________________
Shri Mahavir Jain Aradhana Kendra
श्रीदेवेन्द्र० श्रेणिक
चरित्रं
॥६॥
www.kobatirth.org
मोक्ष्यते तावद्, विक्रमेण धिया स्वयम् । अन्येषामपि राज्यानि, राज्याईः श्रेणिकस्ततः ॥९७॥ किं विदानीमसत्कार्यो, मार्यो माऽन्यैरसौ सुतैः । इत्यन्येषां कुमाराणां ददौ ग्रामादिकं नृपः ॥ ९८ ॥ श्रेणिकस्त्वपमानेन तेन देशांतरं प्रति । प्राचालीदचलो भीत्या, केसरीव वनांतरम् ॥९९॥ जगामाश्रांतमभ्रांतः, खड्गव्यग्रकरोऽध्वनि । क्रीडां कर्तुमिवोद्यानमार्गेऽनघप्रमोदभाक्॥ १००॥ गच्छन् क्रमेण स प्राप, पुरं बेनातटामिधम् । यच्छ्रीकल्लोलमालाभिर्वेलातटमिवाबभौ ||१०१ ॥ भद्रस्य वणिजस्तत्र, विपणौ स पणायतः । कर्म्म लाभोदयं नाम, तस्य मूर्त्तमिवाययौ ॥। १०२ || दिने तस्मिंश्च तत्राभूद्विशिष्टः कश्चिदुत्सवः । ततस्तच्छ्रेष्ठिनो हट्टे क्रेतुमागानो बहु: ।। १०३ ॥ श्रेणिको लघुहस्तत्वाद्, बद्धा बद्ध्वाऽऽर्पयद् द्रुतम् । क्रायकाणां वरद्रव्यपुटिका त्रुटिकादिकम् ॥ १०४ ॥ लाभश्च तत्प्रभावेण, भूयिष्ठः श्रेष्ठिनोऽभवत् । कस्याद्यातिथयो यूयं ततः श्रेष्ठी तमभ्यधात् ॥ १०२ ॥ श्रेणिकोऽपि बभाषे वः, ततोऽसौ पर्यचिंतयत् । नंदायोग्यो वरः खमे, यो मयाऽद्यैक्षि सैष किम् ।। १०६ ।। ततः श्रेष्ठी निजौकस्तं नीत्वा संस्नाप्य चादरात्। परिधाप्य सुवासांसि भोजयित्वैवमत्रवीत् ॥ १०७ ॥ नंदानानीं सुतां मे त्वमिमामुद्वह मानद । स प्राह कथमज्ञातकुलादेर्मम दास्यसि ? ॥ १०८ ॥ श्रेष्ठ्यूचे सर्वमज्ञायि, गुणैस्तव कुलादिकम् । परिणिन्ये ततो नंदां, सानंदो नृपनंदनः ||१०|| झुंजानो नंदया सार्धं, तत्र वैषयिकं सुखम् । श्रेणिकोऽस्थात्कियत्कालं, गर्भ दधेऽथ भद्रजा ॥ ११० ॥ राजा श्रेणिक वृत्तांतमज्ञासीद् गुप्तपुरुषैः । सहस्राक्षा हि राजानो, भवंति चरलोचनैः ॥ १११ ॥ अन्यदा रोगमत्युग्रमामसाद प्रसेनजित् । ततः श्रेणिकमाह्लातुं प्राहिणोदौष्टिकान सौ ॥ ११२ ॥ श्रेणिकस्य नृपाह्वानमेकांते तैर्निवेदितम् । नंदां संभाष्य तस्यै सोऽक्षराण्येतानि चापयत् ॥ १.३ ॥ वयं राजगृहे पांडुकुड्या गोपास्ततः स्वयम् । करभीं तां समारुह्य, ययौ जनकसन्निधौ ॥ १.१४ ॥ तं चाभ्यषिचत् साम्राज्ये, सुप्रसन्नः प्रसेनजित् । पूर्णकुंभां| बुधाराभिर्नत्रहर्षाश्रुमिः समम् ॥ ११५ ॥ ततः पंचनमस्कारं स्मरन् पार्श्वजिनं नृपः । विधायाराधनं धीरो, विपद्य त्रिदिवं ययौ
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
नन्दोद्वाह:
॥६॥