________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदेवेन्द्र भेणिकचरित्रं ॥७॥
मुद्रिकाकर्षणः
KOLOGHOGHOROOT
॥११६॥ सर्व सर्वसहामारं, बमारेकोऽपि शेषवत् । श्रेणिकस्तु तथैकोना, मंत्रिपंचशंती व्यधात ॥११७ ॥ संपूर्णामथ तां कर्तु, जिज्ञासु(धनं नरम् । पुरुषैः क्षेपयामास, शुष्ककृपे निजोर्मिकाम् ।।१.१८॥ अघोषयच्च यो मुद्रां, तटस्थो लाति पाणिना। खां पुत्रीं मंत्रिधुर्यत्वं, राज्यार्द्ध राति तस्य राट् ॥११९॥ भूयानपि जनोऽभ्यागादादातुं खकरेण ताम् । किन्तु कुब्ज इवाशक्तः, फलमत्युचशाखिनः॥१२०॥-इतश्च तस्या नंदाया, अन्यदा दोहदोऽभवत् । राती दानं गजारूढा, भ्रमाम्यभयदा पुरे ॥१२१॥ पित्रा |नृपमनुज्ञाप्य, तस्याः सोऽपूरि दोहदः । कालेनासूत सा सून, रत्नं वैडूर्यभूरिव ॥१२२।। कृत्वा मातामहस्तस्य, महातं जननोत्सवम् । मनोरभय इत्याख्या, दोहदानुसृतेर्ददौ ॥१२॥ ववृधे लाल्यमानोऽसौ, धात्रीमिः पंचमिःक्रमात । रूपलावण्यसौभाग्यः, कलामिर्नेव्यचंद्रवत् ॥१२४॥ कलाचार्यस्य भद्रेणापितो भद्रदिने सुनुः। द्राक् तेनाबोधि दीपेन,दीपवत् सकलाः कलाः ॥१२५॥ विनीतमुचतं शांत, धीमंतममितौजसम् । गुरुस्तमिति विज्ञाय, प्रशशंस पदे पदे ॥१२६ ।। एकांते तु सहाध्यायी, तमूचे कोऽपि मत्सरी । किंते गुणांतरेयस्य, पिता विज्ञायते नहि ॥१२७॥ अभयोऽप्याह भद्रो मे, पिताऽस्ति विपणौ स्थितः। स प्राह ननु ने मातुः, पिता भद्रो न ते पुनः ।।१२८॥ गत्वोपनंदमानंदमुक्तो नांदेय ऊचिवान् । ब्रूहि मातः! पिता को मे १, साऽपि भद्रमची. | कथत् ॥१२९॥ अभयोऽप्यभ्यधाद् भूयो, ननु भद्रः पिता तव । यथाज्ञातमनाबाधं, तातः को मे १ निवेद्यताम् ॥१३०॥ रुदंती | साह सा कोऽपि, पुमान् वैदेशिकस्तु माम् । उद्वाह्य त्वयि गर्भस्थेऽगात् कुत्राप्यौष्ट्रिकैः समम् ॥३१॥ ऊचेऽभयकुमारोऽपि, कि
मुक्तं तेन गच्छता । तानि न्यासीकृतानीवाक्षराण्यस्मै ददर्श सा ॥१३२॥ गोपाः पांडुरकुड्यास्तन्नूनं राना पिता मम । करोति | राज्यं तत्रावां, बजावो मातरंजसा ॥१३३॥ भद्रो ज्ञात्वाऽतिनिबंध, सामग्री परिकल्प्य च । समं दुहित्रा दौहित्रं, विससर्ज शुमे क्षणे ॥१३४॥ क्रमेणाध्वानमुल्लंध्य, प्राप राजगृहं पुरम् । नंदां तस्माद् बहिर्मुक्त्वा, पुरांतस्त्वात्मनाविशत् ॥१३५॥ अगात् कूप
KOHoroKOHORORG
॥७॥
For Private and Personal Use Only