________________
Shri Mahavir Jain Aradhana Kendra
श्रीदेवेन्द्र ० श्रेणिक
चरित्रं
॥३॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1
पारणम् । श्येनकर्षिस्ततो राजा, धन्यंमन्यो गृहं ययौ ॥ ३६॥ पूर्णेऽथ मासक्षपणे, यावत्तत्र ययावृषिः । बृहत्तरतमं तावद्, राज्ञोऽस्वास्थ्यमजायत ||३७|| राजलोकास्त्विदं दध्यावयमेति यदा यदा । तदा तदा महीभर्तुः, सहसा जायते रुजा ||३८|| इति तैः श्येनकः क्रुद्धैर्यष्टिलोष्टादिभिर्भृशम् । यथेष्टं कुट्टितो गेहे, प्रविष्ट इव तस्करः ||३९|| संचूर्णित समस्तां गश्रितयामास चेतसि । नूनं सुमंगलो राजा, मत्सरी मयि सर्वदा ||४०|| भवांतरेऽस्य भूयासं, वधाय तपसाऽमुना । निदायेति विपद्याभूदल्पर्धि तरोऽथ सः ||४१ ॥ गृहीत्वा तापसीं दीक्षां, सुमंगलनृपोऽपि हि । कालेन मृत्वा भूत्वा च व्यंतरः स ततथ्युतः ॥ ४२ ॥ तस्मिन् कुशाग्रनगरे, प्रसेनजिदिलापतिः । धारिण्याख्यामहादेव्या, उदरे समवातरत् ||४३|| सा देवी समयेऽसूत, सुनुमन्यूनलक्षणम् । सर्वर्ध्या विदधे पित्रा, तस्य जन्मोत्सवो महान् ॥ ४४ ॥ विशिष्टमतिधृत्यादिगुणश्रेणिभृदित्ययम् । ततः श्रेणिक इत्याख्यां पिता तस्य स्वयं व्यधात् ||४५ || श्रेणिको ववृधे रूपसौभाग्यादिभिरन्वहम् । कलाभिर्नव्यनव्याभिः शुक्लपक्ष इवोडुपः ||४६ || शुशुभे श्रेणिकांगश्रीः, यौवनेन विशेषिता । यथा मधुश्रीर्मलयमारुतेन विशेषिता ॥ ४७ ॥ - इतोऽत्राभूत् पुरे नागरथिको नागवल्लभः । पत्नी च सुलसा तस्य, धर्म्मकर्म्मसु लालसा ||४८|| तयोः सदैकमनसोदंपत्योः प्रीतिपात्रयोः । भृयान कालः सुखेनागाद्यथा भाडपक्षिणः || ४९ || परं गाढमपुत्रत्वं हृदि नागस्य शल्यवत् । बाधतेऽहर्निशं यद्वा, चक्षुषोः कर्करो यथा ॥५०॥ चिंताप्रपन्नमन्येद्युः सुलसोचे निजं पतिम् । युष्माकं बाधतेऽगे किं, कश्चिच्छूलादिरामयः १ ॥ ५१ ॥ अप्रसन्नो नृपः किंवा, नादृतं खजनेन वा । मित्रेण किमवज्ञातं, किंचित्परिजनेन वा १ ||१२|| सदाऽऽदेशविधायिन्या, मयाऽऽज्ञा काऽपि खंडिता । यदेवं ताम्यसि स्वांते, स्वामिंस्तन्मां निवेदय ||५३ || रथिकस्त्वाह नैतेभ्यो, मामेकमपि बाधते । प्रियेऽनपत्पता यत्तन्मामतीव विबाधते ||२४|| सुलसोचे सुतार्थे त्वमन्यां कन्यां विवाहय | स्वाम्यूचे कृतमन्याभिः, कन्यामिरिह जन्मनि ॥ ५५ ॥ ततोऽधिकं तपोदानशीलार्चाभावनादिके । सुधर्मे
For Private and Personal Use Only
॥३॥