________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रेणिकपरीक्षा
चरित्रं
ROGHORROROHOLOGHOS
पर्यपालयत् ॥७६॥ अंकेऽथ हृदि पृष्ठे च, स्कंधयोस्तैः समाश्रितः । नागोऽभादर्भकारूढः, फलेग्रहितरुर्यथा ॥७७॥ सुखेनोपक
लाचार्यमधीत्य सकलाः कलाः। उद्यौवना बभूवुस्ते, श्रेणिकस्यानुयायिनः॥७८॥-प्रसेनजिन्महीनाथो, राज्याईत्वं परीक्षितुम् । मुंजामनानां वपुत्राणा, सूदेनामोचयच्छुनः ॥७९॥ नेशुः सर्वेऽपि राजन्याः, श्रेणिकस्त्वात्मनोऽभितः। तत्पात्राण्यंतरा चक्रे, बुभुजे च | यथासुखम् ॥८०॥ राजा पुनः परीक्षार्थ, मोदकानां करंडकान् । ददौ निजकुमाराणां, पय:कुंभांश्च मुद्रितान् ॥८॥ इमां मुद्रामभिदाना, यूयमनीत मोदकान् । तथैव पिवतांभश्च, पुत्रानित्यादिदेश च ।।८।। कुमारा बलवंतोऽपि, भोक्तुं पातुं च नाशकन । बुद्धिसाध्येषु कार्येषु, कुर्युरुजस्विनोऽपि किम् ॥८३॥ श्रेणिकस्तु गृहे नीत्वा,तं मोदककरंडकम् । चालं चालं क्षरच्चूर्ण, स्वर्णस्थालस्थमाशिवान्।।८४॥ धृत्वा रूप्यमयीं शुक्तिं,तत्पय कुंभबुनके । गलद्वाबिंदुपूर्णा तामुत्पाट्य च पयः पपौ ॥८५॥ सर्वमेत| परिज्ञाय,हृदये धृतवान्नृपः। तदा च नगरे तत्रासकृद् जज्ञे प्रदीपनम्।।८६॥ ततश्वाघोषयामास,पुरे राजेति यद्गृहात् । उत्थास्यत्य
नलः सोऽस्मात् , पुरान्निष्कासयिष्यते ।।८७।। अन्येधुर्मेदिनीभर्तृहे सूदप्रमादतः। जज्ञे प्रदीपनं ह्यग्निर्यमश्च स्वो न कस्यचित् an८८॥राज्ञा पुत्राः समादिया, यो यद् गृह्णाति तस्य तत् । ततस्ते निर्ययुः शीघं,गृहीत्वाऽश्वगजादिकम्।।८९।। श्रेणिकस्तु समादाय,
जयभंभां विनिर्ययो । युक्तिमत्राह पृष्टोऽसौ, राज्ञा शांते प्रदीपने ॥९०॥ एषैव देव! भूपानां, जयश्रीचिह्नमादिमम् । यत्नेन तेन रक्ष्येयं, नित्यं जीवितवन्नृपैः ॥११॥ इत्याकर्ण्य वचस्तस्य, श्रेणिकस्य ददौ मुदा। भंभासार इति क्षोणिपतिर्नामापरं तदा ॥१२॥ ससार च वचः स्वीय, सत्यसंघः प्रसेनजित् । ततः पुराद् द्विगव्यूत्या, खसै गृहमकारयत् ॥९३॥ सांतःपुरपरीवारस्तत्रोवास स्वयं नृपः। व्यवहाँ जनोऽप्यत्र, यानायान् प्रश्नितोऽवदत् ॥९॥ यामि राजगृहं राजगृहादायामि चेति तत् । जज्ञे चैत्यादिना रम्यं, नाना राजगृहं पुरम् ॥१५॥ पुत्रपौत्रयुतो राज्य, कर्वस्तत्र महीपतिः। ज्ञातपूर्वी खतुगवृत्त, चिंतयामास चेतसि ॥२६॥ खराज्यं
पOHOHORORORRO
॥५॥
For Private and Personal Use Only