________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदेवेन्द्र श्रेणिकचरित्रं
श्रीतपोगच्छगगनभानुश्रीदेवेन्द्रसूरिसूत्रितं
श्री श्रेणिकचरित्रम् । (संस्कृतं ज्ञातमात्रं जगज्ज्ञातमाहत्याख्ये महाफले। श्रेणिकोऽपि नृपो येन, तत्कथाऽतः प्रपंच्यते ॥१॥ अस्त्यत्र भरतक्षेत्रे,कुशाग्रपुरपत्तनम् । कुशाग्रीयमतिस्तत्र, प्रसेनजिदिलापतिः॥२॥ हस्त्यश्वरथपत्यादि, शोभाये तस्य केवलम् । चिच्छिदेऽरितमः स्वस्थ, प्रतापतपनांशुभिः ॥३॥ चित्ते शीलं करे दानं, तपोउंगे हृदि भावनाम् । विभ्रत् स राजा शुशुमे, जैनधर्म इवांगवान् ॥४॥ श्रीपाश्वनाथसत्तीर्थ, तस्य भूपस्य निश्चला । बभूव भूयसी भक्तिः, कंबले जतुरागवत् ।।५।। अद्वैतेश्वर्यसौंदर्यवर्यस्यास्य महीपतेः।गरी| यानवरोधोऽभूद्दिवीव दिविषत्पतेः ॥६॥ पृथग्राज्ञीभवास्तस्य, मूनवः शतशोऽभवन् । रूपादिगुणसंयुक्तास्तन्मूर्त्तय इवापराः ।।७।।
-इतश्चात्रैव भरते, वसंतपुरपत्तने । जितशत्रुरभू राजा, प्रतापी न्यायविश्रुतः ।।दा तस्यामरवधूरम्भाऽभूद् भार्याऽमरसुंदरी । मूर्त्याऽमरकुमाराभः, कुमारश्च सुमंगलः ।।९।। पिंगकेशशिराः शृंगज्वलद्वह्निरिवाचलः । मार्जार इव पिंगाक्षः, कपिवच्चीननासिकः ॥१०॥ मयवल्लंबकंठोष्ठश्चाखुवल्लघुकर्णकः। स्थूलोदरो विना व्याधि, दकपूर्णो दृतियेथा ॥११॥ हस्खोरामन इच, दुष्कर्मविनियोगतः। मंडलस्थानसंलीढयोधवद् वक्रजंघकः ॥१२॥ शूर्पवत् स्थूलगुल्फश्च, मंत्रिमः श्येनकामिधः । सुमंगलकुमारस्य, क्रीडामित्रमभूत् सदा।।१३॥ चतुर्भिः कलापकं ।। कुमारस्य सभामेति, वराकः स यदा तदा । वक्रोक्त्या राजपुत्रस्तमुपहासास्पदं व्यवाद ॥१४॥ सुमंगलकुमारेण, हस्यमानो दिने दिने । वैराग्यं श्येनको भेजे, दुःखगर्भ विमूढधीः ॥१५॥ गत्वा देशांतरे कस्मिन् ,
For Private and Personal Use Only