________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदेवेन्द्र श्रेणिकचरित्रं
सुलसा तस्थौ,स हि सर्वत्र कामधुक् ॥५६॥-इतश्च दिवि देवेन्द्रः,सदस्येवमवर्णयत् । श्राविका सुलसा धर्मे, निश्चला शैलराजवत् ॥७॥ तद्वचोऽश्रद्धानोऽत्रागत्यौकस्त्रिदशोऽविशत् । कृत्वा नैषेधिकी साधुवेषेण मुलसागृहे ।।५८॥ तदा जिनाचा कुवंती,सुलसा द्रागुपस्थिता। भक्त्या नत्वा च तं साधु,पप्रच्छागमकारणम्।।५९॥ स प्राहात्र पुरे भद्रे !, मुनिर्लानोऽस्ति तत्कृते । तैलाय लक्षपाकाय, श्राविकेऽहमिहागमम्।।१०।। तुष्टाऽथ मुलसा तैलकुंभमादाय पाणिना। प्रतिलभयितुं साधु,यावदागाच्छनैः शनैः॥६१।। तावत् सुपर्वणाऽचिंत्यशक्तिना स्फोटितः कुटः। तत्तैलमपि कुत्रापि, सर्वमप्यगमद् द्रुतम् ॥६३॥ इत्यस्फोटि द्वितीयोऽपि, तृतीयोऽपि घटा क्षणात् । द्रव्यहान्या मुबह्वयाऽपि, व्यषीदत् मुलसा न तु ॥६शादथ्यौ चेदं मुनौ ग्लाने, ययौ यन्नोपयोगिताम् । निदोपौषधमप्यत्र, ममेयं ही प्रमादिता॥३४॥ अथ संहृत्य तो मायां, प्रत्यक्षीभूय सोऽमरः। निवेद्येन्द्रकृतां श्लाघामूचे भद्रे ! वरं वृणु।।०५।। जगाद मुलसाऽप्येवं, पतितोषकृते मम । देहि पुत्रमपुत्रायास्ततोऽवादीदिद सुरः ॥६६॥ गृहाण गुटिका एता, द्वात्रिंशतमपि क्रमात् । भक्षयेस्ते भविष्यंति, पुत्रा द्वात्रिंशदुत्तमाः॥६७|| ताः समर्प्य पुनः कार्ये, मर्त्तव्योऽहं त्वयाऽनघे! इत्युक्त्वा स ययौ स्वर्गमुत्पत्य | गगनाध्वना॥३८॥ मुलसाऽचिंतयच्चैवं, प्रत्यब्दं प्रसवव्यथाम् । समांसमीनाऽनडाहीवन को ननु सहिष्यति ? ॥६९।। देवदत्तास्तत
श्वेता, गुटिका एकवेलया। भक्षयामि ततोऽमूभिः, पुत्रो मे भवितोत्तमः ॥७०॥ तथैव सुलसा चक्रे, पुत्रा द्वात्रिंशदप्यथ । उत्पे|दिरे तदुदरे,नान्यथा दिविषद्वरः॥७॥ वर्धमानांश्च तान् गर्भान् ,सा धर्तुमसहाऽभवत् । प्रभृतफलसंभारमिव वल्ली दिने दिने।।७।। ततः सस्मार तं देव, सोऽप्यागत्याब्रवीदिदम् । किं स्मृतोऽहं त्वया भद्रे !, साऽथाचख्यौ निजां व्यथाम् ॥७३॥ बभाषेऽनिमिषोऽ.
| प्येवं, त्वया साधु कृतं नहि । द्वात्रिंशदपि ते पुत्रा, भविष्यति समायुषः ॥७४॥ देवानुभावतः पीडां,सोऽपहृत्य तिरोदधे । कालेन MO मुलसाऽसूत, सुतान् द्वात्रिंशतं वरान् ॥७५॥ धन्यंमन्योऽथ नागोऽपि, पुत्रजन्मोत्सवं व्यधात् । पुत्रान् प्रीत्या पृथग् धात्रीपंचकैः
NOROGOROROLOROROजाव
For Private and Personal Use Only