________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदेवेन्द्र श्रेणिकचरित्रं ॥२॥
HOOTOHNOLOHORIGIO.
| परिव्राजकसन्निधौ। जग्राह दुःखभीर्दीक्षामुष्ट्रिकामिग्रहान्विताम् ।।१६॥ सुमंगलकुमारोऽथ, पित्रा राज्ये निवेशितः। प्रौढपुण्यप्रभा
वेण, प्राज्यं साम्राज्यमन्वशात् ॥१७॥ श्येनकोऽपि परिभ्राम्यन् , देशाद्देशं पुरात्पुरम् । वसंतपुरमभ्यागात् , तपस्यन् दुस्तपं तपः | ॥१८॥ तपस्वी मंत्रिपुत्रश्च, पूर्वसंस्तुत इत्यपि। पौरास्तं पूजयामासुरर्घदानादिमिभृशम् ॥१९॥ अपृच्छंश्च सनिर्वधं, मूलवैराग्यकार| णम् । सोऽपि माध्यस्थ्यमास्थाय, कथयामासिवानिदम् ॥२०॥ तिक्तौषधरसास्वादो, यद्वदारोग्यकारणम् । सुमंगलाट्टहासो मे, तद्वद् वैराग्यकारणम् ।।२१।। ज्ञात्वा श्येनकमायात, सुमंगलनृपोऽपि हि। तं प्रणतुं ययौ हृष्टस्तपसा को न हृष्यति । २२|क्षमयित्वा च नत्वा च, भूपतिः प्रीतमानसः। न्यमंत्रयत् तं तन्मासः, पारणाय कृतादः॥२३॥ श्येनकस्तद्वचो मेने, ययौ राजा खमंदिरे । मासांते पारणायागात् ,श्येनकोऽपि नृपौकसि।॥२४॥ तदा च महदवास्थ्यमभृद् भूमिपतेस्तनौ । राजलोकस्ततो व्यग्रस्तमृषि कोऽपि नैक्षत ॥२५॥ क्षणं स्थित्वा निवृत्याथ, श्येनकोऽकृतपारणः। द्वितीयं मासक्षपणं, कतुं प्राविशदुष्ट्रिकाम्।।२६।। राजाऽथ खस्थता प्राप्तः, स्मृत्वा च स्वनिमंत्रणम् । तत्काशसुमवन्मोघं, मत्वाऽनिंदद् भृशं स्वकम्।।२७॥ विषण्णात्मा ततो गत्वा, श्येनकस्यांतिकं द्रुतम् । तं नत्वा गद्गदध्वानो, व्यजिज्ञपदिदं नृपः ॥२८॥ यथा दातुः प्रियालापः, स्यादन्यत्रापि विघ्नकृत् । तथा मे मंद-14 भाग्यस्य, बभूवेदं निमन्त्रणम् ॥२९|| तथापि मम दीनस्य, क्षमखैतन् क्षमानिधे! प्रसद्य चानुमन्यस्व, मद्गेहेऽदोऽपि पारणम् ॥३०॥ अनुनीतो नृपेणैवं, प्रपेदे श्येनकोऽपि तत् । ततो नत्वा गृहेऽगच्छन्मुदितो मेदिनीपतिः ॥३॥ ययौ यावत् तपस्व्येष, संप्राप्ते में पारणाहनि । नृपौकस्तावदास्थानमभूत्तस्य महत्तरम् ॥३२॥ तथैव विनिवृत्त्यासौ, पुनः प्राविशदुष्ट्रिकाम् । तं चानुनेतुं तत्रागात् | स्वस्थीभूतः सुमंगलः ॥३३॥ मुंचनश्रांतमश्रूणि, नत्वोचे तमृर्षि नृपः। भगवन् ! भवतामेवं, धिग्मां दुष्कर्मकारिणम् ॥३४॥ | सर्वसहावदाराध्याः , सदा सर्वसहा मयि । तत्प्रसद्यानुगृहणंतु, पारणेनाधुनाऽपि माम् ॥३५॥ प्रपेदे नृपदाक्षिण्यात् , तृतीयमपि
॥२॥
For Private and Personal Use Only