________________
Shri Mahavir Jain Aradhana Kendra
श्रीदेवेन्द्र० श्रेणिक
चरित्रं ॥३६॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुधीः ||६५१॥ स चतुर्दशपूर्बीव, तीर्थस्यास्य प्रवर्त्तकः । शक्रेणार्चिष्यतेऽभीक्ष्णं, लोकपालैश्च भक्तितः ॥ ६५२ || हस्तद्वयोच्छ्रितं गाश्रमायुर्विंशतिवत्सरी । तपश्च पष्ठमुत्कृष्टं, संघस्यास्य भविष्यति || ६५३ || दुष्षमांते स आचार्यो, विपद्याष्टमभक्तभृत् । सौधर्मे त्रिदशो भावी, विमाने सागरामिधे || ६५४ || च्युत्वा तस्मादसौ प्राप्य, भरतेऽत्र मनुष्यताम् । चारित्रं निरतीचारमाचर्य शिवमेष्यति ||६५५||धर्म्मस्याद्ये यमे छेदस्तत्राचार्ये दिवंगते । राजधर्म्मस्य मध्याह्ने, पराहेऽप्रेर्भविष्यति ।। ६५६ ।। इत्युक्ता दुष्षमा वर्षसहस्राण्येकविंशतिः । श्रूयतां गौतमेदानीं तावत्येवातिदुष्षमा || ६५७॥ नष्टे धर्मादिके भावी, हाहाभूतो भयानकः। कालः षष्ठारके मातृपुत्रादिस्थितिवर्जितः ||६५८ || वास्यति वायवोऽनिष्टाः, परुषाः पांशुवर्षिणः । दिवानिशं दिशो धूमायिष्यंते भीषणात्मिकाः ।। ३५९ ।। | अतिशीतं शशी स्रक्ष्यत्यादित्याश्चातितप्स्यति । शीतवातातपक्लांतो, जनोऽतिक्लेशमाप्स्यति ||६३०|| वर्षिष्यंते तदाऽत्यर्थ, क्षाराम्लाख्या घनाघनाः । विषाग्निविद्युदाख्याथ, स्वखनामानुसारि कम् ।। ६३१ ।। येन स्पृष्टेन पीतेन, जनानां भाविनो घनाः। शिरोऽर्त्तिश्वासशूलार्थः कासश्वासादयो गदाः ||६६२|| तृणगुल्मलतादीनां भविष्यति ततः क्षयः । नृतिर्यंचो भविष्यंति, तथा सर्वेऽपि दुःखि ताः ॥ ६६३ ।। वैतान्यर्षभकूटाद्री, गंगासिंधू च निम्नगे । मुक्त्वाऽन्यद् गिरिगर्त्तादि, भविष्यति समं समम् ।। ६६४ || भस्मरूपा तदा भूमिर्मुर्मुरांगारसन्निमा । कदाचित्कर्द्दमाकीर्णा, कदाचिद् वह्निदुर्गमा || ६६५ || विद्यते चोपवैताढ्यं, गंगासिंधोस्तटे तटे । बिलानि नव सर्वाणि द्वियुक्ता सप्ततिस्ततः ॥ ६६६ ।। तत्र स्थास्यति ते मर्त्याः, कुवर्णाः कर्कशोक्तयः । क्रोधनाश्व कुसंस्थाना, एकहस्तसमुच्छ्रयाः ||६६७ || निर्वस्त्रा नित्रपाः क्रूरा, नरा नार्यश्च भाविनः । विंशत्यब्दी नृणामायुः स्त्रीणां पोडशवत्सरी ॥६६८ ॥ तदाऽतिदुःखप्रसवा, षड्वर्षोदरिणी तथा । अनेकपुत्रपौत्रा स्त्री, वृंद्धा षोडशवार्षिकी ।। ६६९ ।। मांसासिनो मनुष्यास्ते, निष्कृपा निर्विवेककाः ।
For Private and Personal Use Only
भाव्युत्सर्पिणी
॥३६॥