाम् ॥ 207 ॥ आकीटादासुरेन्द्राच,कृतांतस्य न कोऽप्यलम् । ततः किं क्रियते शोकः, स यत् स्वार्थविनाशकः ॥208॥ज्लाग्निव्याल्चौरारिरुजाद्यार्तेऽपि भूतले । यद् जीव्यते तदाश्चर्य,निमेषमपि मानवैः ॥ 209 / / किंच यः कर्ममिर्मत्योरवस्कंदः पतेत क्षणात् । यतितव्यं । तदुच्छित्यै, नतु शोच्यं विवेकिमिः ॥ 210 ॥ नागस्य सुलसायाश्च, कृत्वा संभाषणमिति । अभयः श्रेणिकश्चापि, निजं धाम समे-10 य्तुमा211॥ यथेष्टं श्रेणिकेनाथ, धारिन्नीप्र्मुखास्त्त्ः। बढ्योऽपि हि सुरूपिण्यः, परिणिन्ये नृपात्म्जाः॥212॥ अदाच चेल्लणा- 15 ॥ 11 ॥ GROUGHOUGHORGRORGROHor For Private and Personal Use Only
Page #16
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीदेवेन्द्र देव्याः, एकस्तंभविभूषितम् । दिव्योद्यानपरिक्षिप्त, प्रासादं देवनिर्मितम् ॥ 213 ॥ ततोऽसौ बुभुजे भोगस्तित्रस्थः स्म्मेत्या। वर्यान् श्रेणिक वरविमानस्थः, पुलोम्येव पुरंदरः ॥ 214 ॥ सोऽथ श्येनकजीवस्तु, व्यंतरत्वात् प्रिच्युत्ः। उदरे चेल्लणादेव्याः, पुत्रत्वेनोदपद्यत चरित्रं । | ॥ 21 ॥ निदानवशतस्तसिन् , गर्भे वृद्धिमुपेयुषि । पतिमांसादने देव्या, दोहदः समजायत ॥ 216 ॥ न शशाक समाख्यातुं, देवी ॥ 12 ॥ बकस्यापि तं पुनः । अपूर्णदौहदत्वेन, क्षीयते च क्षणे क्षणे ॥ 217 ॥ दृष्ट्वा कृशांगी तां देवीं, प्रपच्छ shrenniko'nydaa|क्स्सीय्से देवि! देहेनान्वहं क्षयरुजेव किम् ? ॥ 218 ॥ मुमोचाश्रूणि साऽजस्रं, प्रत्यूचे नतु किंचन । ततो राजा सनिबंध, पृष्टा सा दोहदं जगौ । ॥219॥राजाऽऽख्याद्भ्यायैत्त् , सोऽपितं तमसि न्यधात् । तदुपर्यन्यमांसं च, राज्ञी त्त्रान्य्त्त्त्ः॥220॥ नृपस्याक्रोशतस्तस्याः, पश्यंत्या अभयस्ततः । अदात् तत्पिशितं छित्त्वा, छित्त्वा दोह्द्पूर्त्ये॥22॥ मन्यमाना महामांसमधेती चेल्लणाऽप्यथ । ध्यायंती । | मुमुदे गर्भ, विषसाद नृपं पुन्ः॥222॥ संपूर्णदोहदा सा तु, पतिभक्ताऽप्यचिंतयत् । दोहदाल्लक्ष्यते गर्भो,नूनमेष पितुर्दुहद् ॥ 22 ॥ | तदलं जीवितेनास्य, ततस्तीबागदान प्पउ। नापप्तरसौ किंतु, पापात्मा ववृधेऽधिकम् ॥ 224॥ कालेन सुषुवे मनु, तं चेट्याऽत्याजयच्च सा । अशोकवनिकां गत्वा, तं साऽशोकतलेऽत्यजत् । / 22 / / प्रत्यायांतीं नृपो वीक्ष्य, कुत्रागा इत्युवाच ताम् । साऽवोचच्चेल्लणादेव्याः, सुतं त्य्क्तुम्गाम्ह्म्॥226॥ राजाऽथ तत्र गत्वा तं,दृष्ट्वा चंद्रमिवोद्ज्ज्व लम् । पाणिभ्यां पुत्रमादाय,गत्वा devyNtikesvdnaa227|| किमकार्षीः प्रिये ! पापं, निष्ठुरं? मुकुलोद्भ्वे!| न कुंडं गोकुलं चापि,व्युत्सृजत्यात्मजं स्त्रिय्ः॥228॥ त्यक्ष्यस्याद्यमपत्यं चेत् , स्थेयांस्यन्यानि तन्त्र ते । तर्जयित्वेति तां राजा, स्वयं पुत्रमवर्धयत् ॥ 229 / / तस्य चैकांगुली छिन्ना, तदाऽशोकतरोस्तले । कुकुटेन तदाऽसावरोदीद सकलां nishaam॥230॥ पूयलिनां ततो राजा,मुखेऽझेप्सीत् तदंगुलीम् । मनाक् सुखासिकां PHOTOHOROGROGIOHORS VIIKONOKONOKONCOUCHONO!! // 12 For Private and Personal Use Only
Page #17
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीदेवेन्द्र पालेभे, दारकोऽपि मुखोद्भवाम् ॥ 231 ॥ अशोकचंद्र इत्याख्यामदात्तसइ नृपो मुदा । व्यधुः कूणांगुलित्वेन, कूणिकाख्यां तु बालकाः श्रेणिक ॥ 232 ॥ ततोऽष्टवार्षिक स्नेहात , कुमारं कूणिकं नृप्ः। अध्यापयत् कलाचार्याल्लिप्याद्याः सकलाः क्लाः॥233॥ अथान्यौ चेल्लचरित्रं राणादेव्याः, पुण्यवंतौ दिवश्युतौ । सुतौ हल्लविहल्लाख्यौ, जज्ञाते गुणशालिनौ ॥ 234 ॥ कल्पवर्तकृते गौडमोदकान् कूणिकाय सा। ॥ 13 ॥ पुनर्हल्लविहल्लाभ्यां, प्राहिणोत् खंडमोदकान् । / 236 ॥ प्राग्जन्ममत्सरावेशविवशः कूणिको hydH। तातः कारयते सर्वमिति दध्यौ विमूढधीः ॥ 236 ॥ संप्राप्तयौवनं तं च, महर्द्धथा पर्यणाययत् । पद्मावत्यमिघां कन्या, पद्माक्षी नृपनंदनाम् ॥ 237 ॥ अन्यासामपि राझीनां श्रेणिकस्य म्हीप्तेः। राज्यश्रीवासवेश्मानि,सूनवो बहवोऽभवन् ॥238॥-itshc श्रीमहावीरः,सर्वज्ञश्चरमो जिन्ः। सुरासुरनरैः PailsevyaH, सर्वातिशयसंयुतः ॥ 239 / / सहितः साधुसिंहानां, cturdshshsrnH। पत्रिंशद्भिश्च साध्वीनां, सहः प्रिवारित्ः॥240॥ FilmajanmugdhaM भवांभोधावुद्दिधीपुरिदं जगत् । ग्रामाकरपुराकीर्णा, विहरन्नन्यदा महीम् ॥ 251 / / वहिस्तन्नगरात्तुंगे, गिरौ वैभार्नाम्नि। चैत्ये गुणशीलामिख्ये,भगवान् स्म्वास्र्त्॥242॥ चतुर्भिः कलापकं ॥ ज्ञात्वा श्रीवीरमायातं, तं नंतुं त्रिजगत्पतिम् । श्रेणिक: सपरीवारो, जगाम ज्ग्तीप्तिः॥243॥ विधिवत्तत्र वंदित्वा, यथास्थानमुपाविशत् । ततो भव्यावबोधाय, जगादेवं जगद्गुरुः 244 ॥ भो भो दुःखी भवारण्ये, पुन्न्य्पाथेय्व्र्जित्ः। पाथवत् सत्पथः भ्रष्टो,बंभ्रमीत्यसुमांचिरम् ॥ 245 ॥ श्वभ्रेषु सहतेऽदभ्राः, कुंभीपाकादिका व्य्थाः। तिर्यक्षु च्छेदवेधांकदाहदोहादिकाः पुनः । / 246 ॥ मनुष्येषु तु daurgtyrogshokmyaadikaaH| देवेष्वपि विषादेआवियोगच्यवनादिकाः ॥ 247 ॥ सहतेऽत्र भवाटव्यां, जीवो दुःखपरंपराम् । अनंतान् पुद्गलाव निर्धर्मोऽटाख्यते पुनः । ॥ 248 ॥ जैनो धर्मस्तदुच्छेचा, दाता स्वाशिवसंपदाम् । आत्मनीना जना ह्येनं, श्रयध्वं शक्तितस्ततः ॥ 24 ॥ श्रुत्वैनां देशनां KOROGOOGHOSHO ॥ 13 // For Private and Personal Use Only
Page #18
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीदेवेन्द्र0 भर्तुर्भूपः सम्यक्त्वमाश्रयत् । अभयाद्याः पुनर्देशविरतिं प्र्तिपेदिरे॥250॥ नत्वा वीरं जगज्ज्येष्ठं, gunnshresstthaanmuniinpi| आजगाम श्रेणिक- निजं धाम,श्रेणिकः स्प्रिच्छ्द्ः॥251॥ ज्ञानादित्यस्ततः स्थानाव्यहार्षीद भ्ग्वान्पि। भ्व्य्प्द्म्प्र्बोधाय्,प्रामाक्र्पुरादिस्सु॥252॥ चरित्रं सम्यग्दर्शनपूतात्मा, नृपतिः श्रेणिकोऽन्वहम् । त्रिसंध्यं पूजयामास, प्रतिमामाही मुदा ॥ 253 ॥ कारयित्वाऽथ सौवर्णान् , ॥ 14 ॥ यवानष्टोत्तरं शतम् । स्वस्तिकं रचयामास, प्रत्यहं तत्पुरः स्वयम् ॥254॥-itshc पोतनपुरोद्याने नाम्नि मनोरमे । भगवान् समवासार्षीद् , वीरो विश्वकवत्सलः ॥ 25 ॥ सोमचंद्रात्मजं तत्राग्रजं व्ल्क्ल्चीरिन्न्ः। प्रसन्नचंद्र प्रव्राज्य, जिनो राजगृहं ययौ । ॥ 256 ॥ ततो नियुक्तकैः पुंमिः, द्रुतमेत्य नृपांतिकम् । अंतकातंकमुक्तस्य, वीरस्यागमनं ज्गे॥257॥ जिनागमनमाकर्ण्य, केकी। बांभोधरध्वनिम् । मुमुदे मेदिनीनाथः, श्रेणिकः shaasnaarckH॥258|| ssNbhrmmthotthaay,र्त्न्सिण्हास्नान्नृप्ः। विमुच्य पादुके पद्भया। मुत्तरासंगमादधे ॥ 259 ॥ गत्वा पदानि स्प्तास्स्त्तौ,जिन्स्ण्मुख्म्ण्ज्सा। पुरःस्थमिव तत्रस्थे, स्वमूर्धा प्रणिपत्य त्म्॥260॥ शरीरांतरसम्मांतमिव हर्ष भिस्त्नौ। बिभ्राणः पुलकव्याजात्तुष्टावेति म्हीप्तिः॥261॥ स्वयंभुवे महेशायाच्युताय प्र्मात्म्ने। प्रद्योतनाय बुद्धाय, श्रीवीरार्याहते न्म्ः॥262॥ वंदित्वेति जिनाधीशं, मगधेशो म्हाम्नाः। सिंहासनमथास्थायादिक्षत् कौत्तुबिकानिति॥263॥ | सबाह्याभ्यंतरं सर्व, भो भो राजगृहं पुरम् । श्रीखंडघुसृणांभोमिः, प्रशांतीकृतभूतलम् ॥ 264 ॥ दशार्धवर्णपुष्पैश्च, सर्वत्र प्रकरी कृतम् । वैजयंतीयुतकेतुध्वजराजिविराजितम् ॥ 265 ॥ ऊवीकृतोच्चमाणिक्यतोरणश्रेणिसुंदरम् । प्रासादद्वाःस्थमांगल्यकलशालिअल् स्माकुल्म्॥266॥ विचित्रोल्लोचसच्छो ,सच्छोभमउत्तिकांकितम् । चित्रकं त्वग्दुकूलाद्यैः, शोभितं httttshobhyaa॥267|| सुगंधधूप- | धूम्यामिर्घनोन्नतिविडंबकम् । स्थाने स्थाने समारब्धदिव्यसंगीतकान्वितम् ॥ 268 ॥ कुरुध्वं कारयध्वं च, सर्वमेतद् vishesstH। PROROUGHOLOGHORGROAGO SHOROGGHOROROSHOROROmAla // 14 // For Private and Personal Use Only
Page #19
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra श्रीदेवेन्द्र0 श्रेणिक चरित्रं ॥ 15 ॥ HONGKONG www.kobatirth.org येन स्वस्य परस्यापि भवभेत्री प्रभावना ॥ 269॥ षद्भिः कुलकं । इत्याज्ञां नृपतेस्तेऽपि प्रतिपद्य मुदा क्षणात् । तत्सर्वं साधयामासुः, सुरेन्द्रस्येवामियोगिकाः ॥ 270 ॥ राजा स्नातानुलिप्तोऽथ, कृतकौतुकमंगलः । संवीतदिव्यवासस्को, दिव्याभरणभूषितः ॥ 279 ॥ बंदिवृंदजयारावेष्वतुच्छेपूच्छलत्सु च । आरुरोह ततो गंधसिंधुरस्कंधमुद्धरम् ॥ 272 ॥ युग्मं । मूर्ध्नि श्वेतातपत्रेण, प्रियमाणेन भूपतिः । राजन् चूलास्थचैत्येन, सुमेरुरिव जंगमः ॥ 273 ॥ निशाकरकराकारैवज्यमानश्च चामरैः । खपत सिंधुगंगायुगू हिमाद्रेरिव रूपभूत् । 274 ॥ दिव्ययानाधिरूढामिर्दिव्यालंकार चारुभिः । देवीमिरिव रम्याभिर्देवीमिः परिवारितः ॥ 275 ॥ महाराज घटा घंटा टंकारैर्गर्ज गर्जितैः । नांदीतूर्यनिनादैश्व, पूरितांबरकंदरः ॥ 276॥ वल्गत्तुरंगसंघातैर्हेपानिर्घोषसंकुलैः । अर्काश्वस्पर्धयेवोच्चैरुत्पतद्भिर्वृतो भृशम् ॥ 277 ॥ किंकिणीकंकणकाणइ, स्थानां केतुहस्तकैः । अनेकमूर्त्या नृत्यंत्या, कीर्त्तिनय्येव shomitH॥ 278 ॥ प्दातिमिर्म्हायोधैर्विविधायुध्पान्निमिः। राजमानः पराजय्यैर्जय श्रीस्तंभसन्निभैः ॥ 279 ॥ एवं समग्र सामय्या, सर्व्वद्युत्याऽखिलश्रिया । भक्तिसारो जिनं नंतुं, भंमासारोऽचलन्नृपः ॥ 280 ॥ धन्योऽयमेनं यत् सर्व्वाः, शिश्रियः सर्व्वतः श्रियः । श्रेयांस्यनेन लब्धानि रोचतेऽस्मै यतो जिनः ॥ 281 ॥ अस्मात्प्रभावको नान्यः कीर्त्तिश्चास्य सुधोज्ज्वला । अस्मिन्नेवेदृशी भक्तिर्दृश्यते शासनं प्रति ॥ 282 ॥ एवं प्रशंसतां बोधिहेतुतां प्राणिनां व्रजन् । निर्ययौ मध्यमध्येन, राजा राजगृहस्य तु ॥ 283 ॥ चतुर्भिः कलापकं । अथ प्रसन्नचंद्रीश्चकीर्षुः कर्म्मणः क्षयम् । पृथुपृथ्वीशिलापृष्ठे, वैभारोपत्यकास्थिते ॥ 284 ॥ उत्क्षिप्तैकक्रमः सूर्याभिमुखश्च भुजद्वयः । समाहितमनास्तस्थौ, कायोत्सर्गेण निश्चलः ॥ 285 ॥ युग्मं ॥ नृपस्तेनाध्वना गच्छन्नादित्यातपतापतः । सर्वांगप्रक्षरत् स्वेदं, सनिर्झर मिवाचलम् ॥ 286 ॥ एकपादस्थितं स्थेष्टमेकपादमिवांघ्रिपम् । स्वर्गापवर्गमाक्रष्टुमिवोत्क्षिप्तभुजद्वयम् ॥ 287 ॥ दृग्युद्धमिव तन्वानं पश्यंतं For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir // 15 //
Page #20
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra श्रीदेवेन्द्र0 श्रेणिक चरित्रं ॥ 16 ॥ www.kobatirth.org सूर्यमंडलम् । प्रसन्नचंद्रराजर्षिं वीक्ष्योपालक्षयन्नृपः ॥ 288 ॥ त्रिभिर्विशेषकं । उत्तीर्य हस्तिनः स्कंधात्तं नत्वा भक्तिनिर्भरः । शिरो धुन्वन् जगामाग्रे, तद्गुणग्रामरंजितः ॥ 289 ॥ दृष्ट्वा चंद्रमिवांभोधिछत्रादीन् shriimdrhtH। उल्लास भृशं राजा, श्रेणिकः परमाईतः । ॥ 290 ॥ नृराजो राजचिह्नानि, पंचाप्येतान्यथामुचत् । वाहनं मुकुटं छत्रं, कृपाणं चामरे अपि ॥ 29 ॥ ततः समवसृत्तः प्रविश्य जिननायकम् । तिस्रः प्रदक्षिणाः कृत्वा, वंदित्वा चास्तवीदिति ॥ 292 ॥ श्रद्धया वर्धमानोऽपि, वर्धमानजिनेश्वर । / त्वदाज्ञामुपमातीतां, कथंकारमहे स्तुवे ॥ 293 ॥ कल्पद्रुमाद्यतिक्रांता, त्वदाज्ञा देव ! देहिनाम् । प्रसूते या फ्लैर्नित्य्मिहामुत्राप्य्चिण्तितैः॥294॥ शारीरमानसासंख्यदुःख लक्षक्षयंकरी । कथं सुधासदृक्षा स्यात्वदाज्ञा शिवसौख्यदा ? ॥ 295 ॥ सदोद्योता गतस्नेहा, निश्चला च निरंजना । त्वदाज्ञा जगतामीश !, नव्यदीपायते नृणाम् ॥ 296 ॥ नयसप्तशतीचक्रा, निःशल्या चैककाष्ठिका । त्वदाज्ञा दुर्गमोक्षाध्वन्यपूर्वस्यंदनायते ॥ 297 ॥ त्वदाज्ञैकावली चेयं, ज्ञानादिवररत्रिका । हृत्स्थयाऽपि यया जीवाः, निर्ब्रथाः स्युस्तदद्भुतम् । / 298 / / कर्मारिवीर श्रीवीर, त्वदाज्ञां ये तु कुर्वते । त्रिलोक्यपि करोत्याझां तेषां सौभाग्यशालिनाम् ॥ 299 ॥ देवाधिदेव देवेन्द्र वृंद वंद्यपदद्वय ! | त्वदाज्ञा हृदि मे नित्यमस्तु मेरुरिव स्थिरा ॥ 300 ॥ स्तुत्वेति विरते राज्ञि विदधे विरताग्रणीः । देशनां भव्यजंतूनां निष्कम्र्मा कर्मनाशनीम् ॥301 ॥ अनंतज्ञानदर्शनवीर्यानंदमयोऽप्ययम् । अनादिकर्म्मसंयोगाद्, दुःखी भ्रांतश्विरं भवी ॥ 302 ॥ ज्ञानादित्रयसंयोगाद्, वियोगो ह्यनयोर्भवेत् । खर्णाश्मनोर्यथाऽनादियुक्तयोर्वह्नियोगतः ॥ 303 ॥ तदिदानीमवेत्यैवं, श्रयध्वं तत्रयं जनाः । / लमध्वं शाश्वतं तस्मात् तदनंतचतुष्टयम् ॥ 304॥ चमत्कृतः खचितेन, प्रभोर्देशनयाऽनया । भगवंतमथो नत्वा पप्रच्छ श्रेणिको नृपः ॥ 305 ॥ यदा प्रसन्नचंद्रर्षिः, ववंदे मयका तदा । कालं कुर्यात्ततः कां स, गतिमासायेद् विभो ! ॥ 306 ॥ खाम्बूचे सप्तमीं For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir // 16 //
Page #21
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीदेवेन्द्र चरित्रं ॥ 17 ॥ श्रेणिक श्रीप्रसनचंद्र । पृथ्वी,यायाद् दध्यौ ततो नृप्ः। अत्युत्कृष्टतपस्कस्याप्यस्य केयं ग्तिर्मुनेः॥307॥ क्षणं स्थित्वा पुनः पृष्टे,नृपेण प्रभुरभ्यघात् । याति । सर्वार्थसिद्धिं स, विपद्येताधुना यदि ॥ 308 ॥ विसितो नृपतिर्नत्वा, पुनः पप्रच्छ सादरम् । स्वामिन् ! आख्याहि को हेतुः,यदियं व्याकृतिर्द्विधा ?॥301 ॥ स्वाम्याख्यत्तव सैन्यस्याग्रस्थौ मुमुखदुर्मुखौ । मत्यौं तमृषिमैक्षेतां, तत्रेदं सुमुखोऽभ्यधात् ॥ 310 ॥ क्रमेणै केन कस्तिष्ठेत् 1, कश्चैवेतार्कमंडलम् । क्षणार्हमपि तेनायमहो दुष्करकारकः ॥ 311 ॥ दुर्मुखोऽथ स्वभावेन, दुर्मुखः सुमुखं ज्गौ। | राजा प्रसन्नचंद्रोऽयमद्रष्टव्यमुखः खलु ॥ 312 / / प्रविजिषुणा येन, स्वराज्ये योजितः shishuH। महनसि नृशंसेन, न्यासितस्तर्णको । यथा ॥ 313 / / स्वराज्याच्च्यावितोऽमात्यैः, वातैरिव नगाच्छदम् । विदध्वंसेऽवरोधश्च, शून्यं दुग्ध्मिवौतुमिः॥314॥ इत्याकर्ण्य स राजर्षिः, स्वपुत्रस्य पराभवम् । देष्मीयमानः क्रोधेन, दध्यौ मोहबलार्दितः ॥ 315 ॥ धीसखानधमान घिग धिक्, कृतमान सुदुराशयान् । पराषभूवे यैर्बालो, दुर्बलो baalishairmm॥31|| ध्यायन्नेवं भृशं साक्षादिव वीक्षांबभूव तान् । मनसैव हि संनद्य, युयुधे संयतीव तैः॥317। हन्यमाने त्वमानौघे, कुंताकुंति शराशरि । त्वमागास्तत्र ते नंतु,स्तुत्वाऽगात् पुरतः प्र्म्॥318॥ न चाज्ञायि तदा तेन,त्वमायातोऽपि भूप्ते। चेतनस्य हि चैतन्यमनु चित्तं महाचलम् । / 319 ॥ शरारुः कृष्णलेश्यावान् , रौद्रध्यानपरश्च स्ः। महातमःप्रभायोग्यस्तदाऽवर्सिष्ट दुस्स्त्त्धीः॥320॥ त्वयि नत्वाऽऽगते त्वत्र,युध्यमानस्तथैव स्ः। मनसैव बहून् हत्वा, निष्ठितास्त्रोऽभवत् क्स्स्न्नात्॥32॥ शेषानिहंतुमावेशात् ,शिरस्कायाक्षिपत्करम् । अशिरोज स्पृशन् शीर्षमसापीत् स पुन्व्र्त्म्॥322॥ निंदित्वा बहुधाऽऽस्मानं,स्थापयित्वा पुनर्बते । महामोहादिदंभोलि,धर्मध्यानं दधार स्ः॥323॥ तेन सर्वार्थसिद्धाहः,सोऽभूत् तस्यामथो दिशि । दृष्ट्वा राद मुरसंपातं, प्रपच्छ किमिदं प्र्भो। ॥324॥प्र्भुः प्राह समुत्पेदेऽमुष्य संपति केवलम् । ततोऽस्य केवलज्ञानमहिमानं व्यधुः सुरा DeaHOUGHOIGHORORDIGO For Private and Personal Use Only
Page #22
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ma श्रीप्रसन श्रीदेवेन्द्र श्रेणिकचरित्रं ॥ 18 ॥ HOUGGGHOROUGHOROGnAma // 32 // राजा राजर्षिवृत्तांतर्नितरां रेजितो ज्गौ। भगवन् ! केवलज्ञान,कस्मिन व्युच्छेदमेष्यति ॥ 326 / / विद्युन्माली तदा देवश्चतु- देवीस्मावृत्ः। आयातोऽस्ति जिनं न्ण्तु,म्ह्र्द्धिर्ब्र्ह्म्लोक्त्ः॥327॥ देवोऽयं चरमो भावी,केवलीति जिनोदिते । राज्ञोचे केवलज्ञानं कथं । देवेषु जायते ॥ 328 ॥ भगवानभ्यधादेष,सप्तमेऽह्नि divshyutH। त्वत्पुरे भविता पुत्रो,धारिन्न्य्स्स्भ्द्त्त्योः॥329॥ज्ण्बूक्मार् इत्या। ख्यो,भावी चरमकेवली । नृपोऽपृच्छत् पुनः कस्माद् ,युतिमांश्यवनेऽप्ययम् ? ॥ 330 ॥ जगाद भगवानस्य, भवदेवादिकान् भवान् । | शिवजन्मतपोलक्ष्म्या,कांतिस्तेनेशी shubhaa॥33॥-अत्राण्त्रे गलत्कुष्ठी,कश्चिन्नत्वा जिनाण्तिके। निषद्य खांगपूयेन,लिलेप भगवत्क्रमो ॥ 332 ॥ तं दृष्ट्वा श्रेणिको दध्यौ, हन्म्येनं पापकारिणम् । यद्वा न युक्तमत्रेदं, हनिष्याम्यत उस्थितम् ॥ 333 / / वीरेणाथ क्षुते तेन, कुष्ठिनोचे म्रियख भोः। राज्ञा तु जीव जीव्यास्त्वं, मृषीष्ठा वाऽभयेन तु ॥ 334 / / कालसौकरिकेणाथो, मा जीवीर्मा नियख वा । श्रुत्वा स्वामिन् म्रियस्वेति, चुकोप श्रेणिकोऽधिकम् । / 335 ॥ भटान् भ्रूसंज्ञयाऽऽदिक्षल्लातेनं निर्गतं भिः। जगबंधोर्जिनस्यैवं, | यः पराशातनापरः ॥ 336 / / अथ कुष्ठी जिनं नत्वा, चचाल लुलितालकः । योधास्तमन्वधावंत, सावधाना उदायुधाः ॥ 337 / / | देवरूपमयं कृत्वोत्पपात गगनाध्वना । सत्रपाः पत्तयस्तेऽपि, व्यावृत्त्याख्यन्नृपाय तत् ॥ 338 ॥ किमेतदिति संभ्रांतः, प्रणिपत्य महीपतिः । प्रभु पप्रच्छ विश्वेश !, कुष्ठी कोऽसौ ? निवेद्यताम् ॥ 339 ॥ भगवानप्युवाचैवं, वत्सदेशेऽस्ति पूर्व्रा। कौशांबीति नृपस्तस्या, शतानीको महाबलः ॥ 340 / / तत्र सेडुबको नाम, द्विजो दारिद्र्य्विद्व्त्ः। सोऽन्तर्वन्याऽन्यदा पत्न्या, प्रोचेऽर्पय घृता दिकम् ॥ 341 ॥ तेनोचे नास्ति मे किंचित् , तद्विज्ञानं वचस्विनि । / येनानुरंजितो दद्यादाता घृत्गुद्दादिक्म्॥342॥ तयोक्तं भज जा राजानं, स दद्यायेन संपदम् । सिषेवे स ततो भूपं, नित्यं पुष्पफलादिमिः ॥ 34 ॥ जगदे सोऽन्यदा राज्ञा, किं ते विप्र ! प्रदी lanaGOx ॥ 18 ॥ For Private and Personal Use Only
Page #23
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दर्दुराकदेवा श्रीदेवेन्द्र0 श्रेणिकचरित्रं ॥ 19 ॥ यताम् । प्रार्थयिष्ये प्रियां पृष्ट्वेत्याख्याद् विप्रोऽपि पार्थिवम् ॥ 344 ॥ ततोऽसौ खगृहे गत्वेत्युचे मेऽद्य म्हीप्तिः|प्रितुस्स्त्त्ः प्रदत्ते तत् , कमर्थं प्रार्थये प्रिये ॥ 345 / / मा प्राहाग्रासने भुक्ति, दीनारं दक्षिणाकृते । याचस्व भूपति भद्रोत्सारकं च दिने दिने ॥ 346 ॥ गत्वा तद्याचितं तेन,राबाऽपि तत् प्रतिश्रुतम् । उदंकः पतितोऽप्यब्धौ, बिभर्ति स्वोचितं जलम् ॥ 347 ॥ प्रत्यहं तस्य तत्सर्व, कुर्वतं वीक्ष्य भूपतिम् । सामंताद्यास्ततो दध्युः, पूज्योऽयं राज्व्ल्ल्भ्ः॥348॥ ततोऽभोज्यत तैईतैर्दक्षिणां ग्राह्यते स सः । वात्वा वात्वा । द्विजो लोभादबोभोजीद् गृहे गृहे । / 349 ॥ ववृधे स्वल्पकालेन,ततः सेडुबको द्विजः । ऋद्ध्या महत्या पुत्रादिसंतत्या च प्रभूतया ॥ 350 ॥ रसेपूर्धमथो यात्म, तस्याजायत कुष्ठरुक् । दुःसाध्योऽभूच्च स ब्याधिर्वैरीवोपेक्षितः क्रमात् । / 351 ॥ शतानीकस्य भूपस्य, तथैवाग्रासनासिनम् । तं गलत्कृष्ठिनं वीक्ष्यामात्या भूपं व्यजिन्नपन् ॥ 352 ॥ स्वामिन्नस्य पदे कोऽपि, पुत्रादिः स्थाप्यतां ननु । | संक्रांतिर्जायते व्याधेर्येनैकवासनादिना ॥ 353 / / एवमस्त्विति राज्ञोक्ते, विप्रः प्रोक्तः स मंत्रिमिः । भोक्ष्यतेऽत्र सुतस्ते तु, तिष्ठेस्त्वं स्वीयवेश्मनि ॥ 35 ॥ रोगेऽतिप्रसृते तस्य, तत्पुत्रैखपया ततः । कृत्वा कुटीरकं गेहाद, बहिस्तत्र स आस्थत ॥ 355 ॥ तस्य तत्र स्थितस्यादुर वारेण त्त्स्नुस्साः। दारुपात्रे सुदूरस्थाः, श्वपाकस्येव भोजनम् ॥ 356 ॥ सोऽथ दध्यौ सुतादीनां , कुपितोऽवज्ञया त्या। मत्तः श्रियैव मत्ताना,दर्शयाम्यथ तत्फलम् ॥ 357 ॥ ध्यात्वेत्यूचे स तान् मोक्ष्ये,प्राणान् किंतु मुमुर्गुणा । मंत्रपूतः पशु|र्देयः, स्वेभ्य एष कुलक्रमः ॥ 358 ॥ मुदितैस्तैः पशुः क्षिप्रं, तस्यार्थ्यत ततोऽगकात् । उद्बोद्वर्त्य तद्भक्ष्ये, चिक्षेपोद्वर्तनीर्द्विजः । ॥ 359 / / तद्भक्षणादसौ जज्ञेऽचिरेणाजोऽपि कुष्ठिकः । हत्वा तमन्यदा सोऽदात् ,स्वेभ्यस्तं तेऽप्यभुंजत ॥ 360 ॥ तीर्थे स्वार्थाय । गच्छामीत्यापृच्छय तनयानसौ । शरण्यमिव मन्वानोऽरण्यानीमुन्मुखोऽगमत् ॥ 361 / / भ्राम्यनुदन्ययाऽपश्यमदं नानाद्रुमैवृतम् । pAGOOHOROHORORSRO // 19 // For Private and Personal Use Only
Page #24
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I श्रीदेवेन्द्र श्रेणिकचरित्रं ॥ 20 ॥ पत्रादिपाकसंपर्कात , काथवत्तत्पयः प्पउ॥36॥ तृपानों वैद्यवाचेव,सोऽपादंभो यथा यथा । तथा तथा विरेकोऽभूदस्योग्रक्रमिमिःवदर्दरीकदेवः स्म्म्॥363॥ स नीरुक् तेन संवृत्तो, व्यावृत्त्यागात् पुरीं निजाम् । पौरः पृष्टोऽब्रवीचाहं,नीरुक् देवतया कृत्ः॥364॥ गृहे गतः । स्वपुत्रादीन , मक्षिकाकोटिवेष्टितान् । निकृष्टकुष्ठनष्टांगान ,दृष्ट्वाऽभाषिष्ट दुस्स्त्त्धीः॥365॥ पापिष्ठाः सुष्ठु दृष्टं भो,मदवज्ञा फ्लेग्र्हि। | फलमेतत् ततः पुत्रास्तमूचुः किं त्वया कृतम् ॥ 366 ॥ स साहान्यस्य कस्पेक्,शक्तिस्तस्मै ततोऽशपत् । लोकः सर्वोऽपि सोऽथागाद्, राजन्नत्र पुरे क्रमात् ॥ 367 ॥ वृत्ति द्वारं स शिश्राय, द्वारपालं निराश्रयः । द्वाःस्थोऽथागात् ममानंतुं,कृत्वा तु द्वार्र्क्स्स्क्म्॥368॥ द्वारस्थो द्वारदुग्णां , बलिः सेडुबकोऽधिकम् । चखाद ग्रीष्मसंतापात् वृषा तस्याभवद् bhRshm॥369॥ द्वारपालभयाद् द्वारं, नात्याक्षीत् तृस्सितोऽप्य्सौ। धन्यान् वारिचरान् जीवान् , मन्यमानो व्यपद्यत ॥ 370 / / सोऽत्रैव नगरद्वारवाप्याम ननि द्र्दुर्ः। भूयोऽत्र समवासार्मो, विहरतोऽन्यदा नृप! ॥ 371 / / अमदागमनं श्रुत्वा, भेकोऽम्भोहारिणीमुखात् । ऊहापोहं वितन्वानो, जातिस्मरणमाप स्ः॥372॥ अचिंतयत् स भेकः प्राक्, द्वारे द्वाःस्थो विमुच्य माम्। ययौ यं वंदितुं वीरं, स आगाद् भगवानिह ॥ 373 / / तं नत्वा तद्गिरः श्रुत्वा, ग्रहीष्ये जन्मनः फलम् । ततो मां वंदितुं भन्योत्प्लुत्योत्प्लुत्य चचाल सः ॥ 374 ॥ पथ्यागच्छंस्त्वदश्वेन, खु। रेणाक्रम्य मारित्ः। दर्दुरांकेषु देवेषु, महर्द्वित्रिदशोऽभवत् ॥ 375 / / विडोजसाऽन्यदा राजन्नाचचक्षे स्वपर्षदि । श्रेणिको नैव । चाल्येत, जिनभक्तेः सुरैरपि ॥ 376 / / तदश्रद्धालुस्तत्रागात् ,स देवः कुष्ठिरूपभूत् । गोशीर्षण ममासिंचच्चरणौ रसिका न सा । / 377 ॥ 16 | राज्ञा पृष्टो म्रियस्वेत्याद्यर्थ प्रभुरथावदत् । अर्हन्मृत्वा शिवं गच्छ, म्रियस्वेति शुभं ह्यदः ॥ 378 ॥ त्वं च जीवन सुखेनासि, मृतस्तु 20 ॥ | नरकं ग्मी। जीवन सुखी मृतः स्वर्ग, गमीत्युक्तो द्विधाऽभयः ॥ 379 ॥ कालशौकरिकस्त्वेष, जीवन् पापपरायणः । मृतः श्वनं GOOGHOROROjAna For Private and Personal Use Only
Page #25
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीदेवेन्द्र0 श्रेणिकचरित्रं ॥ 21 ॥ HOUGHGHOSHOGHOIGHT गमी तेन, द्विधाऽपि प्र्तिस्सेधित्ः॥380॥ मृतस्त्वं नरके याता, सर्वज्ञोक्तमिदं vcH। आकर्ण्य कर्णकटुकं, बभाषे भूपतिः प्रभुमा ॥ 381 ॥ भवत्सु विश्वविश्वस्य, शिवतातिषु स्त्व्पि। स्वामिन्नस्वामिकस्येव, कथं मे गतिरीदृशी ? ॥ 382 ॥ प्रभुः प्राह दृढं बद्ध, नाभावादि पुराऽऽयुर्नरके त्वया । अस्माभिरपि तत्कर्म,नान्यथा krtumiishyte॥383|| किंतु तस्मात् समुद्धत्य, भाविन्यामर्हतामिह । चतुर्विशतिकायां त्वं, प्रथमस्तीर्थनायकः ॥ 384 ॥ पद्मनाभामिधस्तुल्यो, मानवर्णादिना मम । भावी भवांतकृद्राजन् 1, विषादं तेन मा कृथाः ॥ 385 / / युग्मं ॥ श्रुत्वेति श्रुतिपीयूषपूरकल्पं ततोऽभवत् । हर्षप्रकर्षादुत्फुल्लपंकजाक्षः क्षितीश्वरः ॥ 386 ॥ प्रभु प्रणम्य भू। योऽपि, पपय स्वच्छधीरसौ । उपायः कश्चिदस्तीश, न यायां येन तां गतिम् । / 387 ॥ स्वाम्यूचे कपिला भिक्षा, साधुभ्यो दाप्यते त्व्या। त्याज्यते शौनिकोऽयं चेच्छूना श्वभ्रे गतिर्न ते॥388॥ इत्यस्तशंसयो वीरं, प्रणम्य स्वपुरं प्रति । प्राचालीदचलानाथो, राजन राज्यश्रिया त्या॥389॥ da1रांकः स देवोऽथ, विशामीशं परीक्षितुम् । सम्यक्त्वं निश्चलं नेति,विचक्रे विक्रियामिमाम्॥390॥आना-1 येन मुनिर्मीनानाक्र्स्स्न्नृप्तेर्न्दात्। तेनादर्शि यथाऽन्यस्य, पृथग् धर्मान्मनो भवेत् ॥ 39 ॥ नृपस्तु निश्चलो धर्मे, तं निवार्य पुरे । य्यौ। आसनप्रसवा साध्वी,पुनर्देवेन drshitaa॥392॥ संगोप्यैनां स्वयं राजाऽरक्षत् शासनलाघवम् । त्रिलोक्याऽपि न चाल्योऽयं, नाकिनेति सुनिश्चितम् ॥ 393 / / प्रत्यक्षीभूय तं प्राह, सुमनाः सुमना इति । शक्रोऽशंसत् सदस्थोऽनुश्रेणिकं शुद्धदृष्टयः ॥ 394 ॥ |स्थिरभक्तिस्तथैवासि, सम्यक् सर्वत्रशासने । इत्युक्त्वा गोलको हारं, दत्त्वा देवो दिवं ययौ ॥ 395 / / अयमेवार्थः सविशेषो निशी-10 थेऽप्युक्तः, तथाहि-रायगिहे सेणिओ राया, तस्स देविंदो संमं सम्मत्तं पसंसइ, इको देवो असद्दहंतो नगरवाहिं सेणियस्स पुरओ चेल्लगरूवेणं अणिमेसे गिण्हइ,तं निवारेइ,पुणो वाहडियसंजइवेसेण पुरओ ठिओ, अप्पसारिनेऊण उव्वरए पसे(च्याइ)ऊण धरिया, For Private and Personal Use Only
Page #26
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra zrIdevendra0 zreNika caritraM // 22 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir taccheva निकेइया, संजइसव्वपरिकम्माणि करेह, मा उड्डाहो भविस्सइ, सो य गोमंडयसरिसगंध विउव्वर, तहावि न विपरिणामह, देवो तुट्ठो, दिव्वं देविडिं दाइत्ता uvavUhaha"tti ॥ गृहे गत्वा ददौ हारं, चेल्लणायै नृपोऽथ तम् । नंदायै गोलकौ ताभ्यां निर्ययौ । कुंडलांशुकम् । / 393 / / राजाऽथ कपिलामूचे, साधुस्त्वं प्रतिलंभय । तुभ्यं रामीप्सितं द्रव्यं, निग्रहीष्येऽन्यथा ध्रुवम् ॥ 397 ॥ साऽवोचद्यदि कुव्र्वथा, मां सर्ववर्णदेहिकाम् । तिलशः खंडयेर्वाऽदः, करिष्ये न कथंचन ॥398 ॥ कालशौकरिकोऽप्येवमुक्तः पशून् न चामुचत् । राज्ञा सोऽक्षेपि साक्षेपं, निर्जलेऽधौ जडाशयः ॥ 399 / / तत्र पंचशतीं कृत्वा सोऽवधीन् मृन्मयान् महान् । रज्जुबद्धघटीवासौ दिनमेकं ततो धृतः ॥ 400॥ द्वितीयेऽह्नि नृपो गत्वा, प्रभुं नत्वा व्यजिज्ञपत् । शूनां स शौनिकः कल्पे, व्यमोचि ? भगवन् ! मया ॥401 ॥ स्वाम्युवाचांतरालस्यः, सोऽवधीन् मनसाऽप्यमून् । अवश्यं भाविनो भावा, न भवत्यन्यथा नृप ! | ॥402 ॥ प्रभुं नत्वा स्ववेश्मागादनेकाः शासनोन्नतीः । अकार्षीत् सुचिरं राजा, व्यहार्षीत् प्रभुरन्यतः ॥ 403 ॥ शौनिकेनान्वहं तेन, महपंचशतीं नता । सप्तमपृथिवीयोग्यं, कर्मोपार्जि यदुत्कटम् ॥404॥ उपमृत्यु तदायातमसंमादिव संमुखम् । तेन तस्य रुजोऽभूवन् भूयस्यो युगपत्तन ॥ 405 ॥ स संर्वागीणयाऽऽक्रांतः, क्षुत्तृषाऽऽतोऽपि पीडया । नाश्नन्नपाच्च दीनास्योऽरारख्यत दिवानिशम् ॥486 ॥ हा मातम्रियते तात !, हाहेत्यादि सुभैरवम् । आचक्रन्द यथाऽन्येऽपि श्रुत्वाऽऽकंदान् भ्यार्दिताः॥407॥ सोऽथ तूली सितामाल्यपंचाली वेणुमुख्यजे । रतिं कुत्रापि न प्राप, विषयैः सुंदरैरपि ॥ 408 ॥ तत्पुत्रः सुलसस्तस्य, प्रतिकारं यथा यथा । व्यधादथ व्यथाऽत्यर्थं वर्धते स्म तथा तथा ॥ 409 ॥ एतत्तेनातिभीतेन, भाविभद्रेण भाषितम् । अभयस्य स्फुरत्प्रौढमनीषोन्मेषशालिनः ॥410॥ अभयोऽप्यभ्यधाद् भद्र !, त्वत्पिता सप्तमावनिम् । यास्यत्यवश्यं तल्लेश्या, पश्य तस्येयमागता ॥ 411 / / प्रतीपान्विषया For Private and Personal Use Only kAlazaukarikaH ||22||
Page #27
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुलसः श्राद्धः श्रीदेवेन्द्र0 नस्य, कुर्यास्त्वं सुखहेतवे । तथा कृतेऽथ तेनासौ, मनाक् मेने मुखासिकाम् ॥ 412 ॥ अहो अंहःसमूहस्य, कीदृशं हंत दृश्यते । श्राणक विजृमितं भवेत्रापि,सुलसो ध्याय्तीत्य्थ्॥413॥ कालसौकरिको मृत्वा, सप्तम्यां नरकावनौ । नारकः सोऽप्रतिष्ठानेज्जायतोत्कृचरित्रं । ष्टदुःखभाक् ॥ 41 ॥ सुलसश्चान्यदाप्रोचे,खजनैर्जीविकाकृते । त्वयाऽधिष्ठीयतां मंक्षु, क्रमायातं पितुः प्द्म्॥415॥ सोऽवादीन न ॥ 23 ॥ ग्रहीयेऽदः, पदमत्युग्रपापकृत् । चक्षुष्मान् जीविताकांक्षी, कोऽपि कूपे पतेत् किमु ॥ 41 ॥ मम पित्राऽनुभूतं यद्विस्मृतं तद् द्रुतं ननु । दृष्ट्वैतदपि यत् पापाद्, युष्मामिन विरम्यते ॥ 417 / / खाद्यखादकतैवात्र, न पापमिति तेऽभ्यधुः । सुलसः साह तन्मृत्योर्विभीयेत किमात्म्मिः॥418॥य्थाऽऽत्म्न्ः प्रियाः प्राणास्तथाऽन्यस्य विद्निति। आत्मनीनोजनो हन्यात् ,कथं जी। वान् सुखप्रियान् ॥ 419 ॥ स्वार्थैकनिष्ठास्ते प्रोचुर्यत् स्यात् ते पापमत्र तत् । वयमेव ग्रहीष्यामः, संविभज्य पृथक् पृथ्क्॥420॥ | किंचैकमहिषस्कंध,छिंद्यास्त्वं शितपथुना । छेत्स्यामो वयमन्येषां तत्वेहोऽपि न तादृशम् ॥ 42 ॥ सुलसोऽपि निजान् बोद्ध, बुद्धि धाम निजक्रमम् । अकुंठेन कुठारेण, निजघान सुनिस्स्त्थुर्म्॥422॥क्स्स्न्नात्त्स्य् क्षते त्त्र्,व्य्थाऽत्य्र्थ्म्भूद्थ्। सोऽवोचत्तान् विभज्ये। मां, गृह्णीत स्नेहलालसाः ॥ 423 / / ऊचुस्ते शक्यते तात !, जातु लातुं प्रियैर्पि। पीडाऽल्पाऽपि परस्यांगे, किं कस्यापि हि कोविद ! ॥424॥सुल्स्स्तानुवाचैव्ण्,यूय्ण् जानीथ य्द्य्द्ः। सुतरां तन्न शक्येत, ग्रहीतुं कस्यचिद् व्य्था॥425॥ देही दोयमानोगे, दर्भेणापि हि दारित्ः। तत् कथं शस्यते शस्त्रैर्भवद्भिईरुको म्वी॥426॥ एकथोत्पद्यते प्राणी, विपद्यतेक एव हि । एका पुण्यात् स्वरेत्येकः,पतेत् पापातु दुर्ग्तिम्॥427॥ अनित्यं सर्वजीवानां,यौवनं जीवितं धनम् । ज्ञात्वाऽर्हद्धर्म एवेह, कार्यः shaashvtsaukhydH||428|| सुलसः जाखजनानेवमनुशिष्य विमृश्यकृत् । भूयो भूयोऽभयाभ्यणे, धम्म' शुश्राव शुद्धधीः ॥ 429 ॥ सम्यक् सम्यक्त्वपूतात्मा, दधार गृह-l DADOOGHOROROO SHOROIGHOGHORGIGHAGgAja // 23 // For Private and Personal Use Only
Page #28
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीदेवेन्द्र0 श्रेणिकचरित्रं ॥ 24 ॥ PHONO bhaOHOROUGHOROUG.. | मेषिताम् । धन्यंमन्यो दृढधा, क्र्म्म्र्म्प्र्म्र्द्न्ः॥430॥ कुलायातामपि त्यक्त्वा, हिंसा रौद्ररुजामिव । सुलसः साविक श्रेष्ठो, शाकाष्ठहारिविपद्य त्रिदिवं ययौ ॥43॥-उद्याने समवासार्षीत् ,पुरे राजगृहेऽन्यदा । मुनिपंचशतीयुक्तः, सुधा गणभृद्वरः ॥ 432 ॥ वंदितुं कथा तत्पदद्वंद, सर्वा श्रेणिको नृपः । शासनोत्सर्पणामिच्छन्नगच्छत् स्प्रिच्छ्द्ः॥433॥ नानायानसमारूढस्तथाऽन्योऽपि पुरीजनः । भक्तिसंभारसंजातरांमांचोच्छुसितांगकः ॥ 534 ॥ एवं प्रभावनां प्रेक्ष्य, तत्रैकः कास्स्त्थ्भारिक्ः। गत्वा तत्र गुरुं नत्वाऽऔषीद धर्ममिमं यथा ॥ 435 / / जंतुधातो मृषास्तेयमबह्म ca prigrhH। bho bho भव्या विमुच्यतां, पंचैते पापहेतवः । / 436 ॥ इत्याकर्ण्य नरेंद्राद्या,पर्षनत्वा गृहेऽगमत् । द्रमकः स तु तत्रैव, स्वार्थार्थी तस्थिवान् स्थिर्ः॥437॥ गुरुस्तमूचे चित्तज्ञचिंतितं हि सोऽब्रवीद् । | जानामि यदि वः पादान् , वरिवस्यामि स्र्व्दा॥438॥ ततः प्रव्राज्य तं सद्यो, गुरवः कृतयोगिनः । अर्पयामासुराचार, शिक्षया। मासुराशु ते ॥ 439 ॥ तं गीतार्थयुतं मिक्षाचर्यायामन्यदा गतम् । प्रागवस्थाविदः पौराः, प्रेक्ष्य प्रोचुरहंयवः । / 440 ॥ अहो महर्धे स्त्यक्ताऽयं, महासच्चो म्हामुनिः। इति वक्रोक्तितः खिड्गैरुपाहस्थत सोऽन्वहम् ॥ 441 / / ततोऽसौ शैक्षकत्वातं, priisshmsaashiH| | सुधर्मस्वामिना प्रोचेऽनूचानेन व्च्स्विना॥442॥ संयमे किं समाधानमस्ति ते सुष्टु ? सोऽभ्यघात् । अस्ति युष्मत्प्रसादात्तु, विहारोऽन्यत्र चेद् भ्वेत्॥443॥ विधास्यते समाधान,वत्सेत्युक्त्वा गुरुस्ततः । अभयस्यागतस्याख्याद्विहारो नो भविष्यति । / 444॥ अभयः साह नः करमादकस्माद् द्रुतमीदृशः । अप्रसादोऽथ तेत्रोचुर्मुनेरस्य priisshH॥445॥ अभयोऽप्यभ्यधादेकं, दिवसं स्थीयतां प्र्भो!| निवर्तेत न चेदेष, न स्थातव्यं ततः प्र्म्॥446॥ एवमस्त्विति सूर्युक्तोऽभयोऽयैत्य नृपाण्ग्न्ने। रनकोटित्रयीं कृष्ट्वा,राशित्रयमकारयत् । ॥ 24 ॥ ॥ 447 / / तुष्टो राजा ददात्युच्चै रनकोटित्रयीं ज्ञाः। गृहीतैनां यथेष्टं तु, पटहेनेत्यघोषयत् । / 448 ॥ ततोऽमिलद् द्रुतं loko, For Private and Personal Use Only
Page #29
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra zrIdevendra0 zreNika caritraM // 25 // bhaka www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लोभः सोमयेन तु । बभाषे गृह्यतामेषा, रत्नकोटित्रयी मुधा ॥ 449 ॥ युष्माभिः खगृहे गत्वाऽनया किंतु गृहीतया । यावज्जीवं विमोक्तव्यं, जलमग्निः स्त्रियस्तथा ॥450 ॥ इत्याकर्ण्य जनास्तूर्णमुत्कर्णास्तद् जिघृक्षवः । विभ्यतो निश्रलास्तस्थुः सिंहनादं मृगा इव ॥ 455 ॥ अभयोऽप्यभ्यधात् कस्माद्, विलंबस्तेऽप्यदोऽवदन् । लोकोत्तरमिदं लोकः, किं कश्चित्कर्तुमीश्वरः 1 ॥ 452 ॥ सोऽवदन् मुनिना तेन त्रीण्यप्येतानि तत्यजे । तत् कुतो हसतैवं तमतिदुष्करकारकम् ॥453॥ न जानीमो वयं स्वामिंस्तस्वर्षेः सवमीदृशम् । तमृषिं मर्षयिष्यामस्तदिदानीं महामते ॥454 ॥ अभयेन समं गत्वा, श्रीमंतस्ते प्रणम्य तम् । महर्षिं क्षमयामासुः, स्वापराधं मुहुर्मुहुः ॥455 ॥ - सभासीनोऽन्यदा राजा, जगादास्मिन् पुरे जनाः ! सांप्रतं सर्वपण्येभ्यः समर्धं किमु लभ्यते 1 / / 456 / / ततः समस्तसामंत मंत्रिमुख्या बभाषिरे । समघं जांगलं देवेत्यभयोस्स्थाच मौनभृत् ॥ 457॥ दक्षः क्षितिपतिः प्रोचेऽभय ! त्वं किं न भाषसे । सम्यग्विचित्य वक्ष्येऽहमित्युवाचाभयः सुधीः ॥ 458 ॥ अंतरंतः पुरस्याथ, द्वितीयेऽहून्यभयो नृपम् । प्रच्छन्नं स्थापयामास, प्रख्याप्यापाटवं तनोः ॥459 ॥ चिकित्सा क्रियतेऽत्यर्थे, प्रकाश्येति ततोऽमयः । शिक्षयित्वा नरं प्रैषीद्, वेश्मन्येकस्य मंत्रिणः ॥ 460 / / तेनापि कृतसन्मानः, स राजपुरुषोऽवदत् । वरमंत्रिन् ! सुवैद्योक्त भैस्स्ज्यार्थ्मिहाग्म्म्॥ 461 / / मंत्र्यप्यूचे समादेशो, दीयतामथ सोऽवदत् । खकालेयकमांसस्य, यवमात्रं समय ॥ 462 ॥ इत्याकर्ण्य वचो भीष्मं स मंत्री मृत्युभीलुकः । कृतांजलिपुटः प्रोचे, रक्ष मां राजवल्लभ |||463 / / गृहाण भूयसीः स्वर्णकोटीर्जीवितदायक ! / किं चान्येऽपि च तिष्ठति, सामंतसचिवादयः ॥464 / / सोऽपि तस्योपरोधेन वचो मेनेऽग्रहीच ताः । एवमन्यान्यसामंतमंत्रिभ्यः खर्णमाददे ॥ 465 ॥ मेलयित्वा बहु स्वर्णमायत् सोऽभयाय तत् । पुंजीचकार तत् सर्व, सोऽपि राजगृहांगणे ॥ 466 ॥ द्वितीयदिवसेऽकस्मात् किल कल्योऽभवन्नृपः । निष- ॥ 25 ॥ For Private and Personal Use Only prajAGONGHORROR jAMgala - samaghetA
Page #30
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir hai श्रीदेवेन्द्र0 श्रेणिकचरित्रं ॥ 26 ॥ जांगलसमर्धता HOROUGHOROGGRORORORG | साद यथास्थाने, मंगल्यानि च जज्ञिरे ॥ 467 ॥ स्वर्णराशिमथोत्तुंगं, मेरोः शृंगमिवामलम् । वीक्ष्य क्षोणीपतिः प्रोचेभयं किमिद मीक्ष्यते ॥ 468 ॥ विस्फुरत्कांतदंतांशुश्रेणिः श्रेणिकसूर्जगौ । ननु कैलाशशैलोऽयं, मांगल्यार्थमिहागमत् ॥ 469 ॥ राजा जगाद किं कोऽपि, त्वयाऽलुट्यत पत्तने । अभयः साह सर्वत्र, देव ! सम्यग् निरूप्यताम् ॥ 470 ॥ नृपोऽप्युवाच पर्याप्त, वक्रोच्या सुनृतं । बद । सोऽप्याख्यात्पिशितं स्वामिन् , समर्पमिति म्न्य्ताम्॥471॥ किं किमेतत् नृपेणोक्ते, सोऽपि सर्व निवेद्य तत् । ऊचे यतस्त। तस्तेन, नोच्यते तात! धीम्ता॥472॥ सामंतादीस्ततः प्रोचेऽभयो भूताभ्य्प्र्द्ः। आकर्णयत तत्रार्थे,सकाः खलु निर्णयम् । ॥ 473 ॥ प्राणैः समं यथा भेदं, जानतोऽप्यात्मनः किल । स्वप्राणा दुस्त्यजास्तद्वदन्यस्य सुतरां पुन्ः॥47॥ तद् भो अतिमहाघ हि, खमांसं त्रिजगत्यपि । तेऽप्यूचूः सत्यमेवैतद्वचस्ते धीनिधेऽभ्य्॥47॥ एवं प्रभावयन्नर्हच्छासनं cNddshaasnH। श्रेणिकोऽभयसंयुक्तश्चिरं साम्राज्यमन्वशात् ॥476॥-अभ्य्ण् श्रेणिकोऽन्येयुः, प्रोचे राज्यं त्वमाश्रय । श्रीवीरचरणांभोज, श्रयिष्येऽहं द्विरेफवत् ॥ 477 ॥ पितृभक्तो भवाद् भीरु विभद्रोऽभयोऽभ्यधात् । यदादिशथ तत् साधु, प्रतीक्षख क्षणं पुनः ॥ 478 ॥ प्रव्रजिष्यति राजानस्त्यक्त्वा राज्यं कियचिरम् । अभयः संदिदेहवं, शुद्धात्मवुद्धिसेवधिः ॥ 471 / / इतश्च श्रीमहावीरः, प्रव्राज्योदायनं नृपः । मरुमंडलतस्तत्राम्यागत्य समवासरत् ॥ 480 ॥ दिष्ट्याऽद्य भगवानागात् , संशयोच्छेदहेतवे । ममैव केवलस्थायमिति हृष्टोऽभय। स्त्त्ः॥481॥ तत्र गत्वाऽऽशु वंदित्वा, पप्रच्छ परमेश्वरम् । राजर्षिः कोऽतिमोऽथाख्यत् ,स्वामी नृपमुदायनम् ॥ 482 ॥ भगवंतं, ततो नत्वाऽभ्येत्य श्रेणिकसन्निधौ |प्रोचे प्रणम्य पर्याप्तं,मम राज्येन स्र्व्था॥383॥ तात! नाम्नाऽभयोऽहं तु,सभयः स्वामिवाक्य्त्ः। | यदि राजा ततो नर्षिरित्याचख्यौ जगद्गुरुः ॥ 484 ॥ तात! त्वदंगजस्यापि, शिरःस्थे त्रिज्ग्त्प्तौ। प्रव्रज्या यदि मे न स्वान्, GOOGLoka For Private and Personal Use Only
Page #31
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीदेवेन्द्र श्रेणिकचरित्रं paa27॥ चेल्लणांतपुरदाहाचा HONOHOROROIDIOGHOGO मत्तः कोऽन्योऽधमस्ततः ॥ 485 ॥ तदलं मम राज्येन, व्रतविनकता ततः । राजोचे मामनापृच्छथ, प्रबाजीर्मा कदापि हि॥486॥ मेने तदा पितुर्वाक्य, प्र्विब्र्जिस्सुर्प्य्सौ। उत्सुका अपि धीमंतो, गुर्वाज्ञां खंडयंति न ॥ 487 ॥ शीत वन्यदा राजाऽपराले चेल्लणायुतः । कारिवीरं श्रीवीरं, वंदितुं विधिवद्ययौ ॥ 488 ॥ वंदित्वा श्रीमदहतं, वलितौ तौ तु दंपती । जलोपाते ददृशतुः, | श्रमणं प्रतिमास्थितम् ॥ 489 ॥ अमावृतं च तं शीतपरीषहसहं मुनिम् । तौ दंपती ववंदाते, सपद्युत्तीर्य वाहनात् । / 490 ॥ तं क्षमा श्रमणं भक्त्या, सह पत्ल्या म्हीप्तिः। वंदित्वा स्वं ययौ गेह, पुण्यवार्ता प्रपञ्चयन् । / 491 ॥ निर्दग्धागुरुकर्पूरधूपे bhuumiptinishi। | आगारेऽवसदानंदप्रदे चेल्लणया सह ॥ 492 ॥ निद्रायां चेल्लणादेव्याः, प्रच्छदात् पाणिपल्लवः । बहिबभूव शीता, जजागाराशु । चेल्लणा ॥ 493 ॥ तदा चाप्रावृतांगं तं, महर्षि प्रतिमास्थितम् । स्मृत्वोवाचेदृशे शीते. स कथं हा भविष्यति ॥ 44 ॥ साऽऽस|साद पुनर्निद्रा, तथैव सरलाशया । प्रबुद्धस्तद् वचः श्रुत्वा, चिंतयामास भूपतिः ॥ 49 ॥ नूनमस्य मनस्यन्यो, यदेवमनुशोचति । एवमीग्रएण्कुलस्यास्य, सा रात्रिर्जाग्रतो ययौ ॥ 496 ॥ अंतरंतःपुरं गंतु, प्रातरादिश्य चेल्लणाम् । आहूयाभयमित्यूचे, श्रेणिकस्तीव्र शासनः ॥ 497 ॥ ज्ञातमंतःपुरं रेऽद्य, दुराचारेण दूषितम् । तत् सर्व ज्वाल्यतां मा bhuurmaatRmohaadniidRshH||498|| इत्यादिश्याभयं राजा, स्वामिनं वंदितुं य्यौ। अभयो मंत्रयांचक्रे, मनीषी मनसा सह ॥ 499 ॥ सतीमतल्लिकाः सर्वा, मातरो मे स्व्भाव्त्ः। तास्वहं सर्वदा भक्तस्ताताज्ञा पुनरीदृशी । / 500 ॥ तदापि चित्रमुत्पाद्य,कालक्षेपः करिष्यते । मन्ये मत्कार्यसिद्धिव,प्रस्तावेऽत्र भवेद्यदि । ॥ 201 ॥ जीर्णा करिकुटीमंतःपुरपार्थेऽभयस्ततः । ज्वालयामास निर्दग्धः, शुद्धांत इति घोषयन् ॥ 502 ॥ इतश्च श्रेणिकोऽपृच्छत् , समये परमेश्वरम् । एकपत्नी किमनेकपनी वा चेल्लणा प्रभो! ॥ 50 ॥ स्वाम्याख्यद् धर्मपत्नीयमेकपत्नी म्हास्ती। मा शंकिष्ठा KayakairOKORORORIERCHO // 27 // For Private and Personal Use Only
Page #32
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kara श्रीदेवेन्द्र श्रेणिकचरित्रं ॥ 28 ॥ स्त्व मस्यास्तद् ,वचस्तत्साधुगोचरम् ॥ 504 ॥ इदं च श्रेणिकः श्रुत्वा, pshcaattaapmupaagtH| सपदि स्वामिनं नस्वा, प्रतस्थे स पुरं प्रति अभयदीक्षा 2 ॥ 50 ॥ तथा प्रदीपनं कृत्वाऽभ्यायांतं चाभयं नृप्ः। अपृच्छदस्मदादेशो, भवता किमनुष्ठितः ॥ 506 ॥ अभयोऽप्यभ्यधा भीत, इव नत्वा कृताण्ज्लिः। स्वाम्यादेशोऽपरस्यापि, प्रमाणं किं पुन्र्म्म्॥507॥ राजा प्रोवाच रे पाप!, दग्ध्वा मातृजनं निजम् । जीवसि त्वं किमद्यापि ?, किं नापप्तः प्रदीपने ॥ 508 / / स माह समयं ज्ञात्वा,यद्येवं देव ! देहि मे । आदेशं यद्विशाम्यद्य,भावानौ दुःख। दाहके । / 509 ॥ एवमस्त्विति राज्ञोक्ते, स वृत्तांतमचीकथत् । हृष्टो राजाऽस्य सत्यागश्चक्रे निष्क्रमणोत्सवम् । / 510 ॥ ततः श्रीवीर। पादांते, नांदेयो नंदया सह । प्रव्रज्यां परिजग्राह, सुधीः स्वार्थाय सत्वरः ॥ 515 / / अधीत्यैकादशांगानि, पालयित्वा चिरं । व्रतम् । विपद्य विजये जज्ञे, देवोऽनुत्त्र्नाम्॥12॥ ततश्युत्वा विदेहेत्पद्य दीक्षा ग्रहीष्यति । केवलज्ञानमासाद्य, स सिद्धिपदमेष्यति ॥ 513 / / श्रेणिकस्तु निजं राज्यं, शून्यं मेने विनाऽभयात् । देवराजो दिवो राज्यमिव वाचस्पति विना । / 214 ॥ मुमंगलभवे श्येनमुनिपारणभंजकं । द्वेषीव छिद्रमासाद्य, डुडौके कर्म तस्य तत् ॥ 515 / / कालाद्यैर्दशमिः सार्ध, मंत्रयित्वा विमाजैः। | कूणिकः श्रेणिकं गुप्तौ, चिक्षेप प्रागनिदानतः ॥ 516 / / ततो राज्यमधिष्ठाय, चर्मयष्ट्या स निष्ठुरान् । प्रहारानन्वहं दुष्टः, पितुः । पंच शतान्यदात् । / 17 / / अन्नपाननिरोधं च, कारयामास यामिकैः। तस्यांतरायिकं कर्म,सारयन्निव विस्मृतम् । / 518 ॥ श्रेणिको यामिकानूचे,करात्मा कूणिकोऽधिकम् । रौद्रमूर्तिर्यदाऽभ्येति तदा शंसेत मे द्रुत्म्॥55 / / शतायुसुरया केशानायित्वाऽथ चेल्ल्न्ना। |मापपिंडी तदंतस्था, कृत्वा गत्वा नृपांतिके ॥ 520 ॥ अभोजयन्नृपं माषान् , धावित्वा कबरीपयः । अपाययच्च येन स्यात् , घातान् । ऐल्मेर् सोद्धं क्षमस्तकान् । / 521 ॥ कूणिकस्य नरेन्द्रस्य, अंजानस्थान्यदा मुदा । देवीपद्मावतीजात, उदायीनामनंदनः ॥ 522 ॥ अंकस्थो'-al PHORONGEORGROIORDROjAna For Private and Personal Use Only
Page #33
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आक्रष्टुं श्रेणिक गुप्तेर्भक्त्वा तव निंदनभ्युदस्थाद् द्राक्ष, ममतस्तस्य कृतमेन,सुप्रत्युपतको श्रीदेवेन्द्र0 मूत्रयत् स्थाले, त्यक्त्वाऽनं मूत्रमिश्रितम् । तथैव चुभुजे राजाऽपश्यन् मातृमुखं मुहुः॥523॥व्भास्सेऽम्बां च विश्वेऽस्मिन्नान्यस्यापि श्रेणिकमरणं श्रेणिक हि कस्यचित् । प्रियः पुत्रो ममेवास्ति, ततस्तं चेल्लणाऽब्रवीत् ॥ 524 ॥ रे रे मर्त्यब्रुवोऽसि त्वं, किमेवं स्वं प्रशंससि । पितुः प्रियो ॥ कौणिकचरित्रं यथाऽभूस्त्वं, तादृगन्यो न कस्यचित् ॥ 52 ॥ यः स्वास्ये शैशवेऽक्षैप्सीत् , पूक्लिन्नां तवांगुलिम् । पितुस्तस्य कृतभेन,सुप्रत्युपकृतं गतिः ॥ 2 ॥ | त्वया ॥ 526 ॥ श्रुत्वा मातृमुखादात्मोत्पत्तिं मातमुखोऽथ स्ः। स्वं निंदनभ्युदस्थाद् द्राक, मुमुक्षुः पितरं निजम् । / 527॥ दधावे रंहसोद्यम्य, लोहदंडं कृतांतवत् । आक्रष्टुं श्रेणिकं गुप्तेर्भक्त्वा तत्काष्ठपंजरम् ॥ 528 ॥ प्रेक्ष्य प्राहरिकर्मा, शशंसे श्रेणिकाय स्ः॥ विद्युदंड इवासद्यः, स्वामिनायाति ते सुतः ॥ 529 ॥ मारयिष्यति मामेव, दुरात्मा कृत्ना(हा)ग्र्न्नीः। विडंब्येति नृपो ध्यात्वा । प्राशीत्ताल पुटं विषम् ॥ 530 / प्राग्वद्धायुष्कतायोगाद्विपद्य shrenniksttH। प्रथमप्रस्तटे रत्नप्रभायां नारकोऽभवत् ॥ 53 ॥ पराशुं श्रेणिकं प्रेक्ष्य, तत्रायातोऽथ कूणिकः । आक्रंदन कारयामास,श्रेणिकस्सउलदेहिकम् ॥ 532 ॥ मंत्रिमिर्विप्रलब्धोऽथ,सशोकः कूणिको नृप्ः। पिंडपातादिकार्येषु, पितृयै प्र्व्र्तित्ः॥533॥ निवेश्य सोऽन्यदा चंपा,त्रिखंडेशोऽन्यदा विभुम् । पप्रच्छाविरतश्चक्री, मृत्वा। कैति ? प्रभुर्जगौ ॥ 534 ॥ सप्तमे नरके सोऽथ, प्रोचे काहं गमी विभुः । षष्ठे इत्यवदद्यत्वं, न चतुर्दशरत्नभृत् ॥ 53 ॥ सोऽथ । कूटानि रत्नानि, कृत्वा वैताढ्यमासदत् । तमित्रे स हतः षष्ठं, नरकं कूणिकोऽगमत् ॥ 536 ॥ उदायीनृपतिर्जजे, तता, कूणिकराद् सुतः । चंपापुर्या प्रचंडाज्ञस्त्रिखंडभरताधिपः ॥ 537 ॥ सोऽन्यदा पाटलीपुत्रं, कृत्वा तत्र कृतस्थितिः । जिनधर्मोद्यतः प्राज्यं, अल् साम्राज्यं सुचिरं व्यधात् ॥ 538 ॥ श्रीवीरं पुर्यपापायां, निर्वाणसमयेऽन्यदा । मंडलेशः पुण्यपालो,नत्वाऽपाक्षीदिदं यथा ॥ 539 ॥ प्रश्नश्चायं यथाऽभाणि, प्रभुश्रीहेमसूरिभिः । तथैव लिख्यतेऽसामिस्तद्वचः कस्य ने मतम् । ॥ 540 ॥ स्वामिन् ! खप्ना मया- 29 ॥ HORNSTOHOTOROLotoGROSC: paOHIGHGROIGOROROO For Private and Personal Use Only
Page #34
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीदेवेन्द्र श्रेणिकचरित्रं ॥ 30 ॥ पुण्यपालखप्नाः gAjaHOROGGHORS चाष्टौ, दृष्टास्तत्र गजः1 कपिः । क्षीरदुः3 काक4 सिंहा na6 बीज7 कुंभा इमे क्रमात् ॥ 241 ॥ तथाऽऽख्याहि फलं तेषां, भीतोऽस्मि भगवन्नहम् । इति पृष्टो जगनाथो,व्याचकारेति तत्फलम् ॥ 542 ॥ विवेकवतो भूत्वाऽपि,हस्तितुल्या अतः परम् । वत्स्यंति । श्रावका लुब्धाः, क्षणकर्पिसुखे गृहे ॥ 243 ॥ न दौस्थ्येऽन्यस्खचक्रे वा, प्रव्रजिष्यंत्युपस्थिते । आत्तामपि परिव्रज्या, त्यक्ष्यति च कुसंगतः ॥ 544 ॥ विरलाः पालयिष्यंति, कुसंगेऽपि व्रतं खलु । इदं मजस्वप्नफलं, कपिस्वप्नफलं त्व्द्ः॥545॥ प्रायः कपिसमा लोलपरिणामाल्पसत्त्वकाः । आचार्यमुख्या गच्छस्थाः, प्रमादं गामिनो व्रते ॥ 546 ॥ ते विपर्यासयिष्यंति, ध्र्म्स्थानित्रान्पि|भाविनो विरला एव, धर्मोद्योगपराः पुनः ॥ 47 ॥ धर्मश्लथेषु ये शिक्षा प्र्दास्य्न्त्य्प्र्मादिन्ः। ते तैरुपहसिम्यन्ते, ग्राम्यग्रामस्थ पौरवत् । / 548 ॥ इत्थं प्रवचनावज्ञाऽतः परं हि भविष्यति । प्लवंगमस्वप्नफलमिदं जानीहि पार्थिव ॥ 249 ॥ क्षीरद्रुतुल्याः सुक्षेत्रे, दातारः shaasnaarckaaH। श्रावकास्ते तु रोट्यन्ते, लिन्ग्गिमिर्व्न्य्च्नाप्रैः॥550॥ तेषां च प्रतिभास्वंति, सिंहसवभृतोऽपि हि । महर्षयः । सारमेया, ivaasaarmtispRshaam||551|| आदास्ते सुविहितविहारक्षेत्रपद्धतिम् । लिङ्गिनो बम्बूलसमाः,क्षीदुफलमीदृशम् ॥ 552 ॥ | धृष्टस्वभावा मुनयः, प्रायो धर्मार्थिनोऽपि हि । रस्यन्ते नहि गच्छेषु, दीर्घिकांभाविव द्विकाः ॥ 553 ॥ ततोऽन्यगच्छिकैः suuriprmushaakhevecnaapraiH| मृगतृष्णानिभैः सार्ध, चलिष्यन्ति jddaashyaaH॥554|| न युक्तमेभिर्गमनमिति तत्रोपदेशकान् । बाधयिष्यन्ते नितां। तं, काकखप्नफलं hydH॥55॥ सिंहतुल्यं जिनमतं, जातिस्भृत्यादिसुस्थितम् । विपत्स्यतेऽसिन् भरतावनौ धर्मज्ञवर्जिते । / 156 ॥ न कुतीर्थिकतिर्यचोमिभविष्यंति जातुचित् । खोत्पत्रकृमिवत् किंतु, लिंगिनोऽशुद्धबुद्धयः ॥ 557॥ लिंगिनोऽपि प्राक् प्रभावाच,छ्वापदाभैः कुतीथिकैः । न जात्वमिभविष्यंति,सिंहखप्नफलं hydH॥558॥अन्नाक्रेस्स्व्ण्बुजानि,सुग्ण्धानीव् देहिन्ः। धर्मिका gajala:Gzakoi: 18 // 30 // For Private and Personal Use Only
Page #35
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kailassagersuri Gyanmar श्रीदेवेन्द्र न्यायः न भविष्यति,संजाताः सुकुलेस्स्व्पि॥559॥ अपि धर्मपरा भृत्वा,भविष्यति kusNgtH। graamaavkrkotpnngiibhaajvdnythaa||560|| श्रेणिकचरित्रं बाकुदेशे कुकुले जाता, धर्मस्था अपि भाविन्ः। हीना इत्यनुपादेयाः, पद्यस्वप्नफलं ब्द्ः॥56॥ यथा फलायाबीजानि, कर्पुबुद्ध्वो । बापरे वपेत् । तथा वप्यंत्यकल्प्यानि, कुपात्रे क्ल्प्य्बुद्धित्ः॥56॥ यद्वा धुणाक्षरन्यायाद्यथा कोऽपि कृस्सीव्ल्ः। अबीजांतर्गतं बीजं, | वपेत् क्षेत्र niraashyH॥563॥ अकल्प्यांतर्गत कल्प्यमज्ञाताः shraavkaastthaa| पात्रे दानं करिष्यति, बीजखमफलं ह्यदः ॥ 564 ॥ लाक्षमादिगुणपद्यांकाः, सुचरित्रांबुपूरिताः । रहःस्था भाविनः कुंभा, इव स्तोका म्ह्र्स्स्य्मा56॥ श्लथाचारचरित्राब,कलशा मलिना इव । यत्र तत्र भविष्यति, बहवो लिंगिनः पुनः ॥ 566 ॥ समत्सराः करिष्यंति, कलहं ते महर्षिमिः । उभयेषामपि तेषां, साम्यं लोके भविष्यति ॥ 567 ॥ गीतार्था लिंगिनश्च स्युः, साम्येन व्यवहारिणः । जनेन ग्रथिलेनेवाग्रथिलोऽभूद्यथा नृप्ः॥568॥ तथा । हि पृथिवीपुर्या, पूर्णो नाम म्हीप्तिः। सुबुद्धिस्तस्य चामात्यो, निधानं बुद्धिसंपदः । / 569॥ कालं तेनागमिष्यंत, पृष्टोऽन्येयुः सुबुद्धिना । लोकदेवामिधोऽनेन, नैमित्तिकवरोऽवदत् ॥ 570 ॥ मासादनंतरं मेघो, वर्षिता तद्जलं पुन्ः। यः पास्यति स सर्वोऽपि, ग्रहग्रस्तो भविष्यति ॥ 571 ॥ कियत्यपि गते काले, सुवृष्टिश्च भविष्यति । पुनः सजा भविष्यंति, तत्पयःपानतो जनाः ॥ 572 ॥ राज्ञो मंत्री तदाचख्यौ, राजाऽप्यानकताडनात् । आख्यापयद् जने वारिसंग्रहार्थमथादिशत् ॥ 573 ॥ लोकोऽपि हि तथा चक्रे, |ववर्षोक्ते हि चाण्बुद्ः|किय्त्य्पि गते काले, संग्रहीतांबु निष्ठितम् । / 574 ॥ अक्षीणसंग्रहांभस्को, राजामात्यौ तु तो विना। नवांबु । लोकाः सामंतप्रमुखाश्च पपुस्ततः ॥ 575 ॥ तत्पानाद् अथिलाः सर्वे, न्नृव्र्झ्सुर्ज्गुः। स्वैरं चिचेष्टिरेऽन्यच्च, विना तौ राजमंत्रिणी ॥576 ॥ जनाः सर्वे सामंताद्या, ननृतुर्जहसुर्जगुः । स्वैरं चिचेष्टिरेऽन्यच्च, विना तौ राजमंत्रिणौ ॥ 577 ॥ राजामात्यैर्बिसहयो, RCISGHOKOIGHORRORONOR KOROLOGkAjAlA // 31 // For Private and Personal Use Only
Page #36
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भाविखरूपं श्रीदेवेन्द्र श्रेणिकचरित्र ॥ 32 ॥ | सामंताद्या निरीक्ष्य तौ। मंत्रयांचक्रिरे नूनं, अथिली राजमंत्रिणौ ॥ 578 ॥ असद्विलक्षणाचाराविमकावपसार्य तत् । अपरौ खापयिष्यामः, स्वोचितौ राजमंत्रिणौ ॥ 579 ॥ मंत्री ज्ञात्वेति तन्मंत्र, नृपायाख्यान्नृपोऽवदत् । आत्मरक्षा कथं कार्या, तेभ्यो वृंदं हि राजवत् ॥ 580 ॥ मंत्र्यूचे प्रथिलीभूय, स्थातव्यं अथिलैः सह । त्राणोपायो न कोऽप्यन्य, इदं हि समयोचितम् ॥ 581 ॥ कृत्रि। माथिलीभूय, ततस्तौ राज्म्ण्त्रिन्नौ। तेषां मध्ये ववृताते, रक्षतौ निजसंपदम् ॥ 582 ॥ ततः सुसमये जाते, शुभवृष्टौ न्वोद्के। | पीते सर्वेऽभवन् स्वस्था, मूलप्रकृतिधारिणः ॥ 583 ॥ एवं च दुष्षमाकाले, गीतार्था लिंगिमिः सह । सहशीभूय वत्यैति, भाविखसमयेच्छवः ॥ 284 ॥ इति श्रुत्वा स्वप्नफलं, पुण्यपालो म्हाम्नाः। प्रबुद्धःप्रावजचत्र, क्रमान् मोक्षमियाय c॥585॥ अथेन्द्रभृतिः श्रीवीरं, नत्वाऽप्राक्षीत् कृतांजलिः । एष्यत्कालखरूपं तु, शलाकापुरुषान्वितम् ॥ 586 ॥ स्वाम्युवाच गतैः पक्षनवत्या मम । निवृतेः । प्रवर्त्यति तथैकोनैः, पंचमो दुषमारकः ॥ 587 ॥ तथांते केवलं भावि, मनिर्वाणाच्च गौतमे । द्वादशाब्दास्ततोऽप्यष्टौ, | | वत्सराणि सुधर्मणः ॥ 588 ॥ भावी तस्स विनेयस्तु, जंबुश्वरमकेवली । वत्सराणि चतुश्चत्वारिंशतं स्र्व्विच्भृत्॥589॥ व्युच्छेत्स्यत्यत्र चैतानि, दश स्थानानि त्द्य्था। आहारकपुलाकाख्ये,द्वे लब्धी प्र्माव्धिः॥19॥ क्षपकोपशमश्रेण्यौ, म्न्ःप्र्य्व्केव्लौ। संयमत्रिकर्मत्यं च, जिनकल्पमहोदयौ ॥ 591 ॥ भाविनः षट् प्रभवाद्याः, श्रुतकेवलिनः क्रमात् । अत्र चांत्या चतुष्पुर्बी, स्थूल्भ्द्रेऽत्मेस्स्य्ति॥ 922महाप्राणं च संस्थानमाद्यसंहननं तथा । मम मोक्षाद् गते वर्षशते सप्ततिसंयुते ॥ 513 / / महागिरिसुहस्त्याद्या, भूरयः सूरयस्ततः । गणभृद्वज्रपर्यंता, भाविनो dshpuurvinnH॥594|| दशपूर्ध्या व्यवच्छेदस्तुर्यसंहननस्य च । षोडशाब्दोनषड्वर्षशत्या तत्र भ्विस्स्य्ति॥295॥ दशवर्षशतांतेऽतो, भावी पूर्वगतस्य तु । क्रमादेकादशांग्याच,समं छेदश्रुतेन तु॥29॥प्ण्च्मासोत्त्रे GOOGGCRORDnAla // 32 // For Private and Personal Use Only
Page #37
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra zrIdevendra0 zreNika caritraM // 33 // RTO ONG www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'प्यष्टाविंशत्यन्दयुतेषु च । मम मोक्षाद् गतेष्वब्दशतेष्वेकोनविंशतौ । / 17 / / भावी म्लेच्छकुले राजा, विष्टौ चैत्राष्टमीदिने । त्रिनामा पाटलीपुत्रे, कल्की रुद्रश्चतुर्मुखः ॥ 598 ॥ मथुरापुरि कृष्णस्य, तदा देवकुलं महत् । अकस्मात् पवनोद्भूतं, जीर्णद्रुवत् पतियति ॥ 599 ॥ दुर्भिक्षडमरावृष्टिचौरेतिभयविह्वलाः । भविष्यंति जनास्तस्मिन् नृपे क्रूरतराशये ॥ 600 ॥ कौमारेऽष्टादशाब्दानि तावत्येव च दिग्जये । ततो निष्कंटकं राज्यं, कल्किनो हि भविष्यति ॥30॥ नंदस्य सोऽन्यदा स्तूपान्, पंच प्रेक्ष्यातिलोलुपः । खानयित्वा च तान् सर्वान् भूरि स्वर्ण ग्रहीष्यति ॥ 602 ॥ धनाय यावत् सर्वस्मिन् खन्यमानेऽथ तत्पुरे । गौः पाषाणमयी देवादुत्थास्यति चतुष्पथे ॥ 603 ॥ घट्टयिष्यति सा साधून्, व्रजतस्तेन वर्त्मना । जलोपसर्गमासनं ज्ञास्यंति स्थविरास्ततः । 604 ॥ ज्ञात्वेति केचिदन्यत्र, विहरिष्यति साधवः । स्थास्यंत्यन्ये तु तत्रैव, पानान्नादिषु गृभवः ॥605 ॥ सर्वे पाखंडिनोऽन्येद्युः, कल्किना याचिताः करम् । ददुर्यथार्थितं तस्मै, ते यस्मात् सपरिग्रहाः ॥606 ॥ साधवोऽप्यर्थितास्तेनाभ्यधुर्धर्म्मधना वयम् । धर्मलाभं विना राजन् ! दद्मः किं तेऽन्यदुत्तमम् 1 ॥ 607 ॥ पुराणेषूदितं किंच, पालयन् व्रतपालकान् । साधूंस्तत्पुण्यषष्ठांशभाजनं भूपतिभवेत् ॥ 608 ॥ दुष्कर्म्मणस्तदस्मात् त्वं, विरम क्षेममर्दनात् । एवमुक्तेऽपि तैरेप, भावी भृकुटिभीषणः ॥609 ॥ पूर्देवता ततोऽवक्ष्यत्, रे रे किं त्वं मुमूर्षसि 1 / कल्किन्नकिंचनान् पूज्यान्, यदेवं याचसे यतीन् ॥ 610 ॥ भीतस्ततो मुनीनेष, क्षमयित्वा विमोक्ष्यति । अथोत्पाता भविष्यंति, नगरक्षयसूचकाः ॥611 ॥ तत्र सप्तदशाहानि, वर्षिष्यति घनस्ततः । उद्धृत्य तत्पुरं गंगाप्रवाहः लावयिष्यति ॥ 612॥ तत्र प्रातिपदः सूरिः, संघलोकोऽपि कोऽपि च । स्थाने स्थास्यति कल्की च, पुरलोकोऽपि कश्चन । 61.3 / / निवृत्ते च पयःपूरे, करिष्यति नवं पुरम् । नंदद्रव्येण तेनोच्चैः, कल्की केतुरिवोत्कटः । / 614॥ भविष्यंति जिनौकांसि, चरिष्यंति For Private and Personal Use Only kalki vRttaM // 33 //
Page #38
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TA कल्किवृत्तं श्रीदेवेन्द्र श्रेणिकचरित्रं ॥ 34 ॥ jAjaHOROLGHOROGG म्ह्र्स्स्य्ः। सुमिक्षं भावि पंचाशद्वत्सराणि निरंतरं ॥ 615 ॥ अथासन्नमृतिः कल्की, लिंगानि त्याजयिष्यति । सपत्राकृतिपात्रं च, | करिष्यति कुलिंगिनः ॥ 616 / / क्षिप्वा प्रातिपदाचार्य, ससंघं वृषवाटके । मार्गयिष्यति भिक्षायाः, षष्ठभागं स दुष्टधीः ॥ 617 ॥ संघः शक्रं समाराद्धं, कायोत्सर्ग विधास्यति । कृतविप्राकृतिः क्षिप्रं, ततः सोऽत्रैत्य व्क्स्स्य्ति॥618। कलिकन्नरौत्सीः किं साधुन् , | कल्कपंकाकलंकितान् ? / स वक्ष्यति न मे रांति, mikssaasssstthaaNshmpymii||619|| शक्रो भाषिष्यते नेते, किंचिद्दास्यंति निर्म्माः। तन् मुंचामून् द्रुतं नत्वा, भाव्यनर्थस्तु तेऽन्यथा ॥ 620 ॥ जल्पिष्यत्यथ जल्पाकः, कल्की कुप्यन्नरे भ्त्ताः!| अपसारयत क्षिप्रं, विप्रं धृत्वा गले दृद्ध्म्॥621॥ ततः शक्रोऽपि सक्रोधः, कल्किनं कल्कमंदिरम् । चपेटामुत्कटो दवा,द्राग् भस्मसात् क्रिस्स्य्ति॥22॥ | आयुः संपूर्य राजाऽसौ, पडशीतिसमास्ततः । भविष्यति दुरंतायां, नारको नरकावनौ ॥ 323 / / दत्ताख्यं कल्किना पुत्रं, विधाय परमाईतम् । स्थापयित्वा च तद्राज्ये,संघं नत्वा गमी ह्रिः॥624॥ दत्तो धम्मैकचित्तोऽथ,पितुः पापफलं सरन् । करिष्यति मही । मेनां, जिनायतनमंडिताम् ॥ 32 ॥ जितशत्रुयथाख्यातस्तत्पुत्रो भविता नृपः । तस्यापि चौघघोषाख्यो, जिनसाधुकृतार्चनः । ॥ 626 ॥ भविताऽन्यान्यभूपानां, यावद् विमलवाहनः । भविता दुष्षमारांते, तावद् धर्मश्च संततम् ॥ 627 ॥ इदं च भरतक्षेत्रमहत्काले पुराऽभवत् । ग्रामारामपुराकीर्ण ,श्रिया खर्लोकसन्निभम् ॥ 628 / / ग्रामा नगरवद्रम्याः,स्वापुराणीव तानि तु । कुटुंबिनो नृपउपम्या, नृपास्तु ध्न्दोप्माः॥629॥ आचार्याश्चंद्रमस्तुल्याः, पितरो देव्तानिभाः। जननीजनकश्वश्रूश्वशुरा जनका इव्॥630॥ सत्यशौचार्जवक्षांतिविनयादिगुणान्वितः । सुशीलः मुकुलीनश्च, राजन्वांश्च जनस्तदा ॥ 33 ॥ कालो यथा यथा गामी, दुष्पमाअल् यामतः परम् । निर्धर्मस्त्यक्तमर्यादो, भावी लोकस्तदा तदा ॥ 632 ॥ मिथ्यात्व्मोहित्म्तिर्द्यादाक्स्सिन्न्य्व्र्जित्ः। अविनीतो जापलालाअकल् मारीत ग्रामा नगरवानीजनकवा यथा यथा गाम अविनीतो । ॥ 32 ॥ For Private and Personal use only
Page #39
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandi रूपं श्रीदेवेन्द्रराजनः क्रूरः, कृतमय भविष्यति ॥ 633 / / ग्रामाः पितृवनप्रायाः, पुराणि प्रेतलोकवत् । कुटुंबिनोतिभृत्याश्च, कृतिप्रतिमा नृपाःभाविकालश्रेणिक ॥ 634 ॥ लुब्धा लास्यंति निष्पीब्य, द्रव्यमेते नियोगिनः । तेऽपि लोकांस्ततो भावी, तिर्मितिमिगिलक्रमः ॥ 635 / / चौराश्चौर्येण चरित्रं लुट्यंति, भूम्या भूमिभुजः करैः । देशांश्चांदोलयिष्यंति, वातोद्धृत्भित्र्व्त्॥636॥ पितॄन् देवान् गुरूनापि,मानयिष्यंति मान्वाः। ॥ 35 ॥ न प्रत्यक्षीभविष्यंति, देवा देव्यो यथा तथा ॥ 637 ॥ मनोवाक्कायकौटिल्यात् , स्नुषाः स्युः स्र्पिन्नीस्माः। कालरात्रिसमाःश्वश्रूस्ताः प्रति क्रूरकर्ममिः ॥ 338 ॥ विलासैहसनैषैः, कटावक्रभाषणैः । गणिका इव निर्लज्जा, भविष्यंति कुलस्त्रियः ॥ 639 ॥ विरोधो भविता भूयान् , जने खाईंकतत्परे । धर्मकर्माप्रमादश्च, बहुजीवाकुला च भूः ॥ 640 / / कूटक्रयतुलामानैर्जनो विश्वस्तघातकः । धर्मोऽपि भविता शौचमविश्वासः सुहृत्स्वपि ॥ 641 ॥ अकाले वर्षिता काले, न वर्षिष्यति वारिदः । सजना भाविनो । दुःस्था, दुर्जनाः सुस्थिताः पुन्ः॥642॥ ज्ञानश्रद्धानविज्ञानध्यानधर्मधनायुषाम् । मणिमंत्रौषधादीनां, फ्ल्पुस्स्प्र्सौज्साम्॥643॥ गात्रोच्चत्वस्य रूपस्य, क्रमाद्धानिर्भविष्यति । अन्येषामपि भावानां, शुभानां पंचमे हरे ॥ 344 ॥ षष्ठेऽधिकतरा त्वेवं, ज्ञात्वा यो धर्मकर्मणि । समुद्यस्यति तस्यैव, सफलं जन्म जीवितम् ॥ 14 ॥ सुधर्माद्या भविष्यंत्याचार्या दुष्प्रसहातिमाः । युगप्रधान। ताभाजो, द्वौ सहस्रौ चतुयुतौ ॥ 646 ॥ मूरिर्दुष्प्रसहो नाम, फल्गुश्रीश्च प्रवर्तिनी । श्रावको नायलाभिख्या, सत्यश्रीश्राविका तथा 347 / / संघोऽयं भरते भावी,राजा विम्ल्वाह्न्ः। धीसखः सुमुखश्चांत्योऽवसपिण्यां हि गौतमः ॥ 648 ॥ तदारतस्तु यः कश्चिद् , धर्मो नास्तीति व्क्स्स्य्ति। संघेन गुणसंघेन, स कार्यः संघतो भिः॥649॥ सोऽथ दुष्प्रसहः स्वर्गात ,च्युतो द्वादशवार्षिकः । प्रत्र। जिष्यति तस्याष्टी, समास्तु भविता व्रतम् ॥ 650 ॥ नंदीमावश्यकं चानुयोगद्वाराण्यसौ तथा । दशवैकालिकं जीतकल्पं चाध्येष्यते ॥ 35 ॥ SHASHIGHAGHOGHOKGRO GookORROROMOUSKON For Private and Personal Use Only
Page #40
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra zrIdevendra0 zreNika caritraM // 36 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुधीः ॥651 ॥ स चतुर्दशपूर्बीव, तीर्थस्यास्य प्रवर्त्तकः । शक्रेणार्चिष्यतेऽभीक्ष्णं, लोकपालैश्च भक्तितः ॥ 652 ॥ हस्तद्वयोच्छ्रितं गाश्रमायुर्विंशतिवत्सरी । तपश्च पष्ठमुत्कृष्टं, संघस्यास्य भविष्यति ॥ 653 ॥ दुष्षमांते स आचार्यो, विपद्याष्टमभक्तभृत् । सौधर्मे त्रिदशो भावी, विमाने सागरामिधे ॥ 654 ॥ च्युत्वा तस्मादसौ प्राप्य, भरतेऽत्र मनुष्यताम् । चारित्रं निरतीचारमाचर्य शिवमेष्यति ॥655॥धर्म्मस्याद्ये यमे छेदस्तत्राचार्ये दिवंगते । राजधर्म्मस्य मध्याह्ने, पराहेऽप्रेर्भविष्यति । / 656 / / इत्युक्ता दुष्षमा वर्षसहस्राण्येकविंशतिः । श्रूयतां गौतमेदानीं तावत्येवातिदुष्षमा ॥ 657 ॥ नष्टे धर्मादिके भावी, हाहाभूतो भ्यान्क्ः। कालः षष्ठारके मातृपुत्रादिस्थितिवर्जितः ॥658 ॥ वास्यति वायवोऽनिष्टाः, परुषाः पांशुवर्षिणः । दिवानिशं दिशो धूमायिष्यंते भीषणात्मिकाः । / 359 / / | अतिशीतं शशी स्रक्ष्यत्यादित्याश्चातितप्स्यति । शीतवातातपक्लांतो, जनोऽतिक्लेशमाप्स्यति ॥630॥ वर्षिष्यंते तदाऽत्यर्थ, क्षाराम्लाख्या घनाघनाः । विषाग्निविद्युदाख्याथ, स्वखनामानुसारि कम् । / 631 / / येन स्पृष्टेन पीतेन, जनानां भाविनो घ्नाः। शिरोऽर्त्तिश्वासशूलार्थः कासश्वासादयो गदाः ॥662॥ तृणगुल्मलतादीनां भविष्यति ततः क्षयः । नृतिर्यंचो भविष्यंति, तथा सर्वेऽपि दुःखि ताः ॥ 663 / / वैतान्यर्षभकूटाद्री, गंगासिंधू च निम्नगे । मुक्त्वाऽन्यद् गिरिगर्त्तादि, भविष्यति समं समम् । / 664 ॥ भस्मरूपा तदा भूमिर्मुर्मुरांगारसन्निमा । कदाचित्कर्द्दमाकीर्णा, कदाचिद् वह्निदुर्गमा ॥ 665 ॥ विद्यते चोपवैताढ्यं, गंगासिंधोस्तटे तटे । बिलानि नव सर्वाणि द्वियुक्ता सप्ततिस्ततः ॥ 666 / / तत्र स्थास्यति ते मर्त्याः, कुवर्णाः कर्कशोक्तयः । क्रोधनाश्व कुसंस्थाना, एकहस्तसमुच्छ्रयाः ॥667 ॥ निर्वस्त्रा नित्रपाः क्रूरा, नरा नार्यश्च भाविनः । विंशत्यब्दी नृणामायुः स्त्रीणां पोडशवत्सरी ॥ 668 ॥ तदाऽतिदुःखप्रसवा, षड्वर्षोदरिणी तथा । अनेकपुत्रपौत्रा स्त्री, वृंद्धा षोडशवार्षिकी । / 669 / / मांसासिनो मनुष्यास्ते, निष्कृपा निर्विवेककाः । For Private and Personal Use Only bhAvyutsarpiNI // 36 //
Page #41
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra zrIdevendra0 zreNikacaritraM // 37 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वीजमात्रं तु तियंचस्तदा तत्रैव भाविनः ॥ 670 ॥ गंगासिंधुसरित्तोयं, तदा रथपथप्रमम् । प्रवक्ष्यति तथा मत्स्यनक्रचक्रकूलाकुलम् ॥671॥ रात्रौ तत्रैत्य मत्स्यादीन्, कष्ट्वा मोक्ष्यंति ते स्थले । दिवार्कतापपक्कांस्तान्, भोक्ष्यते च निशांतरे ॥ 672 ॥ ते कृत्वेत्यघमेष्यति, तिर्यक्षु नरकेषु च । षष्ठोऽरो भवितेत्यब्दसहस्राण्येकविंशतिम् ॥673 ॥ यादृशाववसर्पिण्यावंत्योपांत्याविभावरौ । तावतौ तादृशावुत्सपिण्यामाद्यद्वितीयकौ ॥674 ॥ तत्र प्रथमकारांते, पंचाप्येते घनाघनाः । सप्त सप्त दिनान्यत्र, वर्षिष्यंति पृथक् पृथ्क्। / 675 / / ते च पुष्करदुग्धाज्यपीयूषरसनामकाः । भूशैत्यधान्यसुस्नेहौषधीरसविधायिनः ॥676 ॥ द्रुमौपघिलतादीनि, निरीक्ष्य बिलवासिनः । निर्यास्यंति विलेभ्यस्ते, हृष्टा गुप्तिगृहादिव ॥ 677 ॥ वक्ष्यंतीतः परं मांसं न भक्ष्यं यस्तु भक्षिता । स त्याज्योऽन्त्यजयच्चेति, करिष्यंति व्यवस्थितिम् ॥ 678 ॥ कालो यथा यथा गामी, वर्धिष्यंते तथा तथा । वपुःशक्तिसुखायूंषि, धनधान्यादिकानि च ॥ 67 ॥ यादृक्षे भरतेऽमुष्मिन्, कालस्तादृक्ष एव हि । अन्येषु भरतेष्वैश्वतेष्वपि च सर्वदा ॥ 680 ॥ ततः कुलकराः सप्त, duSpamati'tra भारते । भाविनो गौतमैतेषामाद्यो विमलवाहनः ॥ 681 ॥ द्वैतीयीकः सुदासाख्यस्तृतीयः संगमामिधः । तुर्यः सुपार्श्वनामा च, पंचमो द्त्त्नाम्क्ः॥ 682 ॥ षष्ठस्तु सुमुखामिख्यः, संमुचिश्चेति सप्तमः । पूर्वोऽमीषां पुनर्भावी, जातजातिस्मृतिः स तु ॥ 683 ॥ संग्रहीष्यति हस्त्यादीन् ग्रामादीन् रचयिष्यति । नीतिशिल्पकलादींश्च, प्रजानां दर्शयिष्यति ॥ 684॥ इत्युक्तं दुष्पमादीनां स्वरूपं तव गौतम ! शलाकापुरुषानेवं, भाविनस्त्वधुना शृणु ॥ 685 ॥ सप्ताब्दपंचमास्यां चतुरशीतौ च गौतम । / वत्सराणां सहस्रेषु गतेषु मम निर्वृतेः ॥ 686 ॥ उत्सर्पिण्यास्तृतीयारे, भविष्यत्या गतेष्विह । सार्घेष्वष्टसु मासेषु त्रिषु संवत्सरेषु च ॥ 687॥ अत्रैव पुंड्रदेशेषु, शतद्वारामिधे पुरे । संमुचेर्नृपतेः पत्नी, भद्रानाम्नी भविष्यति ॥ 688 ॥ तदा श्रेणिकराड्जीवो, भयात् For Private and Personal Use Only paThAra kA dikharUpaM // 37 //
Page #42
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra श्रीदेवेन्द्र0 श्रेणिक चरित्रं ॥38॥ 5000 www.kobatirth.org कूणिक भूपतेः । भुक्त्वा तालपुटं रत्नमभायामुदयादि यः ॥682 ॥ तत्राद्यप्रस्तटे सीमंतके च नरकेंद्रके । आयुश्चतुरशीत्यन्दसहस्रायतिवाह्य सः ॥ 690 ॥ तत्तत्प्रभावनाप्राप्त प्राज्यपुण्यप्रभावतः । विश्वं विश्वं समुद्धर्तुमिव दुर्गमदुर्गतेः ॥ 321॥ समृद्धृत्य ततो मासे, शुचौ पक्षे सिते तथा । निशीथसमये षष्ठ्यां, चंद्रे हस्तोत्तरागते ॥692 ॥ ज्ञानत्रयपवित्रात्मा, त्राता त्रिजगतामपि । देव्यास्तस्याः सुतत्वेन, कुक्षाववतरिष्यति ॥ 693 ॥ भद्रा प्रशस्तसंपूर्ण दोहदा समये सुतम् । चैत्रशुद्धत्रयोदश्यां निशीथे जनयिष्यति ॥694 ॥ विधिवद्दिकुमारीभिः सूतिकर्म्मणि निर्मिते । जिनेंद्र स्त्रपयिष्यति, सुमेरौ सर्ववासवाः ॥625 ॥ पद्मगर्भसमांगस्य तस्य जन्मोत्सवं पिता । विधायाधास्यते पद्मनाभ इत्यभिधां शुभाम् ॥696 ॥ निवेशयिष्यते राज्ये, पितृभ्यां सोऽष्टवार्षिकः । पूर्णभद्रामिधोऽन्येद्युर्माणिभद्रा मिधस्तथा ॥697 ॥ महर्षिकौ गुरौ तस्य सेनानीत्वं करिष्यतः । ततोऽस्य भावि नामान्यत्, देवसेन इति स्फुटम् ॥698॥ श्वेतवर्णश्चतुर्द्दतो, विमलः शंखकुंदवत् । करिरत्नं महामानं, भविता चास्य वाहनम् । / 699 / / वक्ष्यतेऽसौ ततो लोकैर्नाम्ना विमलवाहनः । इति नामत्रयख्यातश्विरं राज्यं करिष्यति ॥ 700 ॥ दवाऽसौ वार्षिकं दानं पित्रोर्गतवतोर्दिवम् । दशम्यां मार्गशीर्षस्य, कृष्णायां प्रव्रजिष्यति ॥ 701 ॥ विहृत्य सातिरेकां स, द्वादशाब्दीं प्रथमोऽर्हन् । राधशुद्धदशम्यां तु, लप्स्यते केवलश्रियम् ॥702॥ सप्रतिक्रमणं धर्म्ममचेलं पंचयामिकम् । यथाऽहं कथयामास, कथयिष्यत्यसौ तथा । / 703 ॥ मया यथा महाराजा, अष्टौ प्रव्राजिताः किल । प्रव्राजिष्यति स तथा, पद्मनाभजिनोऽपि हि ॥ 704 ॥ स्वर्णरुक् सप्तहस्तोच्चत्रिंशद्वर्षाणि केवली । विहृत्य दर्शयामिन्यां, कार्त्तिके शिवमेष्यति ॥ 705 ॥ मत्तुल्योऽयं यथा भावी, वर्णमानादिना जिनः । पार्श्वादिसदृशोऽन्येऽपि, प्रतीपं भा विनस्तथा । 706 ॥ तेषां नामानि कथ्यंते, जीवाः पूर्वभवेषु च । तत्र जीवः सुपार्श्वस्य, सुरदेवो द्वितीयकः ॥ 707 ॥ तृतीयोऽर्हन् For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir padmanAbhajinaH ||38||
Page #43
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit श्रीदेवेन्द्र चरित्रं ॥ 39 ॥ श्रेणिक जिनास्तजीवाश्च IMGHOMGHOGHOROSHOO | मुपाख्यिओ , जीवः पोट्टिलकस्य तु । तुर्यः स्वयंप्रभामिख्यो, जीवो दृढायुषः पुन्ः॥708॥ पंचमः कार्तिकजीवः, सर्वानुभूति। नामकः । जिनो देवश्रुतो नाम, जीवः शंस्वस्य षष्ठकः ॥ 709 / / उदयाख्यो जिनो भावी, नंदजीवस्तु स्प्त्म्ः। जीवः सुनंदसंज्ञस्या- | टमः पेढालनामकः ॥ 710 ॥ जिनेन्द्रः कैकशीजीवो, नवमः पोट्टिलः पुनः । जीवो रेवतिनाम्नस्तु, शतकीर्तिर्दशमोऽर्हन् ॥ 711 ॥ जीवः सत्यकिसंज्ञस्यैकादशः सुव्रतो जिनः । कृष्णस्य शीरिणो जीवोऽममाख्यो द्वादशो जिन्ः॥712॥ बलदेवस्य jiivo'rhnisskkaassaaytryodshH| रोहिणीश्राविकाजीवो, निष्पुलाकश्चतुर्दश ॥ 713 ॥ निर्ममः मुलसायास्तु, जीवः पंचदशो जिन्ः। रेवतीश्राविकाजीअल्ल् वश्चित्रगुप्तस्तु षोडशः ॥ 714 ॥ जीवो गवालिनाम्नस्तु,समाधिः सप्तदशोऽर्हन् । जीवो गागलिसंज्ञस्याष्टादशः स्ण्व्रामिध्ः॥710॥ | जीवो द्वीपायनस्यैकोनविंशोऽर्हन् यशोधरः । जीवः कर्णस्य विंशस्तु, विजयाख्यो जिनेश्वरः ॥ 716 / / जीवस्तु नारदस्बैकविंशो मल्लामिधो जिन्ः। अंबडस्य तु जीवोऽर्हन् ,द्वाविंशो devnaamkH॥717॥ त्रयोविंशो जिनोऽनंतवीर्यो द्वारमदस्य तु । जीवः स्वातेः । पुनर्जीवश्चतुर्विंशोत्र भद्रकृत् ॥ 718 ॥ चक्रिणोऽपि तथैवामी, दीर्घदंतामिधोऽग्रिमः । द्वितीयो गूढदंताख्यः, शुद्धदंतस्तृतीयकः । ॥ 719 ॥ तुर्यः श्रीचंद्रनामा तु, श्रीभूतिरिति पंचमः । सोमामिधानकः षष्ठः, सप्तमः पद्मनामकः ॥ 720 ॥ अष्टमस्तु महापद्मो, | नवमो दर्शनाहयः । दशमो विमलश्चैकादशो विमलवाहनः । / 72 / / द्वादशोऽरिष्ठनामा तु, नवामी त्व्र्ध्च्क्रिन्न्ः। नंदिश्व नंदिमिप्रश्च, तथा सुंदरबाहुकः ॥ 722 ॥ महाबाहुरतिवलो, महाबलो बलस्तथा । द्विपृष्ठश्च त्रिपृष्ठश्च, बलदेवास्त्वमी नव ॥ 72 ॥ बलश्च । वैजयंतश्चाजितो धर्मश्च सुप्रभः । तथा सुदर्शनानंदी ,नंदनः पद्म इत्यपि ॥ 724 ॥ तिलको लोहजंघश्च, वज्रजंधश्च केसरी । बलिः प्रह्लादनामा च, तथाऽपराजितामिधः ॥ 720 ॥ भीमः सुग्रीवनामा च, नवामी प्र्तिविस्स्न्न्व्ः। शलाकापुरुषा एते,त्रिषष्टिरिति भाविनः KOLokjAjAjaHORRON // 39 // For Private and Personal Use Only
Page #44
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir O श्रीदेवेन्द्र चैत्यविधिः श्रेणिकचरित्रं ॥ 40 ॥ ॥ 72 // पृष्टमागामिकालादिस्वरूपं यत्वया किल । इंद्रभूते ! तवाग्रे तद् ,तन्मयेति प्ररूपितम् ॥ 727 ॥ श्रुत्वेति गौतमो वीरं, ववंदे प्र्भुर्प्य्थ्। कार्तिके दर्शयामिन्यां, जगाम पदमव्ययम् । / 728 ॥ इत्युच्चैर्जिनशासनोन्नतिगतं तीर्थेश्वरत्वं फलं, ज्ञात्वा श्रेणिकभूपते। रविरतस्याप्युत्तमं स्र्व्था। भव्या! भक्तिभरावनम्रतनवः कुर्चीवमेनां मुदा, येन स्यादचिरेण वोऽपि सुलभा सर्वज्ञता निश्चितम् । ॥ 729 ॥ ॥प्र्भाव्नायां श्रेणिककथा ॥ इति श्रीअविच्छिन्नशासनखरूपतपोगच्छदिनमणिश्रीदेवेन्द्रसूरिसूत्रितं श्रीश्रेणिकचरित्रं । / becauseococceDecemovincescarserocareer DIGHIONSHONGIGARDROICE // 40 // For Private and Personal Use Only